SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
By sacrifice is satisfaction obtained, From whence, beginning, there abides, From whence, hear, from there even, From whence, of good families born, From whence, this, by the opponent, From whence, as formerly in error, From whence, that, green, fields, Whatever, doing, of that, By effort, even, here, be thou, By effort, great, seeking, Whatever, against the enemy's force, thrown, Whatever, that, of the thousand Indras, Where, umbrella-shaped, Where, born, of the father, all, Where, to you, is pleasing, gift, Where, elephant-riding, Where, where, foot-placement, Where, you, this, are striving, Where, indeed, the father, angry, Where, medicinal-herb-radiance-net, like fire, from eating, cold, As, and, is born, sorrow, As, and, by snakes, drunk, As, and, the hole, reaching, As, and, in the eyes, placed, As, father, waiting, you, As, to save, able, As, you, many, gone, As, mirror-transmitted, As, speaks, skill, As, to me, prostrated, all, As, as, nearness, As, this, here, attached, As, of that, by the side, that, As, poison-grain, obtained, As, power, then, by devotion, As, white, and, black, and, As, all, water-bodies, 68 257 334 33 100 210 119 444 248 274 143 269 317 102 17 168 13 57 375 374 102 383 320 36 247 36 297 323 86 42 365 355 450 89 492 312 313 36 434 Verses, beginning-letter-sequence, As, place, then, in them, 59 As, own, and, situated, all, 299 247 As, indeed, concealed, various, As, indeed, life, dear, As, deserved, treatment, you, As, desired, wealth, given, As, this, pulsates, eye, As, desired, necklace, placed, As, this, day, kingdom, As, indeed, they, arisen, As, proper, conversation-made, As, excellent, Indras, and, As, thus, wandering, conduct, As, purpose, is taken, father, As, ordered, you, said, When, then, arisen, When, then, obtains, gambling, When, was, defeated, in gambling, If, and, there, be, even, If, that, not, bring, quickly, If, so, this, destroyed, If, name, then, of that, If, name, then, meditation, If, name, by that, virtuous, If, name, I, worship, If, name, be, essence, If, name, this, not, ask, If, motionless, by sight, If, creature-killing, heaven, If, creature-killing, Brahma, If, or, that, like, be, If, all-kind, even, If, be, then, known, If, being, prevented, even, That, this, by mountain, said, When, indeed, by that, she, seen, When, thus, even, not, meditation-wisdom-preceded, 259 408 140 194 151 184 111 350 23 478 193 148 81 244 74 170 194 89 359 161 303 451 236 99 62 256 257 253 250 349 411 242 208 160 255 537 Wherever, as long as, from where, by which, 476 Wherever, own-people-house, she, 374 Whatever, is striven, with, 130 117 60 Although, be, somewhere, And, austerity, by power, Although, these, to the surrendered, Although, thus, speaks, clearly, Whatever, or, in the three worlds, not, that, Machine-emanating-machine-hole, Machines, and, applied, Whose, name, is seen, in the world, Which, not, by means, achievable, Which, great, Hari-Dwar, Whose, place-fallen, and, meaning, Whose, servants, poor, Yama's, wrath, arising, By Yama, oneself, self, Yama, Vaishravana, Soma, Fame, ornament, of that, And, who, Kamadeva, amorous-glance, And, who, Rama, within, whose, Who, you, scolds, untied, From, whom, beginning, in me, womb, From, whom, killing, son, In, which, wandering-obtained, Whose, gold-made, Whose, even, in forests, Whose, this, pale, umbrella, Whose, above, not, go, In, which, which, beings, take refuge, Goes, if, here, your, mind, Yatudhana, even, obtaining, Whatever, even, speaks, indeed, Which, which, and, pleasures, As long as, that, of those, war, As long as, tumult, of those, As long as, anyone, not, knows, As long as, of those, conversation, 383 212 332 480 139 384 111 317 6 201 211 200 44 149 249 428 303 139 65 17 325 109 485 157 90 125 144 2 385 129 129 367 343
Page Text
________________ यज्ञेन क्रियते तृप्ति यतः प्रभृति तत्रास्था यतः शृणु ततस्तावत् यतः सत्कुलजातानां यतोऽयं प्रतिपक्षेण यतो यथा पुरा भ्रान्तौ यतोऽसौ हरितः क्षेत्रा यत्किचित्कुर्वतस्तस्य यत्नात्तावदिहास्स्व त्व यत्नेन महतान्विष्य यत्प्रत्यरिबलं क्षिप्त यत्तत्सुरसहस्राणां यत्रच्छत्रसमाकाराः यत्र जाते पितुः सर्वे यत्र ते रुचितं दानं यत्र मातङ्गगामिन्यः यत्र यत्र पदन्यास यत्र यूयमिदं चेष्टाः यत्रैव जनकः क्रुद्धो यत्रोषधिप्रभाजालैयथाग्नेः सेवनाच्छीत यथा च जायते दुःखं यथा च पन्नगैः पीतं यथा च विवरं प्राप्य यथा चेक्षुषु निक्षिप्तं यथा तात प्रतीक्ष्यस्त्वं यथा तारयितुं शक्ता यथा ते बहवो याताः यथा दर्पणसंक्रान्त यथा ब्रवीति वैदग्ध्यं यथा मे प्रणताः सर्वे यथा यथा समीपत्वं यथाऽयमत्र संसक्तयथावत्तस्य पार्श्वेऽसो यथा विषकणः प्राप्त: यथाशक्ति ततो भक्त्या यथा शुक्लं च कृष्णं च यथा सर्वाम्बुधानानां ६८ Jain Education International २५७ ३३४ ३३ १०० २१० ११९ ४४४ २४८ २७४ १४३ २६९ ३१७ १०२ १७ १६८ १३ ५७ ३७५ ३७४ १०२ ३८३ ३२० ३६ २४७ ३६ २९७ ३२३ ८६ ४२ ३६५ ३५५ ४५० ८९ ४९२ ३१२ ३१३ ३६ ४३४ श्लोकानामकाराद्यनुक्रमः यथास्थानं ततस्तेषु ५९ यथास्वं च स्थिताः सर्वे २९९ २४७ यथा हि छदितं नानं यथा हि जीवितं कान्तं यथार्हमुपचारं ते यथेच्छं द्रविणं दत्तं यथेदं स्पन्दते चक्षु यथेष्टगल्लके न्यस्त यथैदिवसं राज्यं यथैव ताः समुत्पन्ना यथोचितं कृतालापाः यथोत्कृष्टसुराणां च यदथ भ्राम्यतो वृत्त यदर्थं नीयते तात यदाज्ञापयसीत्युक्ता यदा तदा समुत्पन्नो यदान प्राप्नुयात् कू यदासी निर्जितो द्यूते यदि च स्युर्भवन्तोऽपि यदि तं नानये शीघ्रं यदि तावदयं ध्वस्तो यदि नाम तदा तस्याः यदि नाम तदा ध्यान यदि नाम तया साध्व्या यदि नाम भजेयेमां यदि नाम भवेत् सारः यदि नामैष नो साम्ना यदि निःस्पन्दया दृष्ट्या यदि प्राणिवधः स्वर्ग यदि प्राणिधाद् ब्रह्म यदि वा तद्वदेव स्याद् यदि सर्वप्रकारोऽपि यदि स्यादथ विज्ञाता यदि निवार्यमाणोऽपि यदेतत्पर्वतेनोक्तं यदैव तेन सा दृष्टा यदैवमपि न ध्यानबुद्धिपूर्वका २५९ ४०८ १४० १९४ १५१ १८४ १११ ३५० २३ ४७८ १९३ १४८ ८१ २४४ ७४ १७० १९४ ८९ ३५९ १६१ ३०३ ४५१ २३६ ९९ ६२ २५६ २५७ २५३ २५० ३४९ ४११ २४२ २०८ १६० २५५ For Private & Personal Use Only ५३७ यद्यत्र यावच्च यतश्च येन ४७६ यद्यत्स्वजनगेहं सा ३७४ यद्यद्विचेष्टितं सार्द्ध १३० ११७ ६० यद्यपि स्यात् क्वचित् वं तपः शक्त्या यद्यप्येषां प्रपन्नेषु यद्येवं भाषते व्यक्तं यद्वा लोकत्रये नासौ यन्त्रनिर्यन्त्रसच्छिद्र - यन्त्राणि च प्रयुक्तानि यन्नाम दृश्यते लोके यन्नोपकरणैः साध्य यन्महरिद्वा यमस्थानच्युतं चार्थ यमस्य किंकरा दीनाः यमाराति समुद्वास्य यमेन स्वयमात्मानं यमो वैश्रवणः सोमो यशो विभूषणं तस्य यश्च कन्दर्प कौत्कुच्य यश्च रामोऽन्तरे यस्य यस्त्वाक्रोशति निर्ग्रन्थं यस्मादारभ्य में गर्भे यस्मान्मा हननं पुत्र यस्मिन् विहरणप्राप्ते यस्य काञ्चननिर्माणा यस्याद्यापि वनान्तेषु यस्यैतत्पाण्डुरं छत्र यस्योपरि न गच्छन्ति यांयां जीवा प्रपद्यन्ते याति चेदिह ते चेतः यातुधाना अपि प्राप्य यादृशोऽपि वदत्येव यानि यानि च सौख्यानि यावच्च तत्तयोर्युद्धं यावच्च तुमुलं तेषां यावत्कश्चिन्न जानाति यावत्तयोः समालापो ३८३ २१२ ३३२ ४८० १३९ ३८४ १११ ३१७ ६ २०१ २११ २०० ४४ १४९ २४९ ४२८ ३०३ १३९ ६५ १७ ३२५ १०९ ४८५ १५७ ९० १२५ १४४ २ ३८५ १२९ १२९ ३६७ ३४३ www.jainelibrary.org
SR No.001822
Book TitlePadmapuran Part 1
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages604
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy