SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ५५४ गो० जीवकाण्डे ____ओंदु षट्स्थानदोळ ओ देयष्टांकमक्कुमेक दोडदक्कावृत्यभावमप्पुदरिदं । 'अंगुल असंखभागं पुव्वगवड्ढी गदे दु परवड्ढी एक्कं वारं होदिहु' एंदितु पूर्वपूर्बवृद्धिगळु सूच्यंगुलासंख्यातभागमात्रवारंगळु सलुत्तिरलुत्तरोत्तरवृद्धिगळों दोदप्पुर्वब क्रममुळ्ळुदरिंद मनंतगुणवृद्धिगावृत्यभावमेक दोडे ईथनंतगुणवृद्धिस्थानक्क पूर्ववृद्धिगळाबृत्यसिद्धियप्पुरिदं । सप्तांकः कांडकं असंख्यातगुणवृद्धियुक्तस्थानंगळु सूच्यंगुलासंख्यातभागमात्र गळ्यक्कुमदरिदं कलगण षडंकपंचांकचतुरंकोव्वंकगळु रूपाधिकसूच्यंगुलासंख्यातभागगुणितक्रमंगळप्पुवु। यावदुवकर्म बिदभिविधियप्पुरिंदमुक्कक्के सीमात्वमं सूचिसुत्तमदनु व्यापिसुगुमवर न्यासमिदु : २ a २ २ a ६ २ २ aa २ २ aaaa | २ २ युति २ उ २ २ २२२ aaa २ ad ५ २ a ४२ २ a एकस्मिन् षटस्थाने एक एवाष्टाङ्को भवति कृतः ? 'अङगुलअसंखभागं पुवगवड्ढीगदे हु परवड्ढी १८ एक्कं वारं होदीति' तस्य पूर्वत्वासंभवेनावृत्तेरभावात् । सप्ताङ्कः असंख्यातगणवृद्धियुक्तस्थानानि काण्डक सूच्यङ्गुलासंख्यातभागमात्राण्येव भवन्ति । तदधस्तनाः षडङ्कपञ्चाङ्कचतुरङ्कोङ्कास्तु रूपाधिकसूच्यङ्गुलासंख्यातभागगुणितक्रमा भवन्ति यावदुर्वकं इत्यभिविधिः उर्वङ्कस्य सीमत्वं सूचयन् तमेव व्याप्नोति तन्न्यासोऽयं ----- है। ७ । २ ६२२ ५ २ २ । २ । ad ४ २२ । २ । २ । aad उ २२ । २ । २ । २ । ___ad . ------ २ । २ । २ । २ । २ । aad aa युतिः --.. १५ एक षट्रस्थान में एक ही अष्टांक होता है। क्योंकि पहले कहा है कि सूच्यंगलके असं'ख्यातवें भाग पूर्व की वृद्धि होनेपर आगेकी वृद्धि एक बार होती है। सो अष्टांक पूर्व में है नहीं, इसलिए इसकी आवृत्ति बार-बार पलटना सम्भव नहीं है । सप्तांक अर्थात् असंख्यात For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy