SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Then the gate of the world Then Jatayu's words Then Jatayu, the god, went Then by Janaka's daughter Then by King Janaka Then in the houses of the Jinas, then born in great purity Then extremely radiant Then extremely fierce, those two Then extremely powerful, the sky-dwelling Then, clearly speaking Then Dashaanan elsewhere Then fit for the funeral rites Then Dasharatha's son Rama Then by divine power Then reached the distressed one, then having learned from the mother Then with the king Then the king of men, the king of gods Then completely pure Then worship in order Then by meditating for a moment, then with him with love Then the king of the inner palace Then the sky darkened Then food being given Then others also, Vaidehi Then the unconquered one spoke Then he saw, having crossed over Then the meeting with relatives Then the knowledge of the Bhagavat Then the husband with me Then his end came Then approaching him Then Rama said Then angry for a moment Then we, the city Then I cried out then Then endowed with great wealth 246 385 360 417 221 167 161 205 335 119 30 36 241 362 284 202 62 185 316 42 416 140 405 28 280 402 220 111 371 106 63 216 258 273 274 338 58 6 302 Index of Verses Then Mahendra, Kishkindha Then the very intense essence Then seeing his mother Then the lord of the group of munis Then the lord of the munis spoke Then the dead one reached Then the gentle one, time Then the shaking of Mount Meru Then as you command Then as it was declared Then with the chariot of jewels Then having descended from the chariot Then Rama's advice Then by the power of the slayer of enemies Then Lakshmidhara spoke Then Lakshmidhara spoke Then the earth, the speed of the wind Then the king of the blooming ones Then this was known to him Then the events were known Then Vibhishana was told Then Vibhishana spoke Then by the pure sight Then having mounted the chariot Then the various musical instruments Then Vedavati by him Then all in the tiger city Then by streams of tears Then by eight beautiful daughters Then he, the one Then he, shaking the earth Then he, in a moment Then he, the two great compassionate ones Then he, the jewel bracelet Then he, wandering well Then the name of the fuel of the weapon Then his image being there Then I do not see Then the ploughman spoke 250 287 121 188 414 107 141 206 15 106 186 266 271 168 56 346 112 305 365 3788 16 114 33 356 226 309 105 210 341 145 26 244 412 86 404 60 277 166 77 Then the roar of Halahal Then the earthquake caused by his hand Then the work done by the wise one Then having heard his words Then having become equal in power Then burning their throats Then those foolish ones, then frightened Then faith in truth in this one Then attached by previous affection Then on another day, in that city Then in that kalpa, the shadow of the jewel Then in that time, the great fierce one Then in that caitya garden Then in those very pleasant ones Then those two, supreme sovereignty Then the making of divine weapons Then in those beautiful Nandana gardens Then surely there is no fault there Then the delight of the lotus and the water lily Then those with lotus eyes Then having conquered his brother Then he who is in the sky Then all the rest Then he spoke to the virtuous ones Then the lion, the roar, etc. Then united with refuge Then in that speech, welcomed Then by the best women of the immortals Then the name of the sweet sound Then in that Aranyachuta kalpa Then he descends, swollen Then that which is to be abandoned by us Then attached to that place Then the one named Indradatta Then having obtained one rare thing Then one Then one wise one spoke Then the lotus, having become curved Then there also, seeing him 445 343 32 47 362 22 288 217 294 327 342 326 353 361 352 250 163 246 166 356 51 246 278 335 300 253 207 77 282 273 420 406 334 163 173 417 301 367 366 416 www.lainelibrary.org
Page Text
________________ ततो जगाववद्वारः ततो जटायुर्गीर्वाणो ततो जटायुर्देवोऽगा ततो जनकपुत्रेण ततो जनकराजस्य ततो जिनेन्द्र गेहेषु ततोऽतिविमले जाते ततोऽत्यन्तदीभूतततोऽत्यन्त प्रचण्ड तौ ततोऽत्युग्रं विहायःस्थं ततोऽथ गदतः स्पष्टं ततो दशाननोऽन्यत्र ततो दारक्रियायोग्यौ ततो दाशरथी रामः ततो दिव्यानुभावेन ततो दुरीक्षितां प्राप्तं ततोऽधिगम्य मात्रातो ततोऽधिपतिना साकं ततो नरेन्द्रदेवेन्द्र ततो निर्मलसम्पूर्ण - ततोऽनुक्रमतः पूजा ततोऽनुध्यातमात्रेण ततोऽनेन सह प्रीत्या ततोऽन्तःपुरराजीव ततोऽन्धकारितं व्योम ततोऽन्नं दीयमानं ततोऽन्यानपि वैदेदि ततोऽपराजिताऽवादीत् ततोऽपश्यदतिक्रान्तः ततो बन्धुसमायोगं ततो भगवत विद्यां ततो भर्ता मया सार्धं ततोऽभवत् कृतान्तास्य ततोऽभिमुखमायान्तीं ततोऽभ्यधायि रामेण ततो मधु क्षणं क्रुद्धो ततो मयं पुरश्च ततो मया तदाक्रोशततो महर्द्धिसम्पन्नः Jain Education International २४६ ३८५ ३६० ४१७ २२१ १६७ १६१ २०५ ३३५ ११९ ३० ३६ २४१ ३६२ २८४ २०२ ६२ १८५ ३१६ ४२ ४१६ १४० ४०५ २८ २८० ४०२ २२० १११ ३७१ १०६ ६३ २१६ २५८ २७३ २७४ ३३८ ५८ ६ ३०२ श्लोकानुक्रमणिका ततो महेन्द्र किष्किन्धः ततो महोत्कटक्षार ततो मातृजनं वीक्ष्य ततो मुनिगणस्वामी ततो मुनीश्वरोऽवोचत् ततो मृता परिप्राप्ता ततो मृदुमतिः कालं ततो मेरुदक्षोभ्य ततो यथाऽऽज्ञापयसीति ततो यथावदाख्याते ततो रत्नरथः साकं ततो रथात्समुत्तीर्य ततो रामसमादेशा ततोऽरिघ्नानुभावेन ततो लक्ष्मीधरोऽवोचत् ततो लक्ष्मीधरोऽवोचद् ततो वातगतिः क्षोणीं ततो विकचराजीव ततो विदितमेतेन ततो विदितवृत्तान्ताः ततो विभीषणोनोक्तं ततो विभीषणोऽवोचत् ततो विमलया दृष्टया ततो विमानमारुह्य ततो विविधवादित्र ततौ वेदवतीमेनां ततो व्याघ्रपुरे सर्वाः ततोऽश्रुजलधाराभिः ततोऽष्टाभिः सुकन्याभिः ततोऽसावमा ततोऽसौ कम्पविखंसि ततोऽसौ क्षणमात्रेण ततोऽसौ पुरुकारुण्यौ ततोऽसौ रत्नवलय ततोऽसौ विहरन्साधुः ततोsस्त्रमिन्धनं नाम ततोऽस्य प्रतिमास्थस्य ततोऽहं न प्रपश्यामि ततो हलधरोऽवोचत् २५० २८७ १२१ १८८ ४१४ १०७ १४१ २०६ १५ १०६ १८६ २६६ २७१ १६८ ५६ ३४६ ११२ ३०५ ३६५ ३७८८ १६ ११४ ३३ ३५६ २२६ ३०९ १०५ २१० ३४१ १४५ २६ २४४ ४१२ ८६ ४०४ ६० २७७ १६६ ७७ For Private & Personal Use Only ततो हलहलाराव तत्कराहत भूकम्पतत्कार्यं बुद्धियुक्तेन तत्तस्य वचनं श्रुत्वा तत्तुल्यविभवा भूत्वा तत्तेषां प्रदहत्कण्ठं तमूढास्ततो भीता तत्त्वश्रद्धानमेतस्मिन तत्पूर्व स्नेह संसक्तो तत्र कन्ये दिनेऽन्यस्मिन् तत्र कल्पे मणिच्छाया तत्र काले महाचण्ड तत्र चैत्यमहोद्याने तत्र तावतिरम्येषु तत्र तौ परमैश्वर्यं तत्र दिव्यायुधाकरणां तत्र नन्दनचारूणां तत्र नूनं न दोषोऽस्ति तत्र पद्मोत्पलामोद तत्र पङ्कजनेत्राणां तत्र भ्रातृतं जित्वा तत्र व्योमतलस्थो तत्र सर्वातिशेषस्तु तत्र साधून भाषिष्ट तत्र सिंहरवाख्याद्या तत्रापाश्रयसंयुक्ततत्राभिनन्दिते वाक्ये. तत्रामरवरस्त्रीभि तत्रामृतस्वराभिख्यं तत्रारणाच्युते कल्पे तत्रावतरति स्फीतं तत्रास्माकं परित्याज्यं तत्रावसमासक्ते तत्रेन्द्रदत्तनामायं तत्रैकं दुलभं प्राप्य तत्रैकमोत् तत्रैको विबुधः प्राह तत्रैत्याकुरतां पद्म तत्रैव च तमालोक्य ४४५ ३४३ ३२ ४७ ३६२ २२ २८८ २१७ २९४ ३२७ ३४२ ३२६ ३५३ ३६१ ३५२ २५० १६३ २४६ १६६ ३५६ ५१ २४६ २७८ ३३५ ३०० २५३ २०७ ७७ २८२ २७३ ४२० ४०६ ३३४ १६३ १७३ ४१७ ३०१ ३६७ ३६६ ४१६ www.lainelibrary.org
SR No.001824
Book TitlePadmapuran Part 3
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages492
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy