________________
पीठिका
भाष्यगाथा १ ]
बहुत - बहुतरतम - बहुबहुतरतम इति । श्रश्रो भण्णति - णवबंभचेरमइनो आयारो श्रद्धारसपसहस्मि पढमचूलज्झयणसुत्तत्थपदेहिं जुत्तो बहू भवति । पढमचूलासहितो मूलग्रंथो दुइय-चूलज्भयण-सुत्तत्थपयेहि जुत्तो बहुतरो भवति । एवं ततियचुलाए वि बहुतमो भवति । चउत्थीए वि बहुतरतमो भवति । पंचमीए वि बहुबहुतरतमो भवति । "पयग्गेणं" ति पदानामग्गं पदाग्रं पदाग्रेणेति पदपरिमाणेनेत्यर्थः । स एवं पयग्गेण बहुबहुतरो भवति । एवं संबंधगाहासूत्रे व्याख्याते,
चोदग ग्राह
नवबंभचेरमतिते प्रायारे वक्खाते प्रायारग णणुजोगारंभकाले संबंधार्थं इदमेव 'गाथासूत्रं प्रागुपदिष्टं प्रथमचूडातश्च द्वितीयचूडाया श्रनेनैव गाथासूत्रेण संबंध: उक्तो भवति । एवं द्वितीयचूडात : तृतीयचूडायाः । तथा तृतीयचूडातः चतुर्थचूडातश्च पंचमचूडायाः संबंध ः उक्त एव भवति । एवं सति प्रागुक्तस्य संबंधगाहा सूत्रस्येह पुनरुच्चारणम् किमर्थं ?
आचार्य आह
गाहा - पुव्वभणियं तु जं एत्थ, भण्णति तत्थ कारणं प्रत्थि । पडिसेहो अणुण्णा, कारणं विसेसोवलंभो वा ॥१॥
सीसो पुच्छति
करस पडिसेहो ? कहं वा अणुष्णा ? किंवा कारणं ? को वा विसेसोवलंभो ? ग्राचार्य ग्राह
तत्र प्रतिषेधः चतुर्थचूडात्मके प्राचारे यत्प्रतिषिद्धं तं सेवंतस्स पच्छितं भवतित्ति काउं, कि सेवमाणस्स ? भण्णति, 'जे भिक्खू हत्थकम्मं करेति करेंतं वा सातिजति" एवमादीणि सुत्ताणि, एस सेहो । प्रत्येण कारणं प्राप्य तमेवरगुजानाति । तं जयगाए पडिसेवंतो सुद्धो । प्रजयणाए स पायच्छिती । कारणमगुण्णा जुगवं गतः । विसेसोवलंभो इमो । प्रइल्लाम्रो चत्तारिचूलाग्रो कमेणेव प्रहिज्भंति, पंचमी चूला प्रायारपकप्पो ति वास-परियागस्स प्ररेण ण विज्जति, ति-वास-परियागस्स वि अपरिणामगस्स प्रतिपरिणामगस्स वा न दिज्जति, प्रायारपकप्पो पुरा परिणामगस्स दिज्जति । एतेण कारण संबंध-गाहा पुनरुच्चार्यते । श्रहवा बहु प्रतीत कालत्वात् प्रागुक्तसंबंधस्य विस्मृतिः स्यात् श्रतस्तस्य प्रागुक्तसंबंधस्य स्मरणार्थं प्रागुक्तमपि संबंधगाहा सूत्रमिह पुनरुच्चार्यते ।” एस संबंधो भणिश्रो || १ ||
अनेन संबंधेनागतस्य पकप्पचूलज्झयणस्स चत्तारि अगद्वाराणि भवन्ति । तं ज उक्कम १ निक्खेवो २ अगुगमो ३ नम्रो ४ । तत्थ उवक्क्रमो णामादि छव्विहो । णाम ठवणाओ गताओ । दव्वोवक्कमो सचित्ताइ तिविहो, सचित्तो दुपद-चतुष्पद - श्रपयारणं । एक्केक्को परिकम्मणे संव
य ।दुपयाण मणुस्साणं परिकम्मणं कलादिग्राहणं, संवट्टणं, मारणं । चउप्पयाणं अस्साईणं परिकम्मणं सिक्खावणं, तेसि चेव मारणं संवट्टणं । प्रपयाणं २ लोमसी आदीणं परिकम्मणं, तासि चेव विणासणं संवट्टणं ।
-
३
ग्रचित्ते सुवण्णे - कुण्डलाइकरणं परिकम्मणं तस्सेव विणासणं संवट्टणं ।
मिस्से दुपारणं प्रलंकिय - विभूसियाणं कलादि गाणं परिकम्मणं तेसिं चेव मारणं संवट्टणं, उपयाणं प्रसादीण वस्मिय ३ गुडियाणं ४ परिकम्मणं सिक्खावणं तेसि चैव मारणं संवट्टणं । खेत्तोवक्कमो हलकुलियादीहि, कालोवक्कमो णालियादीहि । भावोवक्कमो दुविधो - पसत्यो १ अपसत्थो य २ । अपसत्थो "गगिगा - मरुगिणि-प्रमच्चदिट्ठतेहिं । पसत्थो भावोवक्कमो प्रायरियस्स भावं उवलभति ।
Jain Education International
---
१ आचारांग प्र. श्रु प्र, भ. प्र. उद्देशे नियुक्त्या एकादशमीगाथा । २ कर्कटिकादीनां ( देशीवचनं ) । ३ वम्मिया श्रस्सा | ४ गुडिया गया । ५ बृह० पीठिका भाष्य-गाथा २६२ ॥
For Private & Personal Use Only
www.jainelibrary.org