Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
509
295
411 152
401
128
किमेकमाश्रयाम्येतं
332 किमेतदिति तो तेन किमेतदिति नाथ त्वं किमेतदिति पृष्टश्च 200 किमूढेवमुतानूढा 173 कियत्यपि प्रयातेऽथ 370 किरणैजिनचन्द्रस्य किरतां पुष्पनिकरं 104 किरीटं बिभ्रतं नाना 183 किरीटी कवची चापि 232 किष्किन्धनगरे रम्ये 207 किष्किन्धेनापि निक्षि- 130 किष्किन्धेन्द्रस्तमभ्यागा- 411 किष्किन्धपुरविन्यासं 5 किष्कुप्रमोदनगरे 208 कीर्तयन्त्यां गुणानेवं 345 कीचकानामिवोदारो 292 कीर्तितः सुषमस्तिस्रो 429 कीर्तिशुक्लस्ततोऽपश्यद् 99 कीलालपटलच्छन्नकुग्रन्थं वेदसंज्ञं च कुटजानां विधुतानि कुटुम्बी क्षितिपालाय 343 कुठारैरसिभिश्चक्रः 308 कुड्मलोद्दीपितोऽशोकः 339 कुतूहलादिति ध्यात्वा 246 कुन्थुप्रभृतिसत्त्वानां कुन्थ्वरौ परतस्तस्य 436 कुदृष्ट्या गवितो लिङ्गी 247 कुन्दशुभ्रसमावर्तकुन्दशुभ्रः समुत्तुङ्गे कुपितेनेति सा तेन 374 कुपिते मयि शक्रे वा 180 कुबेर इव सद्भूतिः 416 कुबेरदत्तनामा च कुभावगहनात्यन्तं 347 कुमारी व्रतकस्यान्ते 324 कुमार्गसङ्गमुत्सृज्य 248
श्लोकानामकाराद्यनुक्रमः कुमुदैरुत्पलः पद्मः 174 कुम्भकर्ण इति ख्याति 178 कुम्भकारोऽभवद्राजा 87 कुम्भकारोऽभवन्मृत्वा 87 कुरुते यो जिनेन्द्राणां 321 कुरु नाथ प्रसादं मे
388 कुरु पूज्य प्रसादं मे कुरु सज्जो करं दातु- 211 कुर्वतो मानसे रूपं कुर्वतोऽनेकशो व्याख्यां 241 कुर्वन्तं बधिरं लोकं कुर्वन्त्याराधनं यत्नात् 156 कुर्वन्मनोहरां लीला कुर्वन्निव बलि पमैः 461 कुर्वाणं क्वणनं वाता 181 कुर्वाणा यशसो रक्षा 288 कुर्यान्मह्यं हितं तातो 348 कुलंधरोऽपि तत्रैव कुलक्रमसमायातां 299 कुलक्रमागतं राज्यं 454 कुलक्रमेण सास्माककुलपुत्रेण चासन्नकुलमेतच्छकुन्तानां 41 कुलवृद्धास्तदस्माकं कुलानामिति सर्वेषां 434 कुलालचक्रसंस्थानो कुलोचितं तथापीदं 156 कुवाक्यमुखराः क्रूरा 430 कुशास्त्रमुक्तहुंकारैः 431 कुहेतुजालसंपूर्ण- 116 कूजितः पक्षिसंघानां 19 कूपादुद्धृतमेकस्मा- 310 कुलद्वयनिपातिन्यो कृच्छ्रेण दधती गर्भकृतं छेकगणस्यापि 357 कृतं मयात्यन्तमिदं न योग्यं 477 कृतकोलाहलाः पूर्व 386 कृतगम्भीरहुंकारा- 464
कृतचन्दनचर्चेऽन्यः 123 कृतपूजस्ततः कैश्चित् कृतप्रत्यङ्गकर्माणं 234 कृतमङ्गलकार्याय 151 कृतयुद्धश्चिरं खिन्नो कृतश्रमः स तैर्दृष्टो 435 कृतशत्रुसमूहान्तः 187 कृतसंगीतदिव्यस्त्री 473 कृतस्तदर्थमाटोप- 411 कृताञ्जलिर्जगी स्वप्नान् 489 कृताञ्जलि: पप्रच्छ स्व- 445 कृताञ्जलिरथोवाच 460 कृताट्टहासमन्येन कृतानतिर्नृपेणैव 474 कृतानुगमना सख्या 372 कृतान्तवन्दनाकारै- 182 कृतान्तस्य ततो योद्ध- 199 कृतार्थः सांप्रतं जातो 236 कृतार्थ मन्यमाना स्वं 394 कृतार्था अपि ये सन्तो 383 कृतार्थो यद्यसो सृष्टी 255 कृते मे मन्दभाग्यायाः 406 कृतोपलम्भं स्वप्नेऽपि 203 कृतोऽर्धचक्रिनामायं 491 कृत्तोऽपि कस्यचिन्मर्धा 290 कृत्यं कालातिपातेन कृत्यं कि बान्धवैर्येन