SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५७० गो० जीवकाण्डे अनंतरं गाथाद्वदिदं शास्त्रकारनक्षरसमासमं पेन्दपं : एयक्खरादु उवरिं एगेगेणक्ख रेण वड्ढंतो। संखेज्जे खल उड़ढे पदणाम होदि सुंदणाणं ॥३३५॥ एकाक्षरादुपरि चैकैकेनाक्षरेण वर्द्धमानाः । संख्येये खलु वृद्धे पदनाम भवति श्रुतज्ञानं ॥ एकाक्षरजनिताय॑ज्ञानदमेले तु मत्ते पूर्वोक्तक्रमदि षट्स्थानवृद्धिरहितमागि एकैकाक्षरदिंद वर्द्धमानमागुत्तिरलु द्वचक्षरत्र्यक्षरादिरूपोनैकपदाक्षरमात्रपसंतसमुदायश्रवणजनिताक्षरसमासज्ञानविकल्पंगळु संख्येयंगळु द्विरूपोनैकपदाक्षरप्रमितंगळु सलुतं विरलु तदनंतरमुत्कृष्टाक्षरसमासविकल्पद मेले एकाक्षरवृद्धियागुत्तिरलु पदनाममनुळळ श्रुतज्ञानमक्कुं। सोलससयचउतीसा कोडी तियसीदिलक्खयं चेव । सत्तसहस्सट्ठसया अट्ठासीदी य पदवण्णा ॥३३६।। षोडशशतचस्त्रिशत्कोटयस्त्र्यशीतिलक्षाणि चैव । सप्तसहस्राष्टशताष्टाशीतिश्च पदवर्णाः॥ इल्लि अर्थपदं प्रमाणपदं मध्यमपदमेंदु पदं त्रिविधमक्कुं। अल्लिये निरक्षरसमूहदिदंविवक्षितार्थमरियल्पडुवुमदर्थपदमकुं। गां दंडेन शालिभ्यो , निवारय । त्वमग्निमानय । इत्यादिगळु । अष्टाक्षरादिसंख्यायदं निष्पन्नमप्पक्षरसमूहं प्रमाणपदम बुदक्कं । नमः श्रीवर्द्धमानाय । १५ एबि मोदलादुवु। षोडशशतचतुस्त्रिशत्कोटयास्त्र्यशीतिलक्षाणि । सप्तसहस्राष्टशताष्टाशीतिश्च पदवर्णाः एंदी गाथोक्तप्रमाणैकपदा पुनरुक्ताक्षरंगळं समूहं मध्यमपदमें बुदक्कं १६३४८३०७८८८ ॥३३४॥ अथ गाथाद्वयन शास्त्रकारः अक्षरसमासं कथयति एकाक्षरजनितार्थज्ञानस्योपरि तु-पुनः पूर्वोक्तषस्थानवृद्धि क्रमरहिततया एकैकाक्षरेणैव वर्धमानाः द्वयक्षरत्यक्षरादिरूपोनैकपदाक्षरमात्रपर्यन्ताक्षरसमुदायश्रवणसंजनिताक्षरसमासज्ञानविकल्पाः संख्येयाः द्विरूपोनक२० पदाक्षरप्रमितागताः तदा अनन्तरस्योपरि एकाक्षरवृद्धौ सत्यां पदनाम श्रु तज्ञानं भवति ॥३३५॥ अत्र अर्थपदं प्रमाणपदं मध्यमपदं चेति पदं त्रिविधम् । तत्र यावताक्षरसमूहेन विवक्षितार्थो ज्ञायते तदर्थपदम । दण्डेन शालिभ्यो गां निवारय, त्वमग्निमानय इत्यादयः । अष्टाक्षरादिसंख्यया निष्पन्नोऽक्षरसमूहः प्रमाणपदं 'नमः श्रीवर्धमानाय' इत्यादि । षोडशशतचस्त्रिशत्कोट्यः त्र्यशीतिलक्षाणि सप्तसहस्राणि अष्टशतानि अब शास्त्रकार दो गाथाओंसे अक्षर समासको कहते हैं एक अक्षरसे उत्पन्न अर्थज्ञानके ऊपर पूर्वोक्त षट्स्थानपतित वृद्धिके क्रमके बिना एक-एक अक्षर बढ़ते हुए दो अक्षर,तीन अक्षर आदि रूप एक हीन पदके अक्षर पर्यन्त अक्षर समूहके सुननेसे उत्पन्न अक्षर समास ज्ञानके विकल्प संख्यात हैं अर्थात् दो हीन पदके अक्षर प्रमाण हैं। उसके अनन्तर उत्कृष्ट अक्षर समासके विकल्पके ऊपर एक अक्षर बढ़नेपर पदनामक श्रुतज्ञान होता है ॥३३५।। पदके तीन भेद हैं-अर्थपद, प्रमाणपद, मध्यमपद । जितने अक्षरोंके समूहसे विवक्षित अर्थका ज्ञान होता है, वह अर्थपद है ; जैसे डण्डेसे गायको भगाओ। आग लाओ, इत्यादि । आठ आदि अक्षरोंकी संख्यासे बने अक्षर समूहको प्रमाण पद कहते हैं । जैसे 'नमः श्रीवर्धमानाय' इत्यादि । सोलह सौ चौंतीस करोड़, तेरासी लाख, सात हजार आठ सौ अठासी अक्षरोंका एक पद होता है । इस गाथामें कहे प्रमाण एक पदके अपुनरुक्त अक्षरों३५ १. में एंबीत्यादिगलु। २५ ३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy