SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
532 Then I think it is obtained Obtained by the learned And that dark country is obtained And the god is obtained with it And the beautiful Anjana is obtained They are certainly obtained in dissolution And the attainment of Jitapadmā is obtained And what is obtained by that, the living being born in the family, if he obtains this 257 300 173 326 24 249 Obtaining a small character, obtaining time spent there, obtaining those banana pillars - 213 131 203 83 Obtaining the sweet music of the gods, obtaining her command even in a dream, obtaining this hole of Rāvaṇa, atonement without fault Atonement and good conduct Generally, the power of the great ones They started, Śivārāva He obtains birth and death He obtains religious fervor A mace-like wheel Those who are of low character have a palace Then the work of the palace etc. There are palaces in the trees, in the palace he is a Jain elsewhere Like a fire in passion Priyadattā is new to him, his body is enjoyed by the beloved, his mind is not attracted to the unpleasant Obtained by the beloved's contempt By separation from the beloved He is despised by the beloved The joy of the king of Kūṭapura Born in a joyful one, why is my joy greater? Looking at the treasury 190 73 31 20 362 362 7 415 254 314 304 386 144 475 313 35 92 343 365 365 404 352 23 362 137 148 76 271 In the Padma Purāṇa Driven by anger, driven by devotion to the master Driven by devotion to the master These are said in the descending age With mature indigo embryos Plaksha, the strong chariot king [F] The fruit is plentiful with this The fruit is the description of the form In the pleasant fruits, flowers and minds The tips are humble with the weight of the fruit Drinking the sweet juice of the fruit The dream of the foam, Indra's bow [B] Many, tying their brows fiercely, are sinners with their paraphernalia He tied it tightly He was taken prisoner in the prison The relative of the lotus pieces There was joy between them And his mind was so There was a king in the city 216 258 133 29 40 150 476 433 436 278 183 72 264 491 86 238 265 226 131 131 232 441 There was a lotus There was Rāvaṇa with him There was a great birth He was of auspicious form He said to Daśagrīva Another name for the child, the mother For all the strong ones And he heard of the strong one The cloud, the thunderbolt of Indra Of all the strong ones 131 183 287 83 491 426 The stronger enemy is hidden, the thunderbolt is stronger than this The strength of the king of the demons Strength is the speed of the wind 451 254 113 392 11 86 Going out to play 337 What more can be said A large army, difficult to see Thousands of his Relatives, Bhānukaṛṇa, even a child, carrying a child, playing with a child, a fierce child, playing with a child 484 212 209 186 Playing 155 140 130 223 6 129 491 297 139 Your child, with a smile, this childish act, he hears The child's departure is a disturbance The child is blind, wicked The children are beautiful in form The arms of virtue are exalted Why do you carry your limbs? Carrying the form of the thirty-three gods Like the Buddha, not released Because of his greatness, the Lord Brahma As the day's lord departs Almost like Brahma, the creator From the world of Brahma, he came to Alki He speaks the word of the god He speaks as long as this Brahma is the name of that yoga Saying this, he arrived [B] Devotees, be the Jinas The god has done this with devotion, food, drink, and drink Lord, by your grace Lord, I have not yet Lord, I have not yet Lord, in the descending age Lord, the story of Padma Lord, they want to know 204 15 253 26 252 258 100 460 397 402 385 45 481 304 318 332 80 32 307
Page Text
________________ ५३२ प्राप्तमेव ततो मन्ये प्राप्त विद्याभृश्येन प्राप्तश्च तमसौ देशं प्राप्तश्च सहितो देव प्राप्तश्चाञ्जनसुन्दर्या प्राप्तानि विलयं नूनं प्राप्ति च जितपद्मायाः प्राप्तेन वापि किं तेन प्राप्तो जीवः कुले जातो प्राप्नुयाद्यदि मामैतां २५७ ३०० १७३ ३२६ २४ २४९ प्राप्य क्षुल्लकचारित्रं प्राप्य तत्र स्थित कालं प्राप्य तान् कदलीस्तम्भ- २१३ १३१ २०३ ८३ प्राप्य वा सुरसंगीतप्राप्य स्वप्नेऽपि तस्याज्ञां प्राप्यास्य रावणछिद्रंप्रायश्चित्तं च निर्दोष प्रायश्चित्तं विनीतिश्च प्रायेण महतां शक्तिप्रावर्तन्त शिवारावो प्राप्नोति जन्म मृत्युं च प्राप्नोति धर्मसंवेगं प्रासमुद्गरचक्रासि प्रासादं हीनसत्त्वास्ते प्रासादादि ततः कार्यं प्रासादास्तत्र वृक्षेषु प्रासादे सोऽन्यदा जैने प्राह्णादेरिव रागेण प्रियदत्ता नवास्तस्य प्रियभुक्तातनुस्तस्याप्रियागतमनस्कस्य प्रियात्परिभवं प्राप्ता प्रियाणां विप्रयोगेन प्रियेण परिभूतेति प्रीति कूटपुरेशस्य प्रीतिमत्यां समुत्पन्नः प्रीतिर्ममाधिका कस्मात् प्रक्ष्य च प्रभवागारं १९० ७३ ३१ २० ३६२ ३६२ ७ Jain Education International ४१५ २५४ ३१४ ३०४ ३८६ १४४ ४७५ ३१३ ३५ ९२ ३४३ ३६५ ३६५ ४०४ ३५२ २३ ३६२ १३७ १४८ ७६ २७१ पद्मपुराणे प्रेक्षापूर्वप्रवृत्तेन प्रेरितः कोपवातेन प्रेरितः स्वामिनो भक्त्या प्रोक्ता एतेऽवसर्पिण्यां प्रौढेन्दीवर गर्भाभिः प्लक्षो दृढरथो राजा [ फ] फलं पुष्कल मेतेन फलं रूपपरिच्छेदः फलपुष्पमनोज्ञेषु फलभारविनम्राग्रा फलस्वादपयःपान फेनोर्मीन्द्रधनुःस्वप्न [ ब] बहवा च भृकुटीं भीमां बद्ध्वा परिकरं पापा: बद्ध्वेव धृतवान् गाढं बन्दीगृह गृहीतोsat बन्धुं कुमुदखण्डानां बभूव च तयोः प्रीति बभूव च मतिस्तस्य बभूव नगरे राजा २१६ २५८ १३३ २९ ४० १५० ४७६ ४३३ ४३६ २७८ १८३ ७२ २६४ ४९१ ८६ २३८ २६५ २२६ १३१ १३१ २३२ ४४१ For Private & Personal Use Only बभूव पुण्डरीकियां बभूव रावणः साकं बभूव सुमहज्जन्यं बभूवासी शुभाकारो बभूवेति दशग्रीवे बालनामापरं मात्रा बलवद्भ्यो हि सर्वेभ्यो बलवांश्च श्रुतस्तेन बलाका विद्युदिन्द्रास्त्र बलानां हि समस्तानां १३१ १८३ २८७ ८३ ४९१ ४२६ बलीयस रिपो गुप्ति बलीयान् वज्रवेगोऽय बले च राक्षसेशस्य बलो मारुतवेगश्च ४५१ २५४ ११३ ३९२ ११ ८६ बहिः क्रीडा विनिष्क्रान्ता १९१ बहिरन्तश्च स सङ्ग ३३७ बहुना किमुक्तेन बहुसैन्यं दुरालोक बहून्यस्य सहस्राणि बान्धवो भानुकर्णोऽपि बालकोऽङ्के भजन् वालक्रीडापि भीमाभूबालक्रीडा बभूवास्य ४८४ २१२ २०९ १८६ क्रीडां २८५ १५५ १४० १३० २२३ ६ १२९ ४९१ २९७ १३९ बाल ते स्मितसंयुक्तं बालिचेष्टितमिदं शृणोति बालेः प्रव्रजनं क्षोभ बालोऽमन्ध्रकः पापो बालौ मनोज्ञरूपी तो बाह्वोः पुण्यस्य चोदात्तं बिभ्रत्यङ्गानि ते कस्मा बिभ्राणास्त्रिदशाकारं बुद्धस्येव न निर्मुक्त बृहत्त्वाद्भगवान् ब्रह्म ब्रजतो दिननाथस्य ब्रह्मप्रजापतिप्रायः ब्रह्मलोकाल्कि लागत्य ब्रवीति देवपदं ब्रवीति यावदेताव ब्रह्मो नाम तदा योगो ब्रुवन्नेवं स संप्राप्तः [भ] भक्ता भव जिनेन्द्राणां भक्त्या कृतमिदं देवः भक्ष्यं भोज्यं च पेयं च भगवंस्त्वत्प्रसादेन भगवन्न ममाद्यापि भगवन्न मया नारी भगवन्नवसर्पिण्यां भगवन् पद्मचरितं भगवन् ज्ञातुमिच्छन्ति २०४ १५ २५३ २६ २५२ २५८ १०० ४६० ३९७ ४०२ ३८५ ४५ ४८१ ३०४ ३१८ ३३२ ८० ३२ ३०७ www.jainelibrary.org
SR No.001822
Book TitlePadmapuran Part 1
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages604
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy