SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Mridanga, bamboo, soft wind, chariot, and dust, all were being played upon, and they fell down. Death, waves, and togetherness. Death, life, and desire, cloud-like chapters, clothes. Cloud-chariot hero, Meru peak-like. Leaving behind the thorn of delusion. Mleccha, destruction, praise. Mleccha, what is the capture, small. This Mleccha is ready to kill. He who does for the sake of brilliance, again, virtuous. He who is stained with doubt. He who is at the time of the guest. He who knows the country, well-doers. He who is born, anger arises. He who is born, mind arises. He who recites this Kapila, in the battlefield, in that, do not give permission, kings. They worship, from the heart, the saints. From this, the lotus was conquered, from this, this Dandaka country, that, by the hands, that which is to be done, when, by whom, where, the three-world-worshipped. Wherever, wherever, the foot-placement, wherever, wherever, the purpose. As, indeed, in the two worlds. As, indeed, of the well-behaved. As, indeed, this whole. As you inform, clearly, as you inform, it is said. As, in your absence, children, as, in Nandishvara island, as, by the king, of Rama. 167 216 20 73 314 165 376 365 1887 34 34 1887 67 68 140 346 372 372 146 153 406 16 171 205 372 50 57 166 162 324 116 401 151 306 146 45 136 Verses, first letter order. As, worship, coming together. As, by hundreds of births, distressed. As, it was, of the sage, As, some, in this. As, as, great fortune. As, Ratnakar island. It is known, by him. As it is, as it is, of the existing states, as per the scripture, knowing. As, for the sake of the welfare of beings, this. As, I touch you, mother. As desired, being given. As said, acting, ruling, here, some wealth. For the sake of which, intoxicated elephant, as you inform, it is said. As you inform, it is said. If, sight, grace, to me. If, name, not, that army. If, enjoyment, body, by. If, to me, determination, attained. If, beautiful, charming. If, you desire, living. If, that, of the hunter, creation. If, this, god, name, also. When, obtained, also, and. When, summer, sun, rays. When, tenth, distressed, did not ask. If, by this, together, attached. As, created, before, even if, desire, previous, karma, 157 133 140 155 410 66 322 146 61 321 188 251 158 185 386 356 The story, of Dandaka, which, fierce, glory, for a long time, strange. 132 In machines, the ascetics, all. 240 By machines, many people, destruction, seeing, on the best mount. Even if, pacification, gone. Even if, him, we stop, therefore. Which, Vidyaghara, lineage. 285 225 87 406 80 175 226 128 352 42 167 252 33 110 276 170 255 255 288 268 200 By you, great, others, went, lion, waist, blue, Yasodhara, sage, side. He who, creeps, foolish, soul. Trident-bearer, in the battle. From whom, rays, matted hair, his. In which, curd, mouth, name. In which, exists, path. Whose, Charana, girl, of. Whose, country, taking refuge. Whose, serpent, contact, from. Whose, for the sake of, wounded, chest. In which, womb, entered. In which, night, forest, place. Whose, sun-rays, seeing, full, whose, sun-rays, seeing, in autumn, whose, meaning, his, friends, whose, seeing, then, in the battle, whose, iron, gem, born, whose, those, pleasant, goes, this, what, has come, which, by whom, done, karma, we go, by this, together, sorrow, which, by whom, thought, which, as long as, does, worship, as long as, his, and, those, as long as, stand, they, there, as long as, wife, king, as long as, sees, him, bound, as long as, sees, him, son, as long as, sees, born, as long as, I get, not, news, as long as, Sugriva, speech, wheel, Dahuka, master, as long as, thus, speaks, this, as long as, sound, world, as long as, this, lotus, as long as, this, taken, not, as long as, saw, very fierce, as long as, dwelling, satisfaction, 446 365 360 66 317 360 210 313 166 164 17 203 366 402 148 286 360 144 303 234 166 105 43 82 341 314 23 133 263 261 246 363 253 381 326 47 205 381 203 180 382
Page Text
________________ मृदङ्गवंशमुरजमृदुमरुदीरथरमलं मृद्यमाना निपेतुस्ते मृत्यु कल्लोलसंयुक्तां मृत्युजीवननिःकांक्षा मेघकाण्डानि वस्त्राणि मेघवाहनवीरेण मेरुशृङ्गप्रतीकाशं मोहारिकण्टकं हित्वा म्लेच्छ निर्घाटनात् स्तोत्रं म्लेच्छैः किं ग्रहणं क्षुद्रै म्लेच्छोऽयं हन्तुमुद्युक्तो [य] यः करोति विभावर्यायः पुनः शीलसम्पन्नो यः सन्देहकलङ्केन यं किलातिथिवेलाया यं यं देशं विद्दितसुकृताः यं वीदय जायते कोपो यं वीदय जायते चित्तं य इदं कपिलानुकीर्तनं यक्षेत्र कृते तस्मिल्लयच्छ नाज्ञां नरेशानां यजन्ते भावतः सन्तो यतोऽनया जितं पद्म' यतोऽयं दण्डको देशः यत्तद्धस्तप्रहस्ताभ्यां यत्प्रातव्यं यदा येन यत्र त्रिलोकपूज्यानां यत्र यत्र पदन्यासं यत्र यत्र समुद्देशे यथा किल द्वये लोके यथा किल विनीतानां यथा किल समस्तोऽयं यथा ज्ञापयसि स्पष्टयथाज्ञापयसीत्युक्त्वा यथा त्वद्विरहे बाला यथा नन्दीश्वरे द्वीपे यथाधिपेन रामस्य Jain Education International १६७ २१६ २० ७३ ३१४ १६५ ३७६ ३६५ १८८७ ३४ ३४ १८८७ ६७ ६८ १४० ३४६ ३७२ ३७२ १४६ १५३ ४०६ १६ १७१ २०५ ३७२ ५० ५७ १६६ १६२ ३२४ ११६ ४०१ १५१ ३०६ १४६ ४५ १३६ श्लोकानामकाराद्यनुक्रमः यथा भज समागत्य यथा भवशतैः खिन्नो यथाभूतो मुनेर्ध यथा मे केचिदेतस्मिन् यथा यथा महाभाग्या यथा रत्नाकरद्वीपं विदितं तेन यथावद् यथावस्थितभावानां यथाश्रुति परिज्ञाय यथा सत्त्वहितेनेदं यथा स्पृशामि ते मातः यथेष्टं दीयमानेषु यथोक्तमाचरन् राजयदत्र द्रविणं किञ्चि यदर्थे मत्तमातङ्गयदाज्ञापयतीत्युक्त्वा यदाज्ञापयसीत्युक्ते यदि दृष्टिप्रसाद मे यदि नाम न तत्सैन्यं यदि भोगशरीराभ्यां यदि मे निश्चयोपेतः यदि शोभिनौ मुग्धे यदि वाञ्छसि जीवन्तं यदि सा वेधसः सृष्टि यदीयं देव नामापि यदोपलभ्यते चाव यद् ग्रीष्मातपतताङ्गौ यद्दशं दुःखितोऽप्राक्षी यद्यनेन समं सक्ता यथा निर्मितं पूर्व यद्यप्याशापूर्वकर्मानु १५७ १३३ १४० १५५ ४१० ६६ ३२२ १४६ ६१ ३२१ १८८ २५१ १५८ १८५ ३८६ ३५६ यद्वृत्तं दण्डकाख्यस्य यद्रौद्रभूतिः सुचिरं विचित्रं १३२ यन्त्रेषु श्रमणाः सर्वे २४० यन्त्रैर्ब्रहुजनक्षोदैयन्निरीक्ष्य वरारोहे यद्यप्युपशमं यात यद्येनं वारयामोऽतः यद्विद्याघरसन्तानं २८५ २२५ ८७ ४०६ ८० १७५ २२६ १२८ ३५२ ४२ १६७ २५२ ३३ ११० २७६ १७० २५५ २५५ २८८ २६८ २०० युभिर्महयैरन्यैययौ सिंहकटिं नीलो यशोधरमुनेः पार्श्व यस्तं सर्पति मूढात्मा त्रिशूलधरः संख्ये यस्मादंशु जटास्तस्य यस्मिन् दधिमुखं नाम यस्मिन्न विद्यते पन्था यस्य चारणकन्याना यस्य देशं समाश्रित्य यस्य सर्पस्य सम्पर्काद् यस्याः कृते क्षतोरस्कं यस्यां गर्भप्रपन्नाया यस्यां रात्रौ वनोद्देशे यस्यातपत्रमालोक्य पूर्णयस्यातपत्रमालोक्य शरदि यस्यार्थस्तस्य मित्राणि यस्यालोक्य तदा संख्ये यस्यासिरत्नमुत्पन्नं यस्यास्तानि रम्याणि यात्येष किमुतायात या येन कृतं कर्म यामोऽनेन समं दुःख या येन भाविता बुद्धिः यावच्च कुरुते पूजां यावत्तस्य च तासां च यावत् तिष्ठन्ति ते तत्र यावत्पत्नी नरेन्द्रस्य यावत्पश्यति तं बद्धं यावत्पश्यति तं सुतं यावत्पश्यति सञ्जात यावत्प्राप्नोमि नो वार्ता यावरसुग्रीवभाचक्रौ For Private & Personal Use Only दाहू स्वामी यावदेवं वदत्येषा यावदेव ध्वनिलोके यावदेवमसौ पद्मं यावदेषोऽपनीतो न यावद्ददृशुरत्युग्रै यावद्वासः समाधान ४४६ ३६५ ३६० ६६ ३१७ ३६० २१० ३१३ १६६ १६४ १७ २०३ ३६६ ४०२ १४८ २८६ ३६० १४४ ३०३ २३४ १६६ १०५ ४३ ८२ ३४१ ३१४ २३ १३३ २६३ २६१ २४६ ३६३ २५३ ३८१ ३२६ ४७ २०५ ३८१ २०३ १८० ३८२ www.jainelibrary.org
SR No.001823
Book TitlePadmapuran Part 2
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages480
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy