SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ५६९ रूपतया लिखितसंस्थानं स्थापनाक्षरं। एवंविधमप्प एकाक्षरश्रवणसंजातार्थज्ञानमेकाक्षरश्रुतज्ञानमें दितु जिनरुळिदं पेळल्पटुम्मिदं किंचित्प्रतिपादितमायतु । अनंतरं श्र तनिबद्धमं श्रु तविषयमं पेळ्दपं पण्णवणिज्जा भावा अणंतभागो दु अणभिलप्पाणं । पण्णवणिज्जाणं पुण अणंतभागो दु सुदणिबद्धो ॥३३४॥ प्रज्ञापनीया भावा अनंतभागस्तु अनभिलाप्यानां। प्रज्ञापनीयानां पुनरनंतभागः श्रुतनिबद्धः॥ अनभिलाप्यंगळप्प वाग्विषयंगळल्लदंतप्प केवलं केवलज्ञानगोचरमप्प भावानां जीवाद्यत्थंगळ अनंतकभागमात्रंगळु । भावाः जीवाद्यत्थंगळ प्रज्ञापनीयाः तीर्थकरसातिशयदिव्यध्वनि प्रतिपाद्यंग टप्पु । पुनः मते प्रज्ञापनीयानां सातिशयदिव्यध्वनिप्रतिपाद्यंगळप्प भावानां जीवाद्य- १० त्थंगळ अनंतकभागः अनंतकभागं श्रुतनिबद्धद्वादशांगश्रुतस्कंधनिबद्धक्के विषययिदं नियमितमकुं। श्रुतकेवलिगळ्गमुमगोचरअर्थप्रतिपादनशक्ति दिव्यध्वनिगुंटुमादिव्यध्वनिगमगोचरजीवाद्यर्थग्रहणशक्ति केवलज्ञानदोळे बुदत्थं । अवाच्यानामनंतांशो भावाः प्रज्ञाप्यमानकाः। प्रज्ञाप्यमानभावानामनंतांशः श्रुतोदितः॥ लिखितसंस्थानं स्थापनाक्षरम् । एवंविधैकाक्षरश्रवणसंजातार्थज्ञानमेकाक्षरश्रुतज्ञानमिति जिनैः कथितत्वात किंचित् प्रतिपादितम् ॥३३३॥ अथ श्रुतनिबद्धं श्रुतविषयं च प्ररूपयति अनभिलाप्यानां अवाग्विषयाणां केवलं केवलज्ञानगोचराणां भावानां जीवाद्यर्थानां अनन्तकभागमात्राः भावाः-जोवाद्यर्थाः, प्रज्ञापनीयाः तीर्थकरसातिशयदिव्यध्वनिप्रतिपाद्याः भवन्ति । पुनः प्रज्ञापनीयानां भावानां जीवाद्यर्थानां अनन्तकभागः श्रुतनिबद्धः द्वादशाङ्गश्रुतस्कन्धस्य निबद्धः विषयतया नियमितः श्रुतकेवलिनामपि । अगोचरार्थप्रतिपादनशक्तिदिव्यध्वनेरस्ति तद्दिव्यध्वनेरपि अगोचरजीवाद्यर्थग्रहणशक्तिः केवलज्ञानेऽस्तीत्यर्थः ।। अवाच्यानामनन्तांशो भावाः प्रज्ञाप्यनामकाः । प्रज्ञाप्यमानभावानां अनन्तांशः श्रतोदितः ॥१॥ रूप भावेन्द्रिय है। उस रूप अक्षर लब्ध्यक्षर है। क्योंकि वह अक्षर ज्ञानकी उत्पत्तिमें कारण है । कण्ठ, ओष्ठ, तालु आदि स्थानोंकी हलन-चलन आदि रूप क्रिया तथा प्रयत्नसे जिनके स्वरूपकी रचना होती है,वे अकारादि स्वर, ककारादि व्यंजनरूप मूल वर्ण और उनके . संयोगसे बने अक्षर निर्वृत्त्यक्षर हैं। पुस्तकोंमें उस-उस देशके अनुरूप लिखित अकारादिका आकार स्थापनाक्षर है। इस प्रकारके एक अक्षरके सुननेसे उत्पन्न हुआ अर्थज्ञान एकाक्षर श्रुतज्ञान है,ऐसा जिनदेवने कहा है । उसीके आधारसे मैंने किंचित् कहा है ॥३३३॥ अब श्रुतके विषयको तथा श्रुतमें कितना निबद्ध है,इसको कहते हैं जो भाव अनभिलाप्य अर्थात् वचनके द्वारा कहने में नहीं आ सकते, केवल केवलज्ञानके ही विषय हैं, ऐसे पदार्थ जीवादिके अनन्तवें भाग मात्र प्रज्ञापनीय हैं अर्थात् तीर्थकरकी २० सातिशय दिव्यध्वनिके द्वारा कहे जाते हैं। पुनः प्रज्ञापनीय जीवादि पदार्थोंका अनन्तवाँ भाग द्वादशांग श्रुतस्कन्धमें विषय रूपसे निबद्ध होता है । श्रुतकेवलियोंके भी अगोचर अर्थको कहनेकी शक्ति दिव्यध्वनिमें होती है। और दिव्यध्वनिसे भी अगोचर अर्थको ग्रहण करनेकी शक्ति केवलज्ञानमें है ॥३३४॥ ૭૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy