SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
500 Padmapurana 82 141 72 172 Below the Ashoka tree 22 Unbelievers in the Jinas 273 This is unbelievable 30 She sheds tears 371 Known as Ashvagriva 422 Ashvattha and Singhasen 427 Ashvadharma was born 70 With a herd of horses, neighing gold 205 A donkey is in the horse 253 Ashvini Vasus are eight, Ashvini Vasus are the world 147 With horses, chariots, and elephants 289 With horses, elephants, and those who are there 259 Eight karmas are freed 83 Eight days are you, the eighth is the lord of the night, the eighth is also famous 424 Eighteen Jinas are mentioned, riding on an eight-footed mountain 81 On the eight-footed mountain, by Maheendra 437 This is impossible, O Bhadra, you are unable to see 189 In falsehood, completely 250 With fear of falsehood, the earth-dweller 476 Unbearable brilliance, in number 327 Incurable, the weapons of the nature 292 He also, from there, of her 126 With swords, etc., weapons 99 Swords, arrows, maces, and javelins 232 With swords, spears, and nooses 282 With the name Asura, of enjoyments 147 By the lord of the Asuras 270 He gave birth to a son, dear 210 He, of her, with the best wives 399 He, the lord of the gods, is the receiver 306 He fled, frightened 142 He, in attainment, increase, ten-headed 296 He, with few years 346 The great hero has set, near the setting sun 359 Near the setting sun 26 There is one called Govardhana 434 I have a daughter, suitable 340 There was enmity between my father and me 73 For my purpose, O lord 176 Our original religion 252 Our affliction-cutting, to us, O lord of the Daityas 171 In this entire three worlds 177 In this interval, the story 177 In this house, a Jain 177 In this Bharat-kshetra 34 This, his life-giving, this 269 Of this, the navel mark 71 In the name of this, gone, ear 124 In both his arms, Lakshmi 126 On his broad chest 114 Of this Sanatkumara 434 If you have pleasure in her lap 124 Of this, the title 460 Of this, Ambunatha's city 477 There is a name, skill in speaking 479 With various weapons, full 195 So be it, having spoken 452 I am, indeed, surrounded by sin 451 I, again, not attaining 403 I also, by this, son 403 I am Indra, supreme happiness 403 I carried the mind, of my father 135 Non-violence, pure religion, non-violence, harmony of kings, non-violence, truth, non-stealing 318 Oh, of the beautiful lady, yours 357 Oh, the song, oh, the song 391 Oh, qualities, oh, beauty 219 Oh, people, they are ridiculed 403 Oh, thirst, etc., dry 403 Oh, this is completely childish 417 Oh, brilliance, this, having conquered 417 Oh, blessed, this, completely 451 Oh, patience, oh, belly 263 Oh, certainty-possessed 219 Oh, you are supremely blessed 345 Oh, supreme ignorance 345 Oh, supreme greatness 116 Oh, this is supremely wonderful 345 Oh, valor, with beauty 165 Oh, again, in the picture, yours 420 Oh, intelligence, of this, great lineage 487 Oh, it pierces the vital parts 168 Oh, this is great, wonderful 342 Oh, this is great patience, yours 417 Oh, this is great delusion 311 Oh, this is great, hero 232 Oh, Ravana's bow 233 Oh, the mockery of the world 291 Oh, the power, of this man 486 Oh, the beautiful beginning 216 Oh, the love is bound 264 Oh, the meeting is good 264 Oh, the intelligence is small 158 I bow, with the word, "I bow" 321 Of the lord of the Arhat's image, the nectar-taste of the Arhat's doctrine [A] 363 412 772 A: In the city of the messenger 181 Imaginary, and attained 175 Of this form, I know 277 Like the sky, vast 79 Agitated, with a sigh 202 Crying, thus, making 389 Attacking, with teeth, fangs 376 .
Page Text
________________ ५०० पद्मपुराणे ८२ १४१ ७२ १७२ अशोकपादपस्याधो २२ अश्रद्दधज्जिनेन्द्राणां २७३ अश्रद्धेयमिदं सर्व ३० अश्रुधारां विमुञ्चन्ती ३७१ अश्वग्रीव इति ख्यात- ४२२ अश्वत्थः सिंहसेनश्च ४२७ अश्वधर्माभवत्तस्मा ७० अश्ववृन्दैः क्वणद्धेम- २०५ अश्वायां रासभेनास्ति २५३ अश्विनी वसवश्चाष्टी अश्निी वसवो विश्व १४७ अश्वै रथ टैनगिः २८९ अश्वैर्मतङ्गजैस्तत्स्थै- २५९ अष्टकर्म विमुक्तानां ८३ अष्टभिदिवसः स त्वं अष्टमी शर्वरीनाथ अष्टमो यश्च विख्यातो ४२४ अष्टादशजिनोद्दिष्टअष्टापदनगारूढो ८१ अष्टापदे महेन्द्रेण अष्टौ दुहितरस्तस्य ४३७ असम्भाव्यमिदं भद्र असमर्थस्ततो द्रष्टुं १८९ असत्यर्थे नितान्तं च २५० असत्यभीत्या क्षितिगोच- ४७६ असह्य तेजसः संख्ये ३२७ असाध्यं प्रकृतास्त्राणां २९२ असावपि ततस्तस्या १२६ असिकुन्तादिभिः शस्त्र- ९९ असिबाणगदाप्रास- २३२ असिभिस्तोमरैः पाशै- २८२ असुराख्येन भोगानां १४७ असुराणामधीशेन २७० असूत च सुतं कान्तं २१० असौ तस्य वरस्त्रीभि- ३९९ असौ देवाधिपग्राहो ३०६ असौ पलायितो भीतो- १४२ असो प्राप्तौ वृद्धि दशमुख- २९६ असौ संवत्सरैरल्पै ३४६ अस्तं याते महावीर अस्ताचलसमासन्न- ३५९ अस्ताचलसमीपस्थः २६ अस्ति गोवर्धनाभिख्यो ४३४ अस्ति मे दुहिता योग्या ३४० अस्मत्पित्रोरभूद् वैरं ७३ अस्मत्प्रयोजनान्नाथ १७६ अस्मदादिमते धर्मा २५२ अस्मद्व्यसनविच्छेदअस्मभ्यं तव दैत्येश १७१ अस्मिस्त्रिभुवने कृत्स्ने अस्मिन् यदन्तरे वृत्तं अस्मिन् वा भवने जैने १७७ अस्मिंश्च भरतक्षेत्र ३४ अस्य च प्राणभूतोऽयं २६९ अस्य नाभेयचिह्नस्य ७१ अस्य नाम्नि गते कर्ण- १२४ अस्य बाहुद्वये लक्ष्मी- १२६ अस्य वक्षसि विस्तीर्णे ११४ अस्य सानत्कुमारस्य ४३४ अस्याङ्के यदि ते प्रीतिः १२४ अस्यानुपदवीभूता ४६० अस्याम्बुनाथस्य पुरी- ४७७ अस्त्युक्तिकौशलं नाम ४७९ अस्त्रैर्नानाविधैः पूर्ण १९५ अस्त्वेवमिति भाषित्वा ४५२ अहं तु वेष्टितः पाप- ४५१ अहं पुनरसंप्राप्य ४०३ अहमप्यनया पुत्र अहमिन्द्रः परं सौख्यं अहरन्मानसं पित्रो- १३५ अहिंसा निर्मलं धर्मअहिंसा नृपसद्भावो अहिंसा सत्यमस्तेयं ___ ३१८ अहो कुलाङ्गनायास्ते ३५७ अहो गीतमहो गीतं ३९१ । अहो गुणा अहो रूप २१९ अहो जना विडम्ब्यन्ते अहो तृष्णादिता शुष्क- ४०३ अहोऽत्यन्तमिदं बाल- ४१७ अहो द्युतिरियं जित्वा अहो धन्योऽयमत्यन्तं ४५१ अहो धैर्यमहोदरं २६३ अहो निश्चयसंपन्नं २१९ अहो परमधन्या त्वं ३४५ अहो परममज्ञानं ३४५ अहो परममाहात्म्यं ११६ अहो परमिदं चित्रं अहो पराक्रमः कान्त्या १६५ अहो पुनश्चित्रगतेन ते- ४२० अहो बुद्धिरस्या महागोत्र- ४८७ अहो भिनत्ति मर्माणि १६८ अहो महदिदं चित्रं ३४२ अहो महद्धर्यमिदं त्वदीयं ४१७ अहो महानयं मोहः ३११ अहो महानयं वीरे- २३२ अहो रावणधानुष्को २३३ अहो लोकावहासस्य २९१ अहो शक्तिर्नरस्यास्य ४८६ अहो शोभनमारब्धं २१६ अहो संवद्धितं प्रेम अहो समागमः साधुः २६४ अहो ह्रसीयसी बुद्धि- १५८ अहंते नम इत्येत- ३२१ अर्हद्विम्बसनाथस्य अर्हन्मतामृतास्वाद [आ] ३६३ ४१२ ७७२ आ: कुदूतपुरोऽस्माकं १८१ आकल्पकं च संप्राप्ता- १७५ आकारस्यास्य जानामि २७७ आकाशमिव विस्तीर्ण ७९ आकुलासितसाभ- २०२ आक्रन्दमिति कुर्वाणा ३८९ आक्रम्य दशनैर्दन्तान् ३७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001822
Book TitlePadmapuran Part 1
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages604
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy