SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verse Index (Shloka Anukrama) 501 440 'Naapatashaya 382 481 111 Aakhandalatvamasyady 291 Aagachchata cha putrena Aagachchata maya drishtam 361 Aagachchata maya drishta 361 Aagata gocharam ka te Aagatya cha sahendrena 465 Aagatya cha surai: sarvesh 51 Aagamen tavaanen 251 Aagamyate kutah sthana- 472 Aagopalaanganam loke 328 Aachaar iti pucchaavo 379 Aachaganam vighatena 81 Aachaarye dhriyamanaye 115 Aachita vividhai ratnai 101 Aachchidyant sharaabaanai- 392 Aajnaam daatum abhiprayah 153 Aajna cha mama shakre va 298 Aajneyam karaniya te 367 Aatakeetyangana tasya Aataapanashilalpiithaatoodyavarasampurna 115 Aatmakaarvaviruddho'yam 280 Aatmajaya tato raajyam 94 Aatmanah shaktiyogena 323 Aatminindaaparo dheerah 435 Aatmaanam chaatitungsya 490 Aatmano vahaanaanaam cha 358 Aatmiya tena men patni 273 Ati dhyanena sampurna Aatvijinam tato'vaadi Aadaaya taam shilan te Aadaavaratanayah sapta 431 Aadityanagaraabhikyam Aadityabhavanakaara Aadityarathasankasha 294 Aadityavatprabhavantaaadityabhimukhastasy 215 Aaditye'stamanu praapt- 324 Aadityo vartate meshe 397 Aadi kritvaa jinendran 442 Aadya prajaapatijneyo Aadyanta ripu muktaaya 220 Aadya sambhashanat saapi 366 Aadya mrigaavati jneya 440 Aadya tadvishaya chinta 341 Aardra shushkam tadunmukta Aadhipatyam samastaanaam Aanachchalokanagare 248 Aananda: paramaam vruddhi Aanandam bhavyalokasya 214 Aanandavachanaadeva 102 Aananditashcha tadvaakya- 165 Anaayya varuno'vaachi- 417 Aaniyaasau tato palli 270 Aaniyaasau tato dravyam 74 Andhri cha madhyamodeechya 479 Aapgaanaathataam yaati 174 Aapatan ti tato drishtava 231 Aapadbhyah paati yastasma- 309 Aapanmadhyotsavaavasthah 392 Aapaandurashariraam cha 246 Aapaatmaatraanav Aapaatmaatra ramyesh 83 Aapuriyan parityaakt- 263 Aaprichchhantam tato kritvaa 51 Aaprichchaya bandhavan sarvaa- 357 Aaptavargaat parijnaaya Abhogino samuttungo 344 Aamgarbhesh duhkhaani 272 Aamashtani karairindo Aamodam paramam bibhrat Aamodam raavano jajne 267 Aamodi kusumodbhaasi Aayaatmaatrakenaive 200 Aayantam prushthato drishtava 98 Aayuhpramaanabodhartham 428 Aayuh shodashavarshaani 431 Aayurdirghamudaaravibhrama- 410 Aayudhagrahanadanye 311 Aayuviraamamaasaadya Aayushmannasya shauryasya 298 Aayushmannidam astyeva 234 Aaranashcha samaakhyaata- 425 Aarasaatalamulaam taam 85 Aaraadeva nivrityaakhya- 239 Aarudhah paramekaante 295 Aarudhast rushaakhaayaam 193 Aarudha navataarunyam 168 Aarebhe cha samuddhattum 217 Aaropya sumukhe raajyam 95 Aarohi nah prasannaadi 479 Aryaputraartumatyasmi Aarya mlecchaashcha tatraapi 308 Aalayam kalpayamyatra Aalaapamiti kurvanty- 264 Aalingatiiva sarvaashah 19 Aalinganavimuktaaya 364 Aalinganti mridusparsha 47 Aalingaya mitravatkashchi- 289 Aaline cha yatha jaat- 282 Aalokanamatho chakra 98 Aavartavighatambhoda Aavarteshvi va nikshipta 283 Aavayonan majjaapi 152 Aavalpaam pravarajjaata Aavaanchhataam ranam kattum Aavaasataam mahardeenaam 214 Aavritam tena tatsthaan Aashakarikarakaara- 216 Aashapaasam samuccchidy Aashastambaramaalat 47 Aashivisha samaashesha 258 Ashushushk animaadhaya 244 Aashramashcha samutpannah 216 402 27 21 334 327
Page Text
________________ श्लोकानामकाराद्यनुक्रमः ५०१ ४४० 'णापातशया ३८२ ४८१ १११ आखण्डलत्वमस्याद्य २९१ आगच्छता च पुत्रेण आगच्छता मया दृष्टं ३६१ आगच्छता मया दृष्टा ३६१ आगता गोचरं का ते आगत्य च सहेन्द्रेण ४६५ आगत्य च सुरैः सर्वेः ५१ आगमेन तवानेन २५१ आगम्यते कुतः स्थाना- ४७२ आगोपालाङ्गनं लोके ३२८ आचार इति पुच्छावो ३७९ आचागणां विघातेन ८१ आचार्ये ध्रियमाणे य- ११५ आचिता विविधै रत्नै १०१ आच्छिद्यन्त शराबाणै- ३९२ आज्ञां दातुमभिप्रायः १५३ आज्ञा च मम शक्रे वा २९८ आज्ञेयं करणीया ते ३६७ आतकीत्यङ्गना तस्य आतापनशिलापीठआतोद्यवरसंपूर्णा ११५ आत्मकार्यविरुद्धोऽयं २८० आत्मजाय ततो राज्यं ९४ आत्मनः शक्तियोगेन ३२३ आत्मनिन्दापरो धीरः ४३५ आत्मानं चातितुङ्गस्य ४९० आत्मनो वाहनानां च ३५८ आत्मीया तेन में पत्नी २७३ अतिध्यानेन संपूर्णा आत्विजीनं ततोऽवादीआदाय तां शिलां ते आदावरत्नयः सप्त ४३१ आदित्यनगराभिख्यं आदित्यभवनाकारआदित्यरथसंकाश २९४ आदित्यवत्प्रभावन्तआदित्याभिमुखस्तस्य २१५ आदित्येऽस्तमनुप्राप्त- ३२४ आदित्यो वर्तते मेषे ३९७ आदी कृत्वा जिनेन्द्रान् ४४२ आद्यः प्रजापतिज्ञेयो आद्यन्तरिपुमुक्ताय २२० आद्यसंभाषणात्सापि ३६६ आद्या मृगावती ज्ञेया ४४० आद्य तद्विषया चिन्ता ३४१ आर्द्र शुष्कं तदुन्मुक्त आधिपत्यं समस्तानां आनच्छालोकनगरे २४८ आनन्दः परमां वृद्धि आनन्दं भव्यलोकस्य २१४ आनन्दवचनादेव १०२ आनन्दितश्च तद्वाक्य- १६५ आनाय्य वरुणोऽवाचि- ४१७ आनीयासौ ततः पल्ली २७० आनीयासौ ततो द्रव्यं ७४ आन्ध्री च मध्यमोदीच्या ४७९ आपगानाथतां याति १७४ आपतन्ती ततो दृष्ट्वा २३१ आपद्भ्यः पाति यस्तस्मा- ३०९ आपन्मध्योत्सवावस्थाः ३९२ आपाण्डुरशरीरां च २४६ आपातमात्रणव आपातमात्ररम्येषु ८३ आपूरयन्परित्यक्त- २६३ आपृच्छन्तं ततः कृत्वा ५१ आपृच्छय बान्धवान् सर्वा- ३५७ आप्तवर्गात्परिज्ञाय आभोगिनो समुत्तुङ्गो ३४४ आमगर्भेषु दुःखानि २७२ आमष्टानि करैरिन्दोआमोदं परमं बिभ्रत् आमोदं रावणो जज्ञे २६७ आमोदि कुसुमोद्भासि आयातमात्रकेणैव २०० आयान्तं पृष्ठतो दृष्ट्वा ९८ आयुःप्रमाणबोधार्थं ४२८ आयुः षोडशवर्षाणि ४३१ आयुर्दीर्घमुदारविभ्रम- ४१० आयुधग्रहणादन्ये ३११ आयुविराममासाद्य आयुष्मन्नस्य शौर्यस्य २९८ आयुष्मन्निदमस्त्येव २३४ आरणश्च समाख्यात- ४२५ आरसातलमूलां तां ८५ आरादेव निवृत्याख्य- २३९ आरूढः परमेकान्ते २९५ आरूढस्त रुशाखायां १९३ आरूढा नवतारुण्यं १६८ आरेभे च समुद्धत्तुं २१७ आरोप्य सुमुखे राज्यं ९५ आरोहिणः प्रसन्नादि ४७९ आर्यपुत्रर्तुमत्यस्मि आर्या म्लेच्छाश्च तत्रापि ३०८ आलयं कल्पयाम्यत्र आलापमिति कुर्वन्त्य- २६४ आलिङ्गतीव सर्वाशाः १९ आलिङ्गनविमुक्ताया ३६४ आलिङ्गन्ती मृदुस्पर्श ४७ आलिङ्गय मित्रवत्कश्चि- २८९ आलीने च यथा जात- २८२ आलोकनमथो चक्र ९८ आवर्तविघटाम्भोदा आवर्तेष्विव निक्षिप्ता २८३ आवयोनन मज्जापि १५२ आवल्पां प्रवराज्जाता आवाञ्छतां रणं कत्तुं आवासतां महर्डीनां २१४ आवृतं तेन तत्स्थानआशाकरिकराकार- २१६ आशापाशं समुच्छिद्य आशास्तम्बरमालात ४७ आशीविषसमाशेष २५८ आशुशुक्षणिमाधाय २४४ आश्रमश्च समुत्पन्नः २१६ ४०२ २७ २१ ३३४ ३२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001822
Book TitlePadmapuran Part 1
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages604
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy