SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ १८= ५६८ गो०जीवकाण्डे वृद्धियुक्तस्थानंगळगुत्पत्तियक्कुमल्लदे केवलं पर्यायजघन्यज्ञानमने भागिसियुं गुणिसियं पुट्टिदुवल्लेबुदक्के दु निश्चयिसुवुदु मीयाक्षरज्ञानम के। उ नपत्तिसुत्तिरलु श्रुतकेवलज्ञानसंख्यातभाग १८% उ मात्रााक्षरज्ञानप्रमाणमक्कुं के अक्षराज्जातं ज्ञानमक्षरज्ञानमर्थविषयमर्थनाहकमाक्षर ज्ञानं। अथवा अर्यते गम्यते ज्ञायतयित्यर्थः । न क्षरतीत्यक्षरं द्रव्यरूपतया विनाशाभावात् । ५ अर्थश्चासावक्षरं च तदाक्षरं । अथवा अर्यते गम्यते श्रुतकेवलस्य संख्येयभागत्वेन निश्चीयत इत्यर्थः । अर्थश्चासावक्षरं च तदाक्षरं तस्माज्जातं ज्ञानमाक्षर ज्ञानं । . अथवा त्रिविधमक्षरं लब्ध्यक्षरं निर्वृत्यक्षरं स्थापनाक्षरं चेति । तत्र पर्यायज्ञानावरणप्रभृतिश्र तकेवलज्ञानावरणपर्यातक्षयोपशमोदभूतात्मनोर्थग्रहणशक्तिर्लब्धिर्भावेंद्रियं । तद्रूपमक्षरं लब्ध्यक्षरं अक्षरज्ञानोत्पत्तिहेतुत्वात् । कंठोष्टताल्वादिस्थानस्पृष्टताधिकरणप्रयत्ननिर्वय॑मानस्वरूप१० मकारादिककारादिस्वरव्यंजनरूपमूलवणंतत्संयोगादिसंस्थानं निर्वृत्यक्षरं । पुस्तकेषु तत्तद्देशानु यथासंख्यं चतुरङ्कपञ्चाङ्कषडङ्कसप्ताङ्काष्टाङ्कवृद्धियुक्तस्थानानि उत्पद्यन्ते, न च केवलं पर्याय जघन्यज्ञानमेव भक्त्वा गुणयित्वा उत्पद्यत इति निश्चेतव्यं, इदमर्थाक्षरज्ञानं के उ अपवर्तितं सत् श्रुतकेवलज्ञान - ~~ ~ १८ = उ संख्यातभागमात्र अर्थाक्षरज्ञानप्रमाणं भवति के अक्षराज्जातं ज्ञानं अक्षरज्ञानं अर्थविषयमर्थग्राहक १८ = अर्थाक्षरज्ञानं अथवा अर्यते गम्यते ज्ञायते इत्यर्थः, न क्षरति इत्यक्षरं द्रव्यरूपतया विनाशाभावात् । अर्थश्चासावक्षरं च तदक्षिरम । अथवा अर्यते गम्यते श्रुतकेवलस्य संख्ययभागत्वेन निश्चीयते इत्यर्थः, अर्थश्चासावक्षरं च तदर्थाक्षरं तस्माज्जातं ज्ञानमक्षिरज्ञानम् । अथवा त्रिविधमक्षरं लब्ध्यक्षरं निर्वत्यक्षरं स्थापनाक्षरं चेति । तत्र पर्यायज्ञानावरणप्रभृतिश्रुतकेवलज्ञानावरणपर्यन्तक्षयोपशमादुद्भूतात्मनोऽर्थग्रहणशक्तिलब्धिः भावेन्द्रियं, तद्रूपमक्षरं लब्ध्यक्षरं, अक्षरज्ञानोत्पत्तिहेतुत्वात् कण्ठोष्ठताल्वादिस्थानस्पष्टतादिकरणप्रयत्ननिर्वय॑मानस्वरूपं अकारादिककारादिस्वरव्यञ्जनरूपं मूलवर्णतत्संयोगादिसंस्थानं निर्वृत्त्यक्षरम् । पुस्तकेषु तत्तद्देशानुरूपतया के समान है,इसलिए चतुरंकसे लेकर अष्टांक पर्यन्त षट्स्थानों के भागवृद्धि और गुण वृद्धिसे युक्त सब स्थान अपने-अपने अनन्तर पूर्व उर्वक वृद्धि युक्त स्थानसे भाग देनेपर जितना प्रमाण आवे, उससे पुनः उस पूर्व स्थानको गुणा करनेपर यथाक्रमसे चतुरंक, पंचांक, षष्ठांक, सप्तांक और अष्टांक वृद्धि युक्त स्थान उत्पन्न होते हैं। केवल जघन्य पर्याय ज्ञानमें भाग देकर और फिर उसीसे गुणा करनेपर ये स्थान उत्पन्न नहीं होते, यह निश्चित जानना। इस प्रकार श्रुत केवल ज्ञानका संख्यातवाँ भाग मात्र अर्थाक्षर श्रुत ज्ञानका प्रमाण होता है। अक्षरसे उत्पन्न हुआ ज्ञान अक्षर ज्ञान है। जो अर्थको विषय करता है या अर्थका ग्राहक है, वह अर्थाक्षर ज्ञान है । अथवा जो अर्यते अर्थात् जानने में आता है,वह अर्थ है और द्रव्य रूपसे विनाश न होनेसे अक्षर है।अर्थ और अक्षरको अर्थाक्षर कहते हैं । अथवा 'अयते' अर्थात् श्रुत केवलके संख्यातवें भाग रूपसे जिसका निश्चय किया जाता है , वह अर्थ है । अर्थ और अक्षर अक्षर है। उससे उत्पन्न ज्ञान अर्थाक्षर ज्ञान है। अथवा अक्षर तीन प्रकारका है-लब्ध्यक्षर, निवृत्त्यक्षर, और स्थापनाक्षर । उनमें से पर्याय ज्ञानावरणसे लेकर श्रुतकेवलज्ञानावरण पर्यन्तके क्षयोपशमसे उत्पन्न आत्माकी अर्थको ग्रहण करनेकी शक्ति लब्धि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy