SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Here is the translation of the provided text into English while keeping the Sanskrit words intact: --- **Ekonatriṃśattamaṃ Parva** Prasīda devi ko’dyāpi kopasyāvasarastava. Prasāddhvani-paryantaprakopā hi mahāstriyaḥ. (29) Tayoktaṃ nātha kaḥ kopastvapi me duḥkhamīdṛśam. Samutpannaṃ na yayāti śānti pañcatayā vinā. (30) Devi tatkataradduḥkhamityuktaviamabhāṣata. Śāntyambudānamanyāsāṃ mama neti kuto vada. (31) Dṛṣṭena kena kāryeṇa hīnāhaṃ viditā tvayā. Yadavañcita-pūrvāsmivacitā paṇḍitādhunā. (32) Yāvadevaṃ vadavyāṣā tātradāyāti kañcukī. Devi jaināmbunāthena tubhyaṃ dattamiti bruvan. (33) Annāntare priyāḥ prāptā itarāstāmidamjaguḥ. Ayi mugdhe prasādasya sthāne prāptāsi kiṃ ruṣā. (34) Paśyāsmākaṃ jugupsābhirdāsībhirjalamāhṛtam. Variṣṭhena pavitreṇa tava kañcukināmunā. (35) Īdṛśī nāma nāthasya saṃprītiḥ bhavatīṃ prati. Yato’yaṃ janito bhedaḥ kimakāṇḍe prakupyasi. (36) Prasīda dayitasya asyalaagnasyaiva prayatnataḥ. Praṇayādaparādhe’pi nanu tuṣyanti yoṣitaḥ. (37) Dayite kriyate yāvatkopo dāruṇamanase. Tāvatsamsārasaukhyaṃsya vighnaṃ jānīhi śobhane. (38) Vipādiyitumasmākamātmānamiśitaṃ nanu. Kiṃśvatra jinacandrāṇāṃ vāriṇā naḥ prayojanam. (39) Patnībhirapi prītamiti sāntvitayā tayā. Cakre śāntyudakaṃ mūrdhni romāñcācita-gātrayā. (40) Tataḥ prakupito’vocad rājā kañcukinaṃ takam. Vyākṣepaḥ kva nu te jāto vadāpasarde kachukin. (41) Tato bhayādviśeṣeṇa kampitākhilavigrahaḥ. Kañcukī kathamapyūche kṣitijānushiroñjaliḥ. (12) Tum jānati ho phir bhī tumhārī aisī buddhi kyo ho gayī? Is pragāḍh andhakarasvarūpa krodhako dhikkār ho. (28) He devi! Prasanna ho. Is samay bhī kyā tumhāre krodh kā koi avasara hai kyunki jo mahāstriyaṅ hotī hain un kā krodh prasāda śabda sunne tak hī rahtā hai. (29) Suprabhā kahā ki he nātha! Āp par mera kyā krodh ho sakta hai? Par mujhe aisā duḥkh utpanna huā hai ki jo maraṇ ke binā śānta nahī ho sakta. (30) Rājāne pūchā ki he devi! Vah kaun sā duḥkh hai? Iske uttara me suprabhāne kahā ki āpne any rānīyon ke liye to gandhodaka bhejā par mujhe kyun nahī bhejā so kahie? (31) Āpne aisā kaun sā kārya dekha jis se mujhe hīna samajh liyā hai. He suvidyā, jise pahle kabhī dhokhā nahī diyā usse āj kyun dhokhā diyā gayā? (32) Suprabhā, jab tak yah sab kah rahi thī tab tak vṛddh kañcukī ākar yah kahne lāgī ki he devi! Rājāne tumhe yah gandhodaka diyā hai. (33) Isī bīch me dūsrī rānīyan ākar usse kahne lagī ki arī bholī! Tū prasannatā ke sthāno ko prāpt hai phir kyā kah rahi hai? (34) Dekh, ham logon ke liye to nindaniya dāsiyāṅ gandhodaka lāī hain par tere liye yah variṣṭha evam pavitra kañcukī lāyā hai. (35) Tere prati svāmī kī aisī uttama prīti hai isī se yah bhed huā hai phir asamay me kyun kuḍit ho rahi hai? (36) Phir svāmī tere pīche baḍe prayatna se laṭak rahe hain. Atah in par prasanna ho kyunki sneha ke kāraṇa striyaṅ aparādha hone par bhī saṃtuṣṭ hi rahati hain. (37) He kaṭhorahṛdaye! Jab tak patipar krodh kiyā jātā hai tab tak he śobhane! sāṃsārik sukh me vighna hi jānā chāhiye. (38) Vāstu me to ham logon kā maran uchit thā par hamen to gandhodaka se prayojanam thā. Isliye sab apamān sahan kar liya. (39) Is prakāra sapatnīyon ne bhī jab use sāntvānā dī tab us kā śarīra romāñc se suśobhit ho gayā aur usne gandhodaka mastak par dhāraṇ kiyā. (40) Tadanantaram rājāne kupit hokar us kañcukase kahā ki he nīc kañcukī! Batā tujhe yah vilamb kahān huā? (41) Bhay se jis kā samasta śarīra viśeṣkar kāṁpanē lagā thā aisā kañcukī. --- Note: The translation maintains the integrity of the Sanskrit terms while providing an English equivalent for better understanding.
Page Text
________________ एकोनत्रिंशत्तमं पर्व प्रसीद देवि कोऽद्यापि कोपस्यावसरस्तव । प्रसादध्वनिपर्यन्तप्रकोपा हि महास्त्रियः ॥ २९ ॥ तयोक्तं नाथ कः कोपस्त्वपि मे दुःखमीदृशम् । समुत्पन्नं न ययाति शान्ति पञ्चतया विना ॥३०॥ देवि तत्कतरद्दुःखमित्युक्तैवमभाषत । शान्त्यम्बुदानमन्यासां मम नेति कुतो वद ||३१|| दृष्टेन केन कार्येण हीनाहं विदिता त्वया । यदवञ्चितपूर्वास्मि वचिता पण्डिताधुना ॥ ३२॥ यावदेवं वदव्येषा तात्रदायाति कञ्चुकी । देवि जैनाम्बु नाथेन तुभ्यं दत्तमिति ब्रुवन् ॥३३॥ अन्नान्तरे प्रियाः प्राप्ता इतरास्तामिदं जगुः । अयि मुग्धे प्रसादस्य स्थाने प्राप्तासि किं रुषा ॥३४॥ पश्यास्माकं जुगुप्साभिर्दासीभिर्जलमाहृतम् । वरिष्ठेन पवित्रेण तव कञ्चुकिनामुना ||३५|| ईदृशी नाम नाथस्य संप्रीतिर्भवतीं प्रति । यतोऽयं जनितो भेदः किमकाण्डे प्रकुप्यसि ॥३६॥ प्रसीद दयितस्यास्य लग्नस्यैव प्रयत्नतः । प्रणयादपराधेऽपि ननु तुष्यन्ति योषितः ॥ ३७ ॥ दयिते क्रियते यावत्कोपो दारुणमानसे । तावत्संसारसौख्यस्य विघ्नं जानीहि शोभने ॥ ३८ ॥ विपादयितुमस्माकमात्मानमुचितं ननु । किंश्वत्र जिनचन्द्राणां वारिणा नः प्रयोजनम् ||३९|| पत्नीभिरपि प्रीतमिति सान्त्वितया तया । चक्रे शान्त्युदकं मूर्ध्नि रोमाञ्चाचितगात्रया ॥४०॥ ततः प्रकुपितोऽवोचद् राजा कञ्चुकिनं तकम् । व्याक्षेपः क्व नु ते जातो वदापसर्दे कचुकिन् ॥४१॥ ततो भयाद्विशेषेण कम्पिताखिलविग्रहः । कञ्चुकी कथमप्यूचे क्षितिजानु शिरोऽञ्जलिः ||१२|| तुम जानती हो फिर भी तुम्हारी ऐसी बुद्धि क्यों हो गयी ? इस प्रगाढ़ अन्धकारस्वरूप क्रोधको धिक्कार हो ||२८|| हे देवि ! प्रसन्न होओ। इस समय भी क्या तुम्हारे क्रोधका कोई अवसर है क्योंकि जो महास्त्रियाँ होती हैं उनका क्रोध प्रसाद शब्द सुनने तक ही रहता है ||२९|| सुप्रभा कहा कि हे नाथ! आपपर मेरा क्या क्रोध हो सकता है ? पर मुझे ऐसा दुःख उत्पन्न हुआ है कि जो मरणके बिना शान्त नहीं हो सकता ||३०|| राजाने पूछा कि हे देवि ! वह कौन-सा दुःख है ? इसके उत्तर में सुप्रभाने कहा कि आपने अन्य रानियोंके लिए तो गन्धोदक भेजा पर मुझे क्यों नहीं भेजा सो कहिए ? ||३१|| आपने ऐसा कौन-सा कार्यं देखा जिससे मुझे हीन समझ लिया है । हे सुविज्ञ ! जिसे पहले कभी धोखा नहीं दिया उसे आज क्यों धोखा दिया गया ? ||३२|| सुप्रभ। जबतक यह सब कह रही थी कि तबतक वृद्ध कंचुकी आकर यह कहने लगा कि हे देवि ! राजाने तुम्हें यह गन्धोदक दिया है ||३३|| इसी बीच में दूसरी रानियाँ आकर उससे कहने लगीं कि अरी भोली ! तू प्रसन्नताके स्थानको प्राप्त है फिर क्या कह रही है ? ||३४|| देख, हम लोगों के लिए तो निन्दनीय दासियाँ गन्धोदक लायी हैं पर तेरे लिए यह श्रेष्ठ एवं पवित्र कंचुकी लाया है ||३५|| तेरे प्रति स्वामीकी ऐसी उत्तम प्रीति है इसीसे यह भेद हुआ है फिर असमय में क्यों कुपित हो रही है ? ||३६|| फिर स्वामी तेरे पीछे बड़े प्रयत्नसे लग रहे हैं । अतः इनपर प्रसन्न हो क्योंकि स्नेहके कारण स्त्रियाँ अपराध होनेपर भी सन्तुष्ट ही रहती हैं ||३७|| हे कठोरहृदये ! जबतक पतिपर क्रोध किया जाता है तबतक हे शोभने ! सांसारिक सुखमें विघ्न ही जानना चाहिए ||३८|| वास्तवमें तो हम लोगोंका मरना उचित था पर हमें तो गन्धोदकसे प्रयोजन था । इसलिए सब अपमान सहन कर लिया ||३९|| इस प्रकार सपत्नियोंने भी जब उसे सान्त्वना दी तब उसका शरीर रोमांचसे सुशोभित हो गया और उसने गन्धोदक मस्तकपर धारण किया ||४०| तदनन्तर राजाने कुपित होकर उस कंचुकोसे कहा कि हे नीच कंचुकी ! बता तुझे यह विलम्ब कहाँ हुआ ? ||४१ || भयसे जिसका समस्त शरीर विशेषकर काँपने लगा था ऐसा कंचुकी • १. पञ्चयता म । २. अनवसरे । ३. वारिणां म. (?) । ४. अधम । ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy