SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ५७१ होनाधिकमानंगळप्प प्रमाणपदार्थपदद्वयमध्यदोळे पेळल्पट्ट संख्याक्षरपरिमितसमूहोळु वर्तमानत्वदिदं मध्यमपदम दितन्वयतेथिदं परमागमदोठा मध्यमपदमे गृहीतमारतेक दोडे प्रमाणार्थपदंगळु लोकव्यवहारदोळु गृहीतंगळागुत्तिरलो मध्यमपदमे लोकोत्तरमप्प परमागमदोळु पदमेदितु व्यवहारिसल्पटदद। अनंतरं सघातश्रुतज्ञानमं पेकदपं: एयपदादो उपरिं एगेगेणक्खरेण वड्ढंतो । संखेज्जसहस्सपदे उड्ढे संघादणाम सुदं ॥३३७।। एकपदादुपयेकैकाक्षरेण वर्द्धमाने। संख्येयसहस्रपदे वृद्धे संघातनामश्रु तं ॥ एकपदक्के पेन्द प्रमाणाक्षरसमूहद मेले एकैकवर्णवृद्धिक्रमदिदमेकपदाक्षरमात्रपदसमासज्ञानविकल्पंगळु सलुतं विरलु द्विगुणपदज्ञानमक्कु-। मदर मेले मत्तमेकैकवर्णवृद्धिक्रमदिदमेकपदा- १० क्षरमात्रपदसमासज्ञानविकल्पंगळु सलुत्तं विरलु त्रिगुणपदश्रु तज्ञानमक्कुमितु प्रत्येकमेकपदाक्षरमात्रविकल्पसहचरितंगळप्प चतुर्गुणपदादिसंख्यातसहस्रगुणितपदमात्रंगळ रूपोनपदसमासज्ञानविकल्पं. गळ सलुत्तं विरलु प००० ५२ प २०००० ५ ३०००० प ४०००० प १००० १-१ ई चरमपद अष्टाशीतिश्च पदवर्णाः इत्येतद्गाथोक्तप्रमाणैकपदाऽपुनरुक्ताक्षरसमूहो मध्यमपदं १६३४८३०७८८८ । हीनाधिकमानयोः प्रमाणपदार्थपदयोर्मध्ये एतदुक्तसंख्यापरिमिताक्षरसमूहे वर्तमानत्वात् मध्यमपदं इत्यन्वर्थतया १५ परमागमे तदेव परिगृहीतं, प्रमाणपदार्थे पदे तु लोकव्यवहारे परिगृहीते । अत एव लोकोत्तरे परमागमे मध्यमपदमेव पदमिति व्यवह्रियते ॥३३६॥ अथ संघातश्र तज्ञान प्ररूपयति एकपदस्य उक्तप्रमाणाक्षरसमूहस्योपरि एकैकाक्षरवृद्ध या एकपदाक्षरमात्रेषु पदसमासज्ञानविकल्पेषु गतेषु द्विगुणपदज्ञानं भवति । तस्योपरि पुनरपि एकपदाक्षरमात्रषु पदसमासज्ञानविकल्पेषु गतेषु त्रिगुणपदज्ञानं भवति । एवं प्रत्येकमेकपदाक्षरमात्रविकल्पसहचरितेषु चतुर्गुणपदादिषु संख्यातसहस्रगुणितपदमात्रेषु रूपोनेषु २० पदसमासज्ञानविकल्पेषु गतेषु प। प ।००।१२। ५२।१२।००।१३ । प३ । प ३ ० ० ० प १ ० ० ० १ उ का समूह १६३४८३०७८८८ मध्यम पद है । प्रमाण पद और अर्थ पदमें हीन अधिक अक्षर होते हैं। उन दोनोंके मध्य में कही गयी संख्या परिमाणवाले अक्षर समूहमें वर्तमान होनेसे इसका मध्यम पद नाम सार्थक होनेसे परमागममें वही लिया गया है। प्रमाणपद और २५ अर्थपद तो लोकव्यवहारमें चलते हैं, इसीसे लोकोत्तर परमागममें मध्यमपदको ही पद कहा है ॥३३६॥ अब संघात श्रुतज्ञानको कहते हैं एक पदके उक्त प्रमाण अक्षर समूहके ऊपर एक-एक अक्षरकी वृद्धि होते-होते एक पदके अक्षर प्रमाण पद समास ज्ञानके विकल्पोंके होनेपर पद श्रुत ज्ञान दूना होता है । उसके ३० ऊपर पुनः एक पदके अक्षर प्रमाण पदसमास ज्ञानके विकल्प बीतनेपर पदज्ञान तिगुना होता १. म पदमर्थपदं । २. म सखेज्जपदे उड्ढे सघादं णाम होदि सुदं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy