SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ५५३ छट्ठाणाणं आदी अट्ठकं होदि चरिममुव्वंकं । जम्हा जहण्णणाणं अट्ठक होदि जिणदिट्ठ॥३२८॥ षट्स्थानानामादिरष्टांको भवति चरममूवकः । यस्माज्जघन्यज्ञानमष्टांको भवति जिनदृष्टः॥ षट्स्थानवारंगळे नितोळवनितक्कमादिस्थानमष्टांकमेयक्कुं चरममुक्कमयक्कुमंतागुत्तिरलु प्रथमषट्स्थानदोळष्टांकम तक्कुम दोड यस्माज्जघन्यज्ञानभष्टांको भवति जिनदृष्टत्वात् । तस्मात् ५ आवुदो दु जिनदृष्टत्वकारणदिदं जघन्यज्ञानमष्टांकमक्कुम कारणदिदं प्रथमषट्स्थानदोळष्टांकादिकत्वं युक्तमकुं। इल्लि षट्स्थानंगळादियष्टांकमवसानमुक्कमेंब नियमं पेळल्पटुरिदं चरमषट्स्थानंगळगादियष्टांकमवसानमुमूवंकमुमागुत्तिरल्लि मुंदणष्टांकमदेनक्कु दोडाक्षरज्ञानमेंदु मुंद पेळ्दपनदु कारणदिदं जघन्यपर्यायज्ञानमादियेंदु पेल्दागमं निर्बाधबोधविषयमक्कु । ई षट्स्थानंगळ्गे स्थानसंख्य समानमें बुदं तोरिदपं : एक्कं खलु अट्ठकं सत्तंकं कंडयं तदो हेट्ठा । रूवहियकंडएण य गुणिदकमा जाव मुव्वंकं ॥३२९।। एकः खल्वष्टांकः सप्तांकः कांडकं ततोऽधो रूपाधिककांडकेन गुणितक्रमा यावदूव्वंकः॥ षट्स्थानवाराणां सर्वेषामादिः प्रथमस्थानमष्टाङ्कमेव अनन्तगुणवृद्धिस्थानमेव भवति तेषां चरमस्थानमुर्वङ्कमेव अनन्तभागवृद्धिस्थानमेव भवति । तहि प्रथमस्थानस्य अष्टाङ्कत्वं कथं ? इति तन्न, यस्मात् कारणात् १५ तज्जघन्यं ज्ञानं पर्यायाख्यं पूर्वस्मादेकजीवागुरुलघुगुणाविभागप्रतिच्छेदानां वर्गस्थानादनन्तगुणत्वेन अष्टाङ्गं भवतीति जिनः अहंदादिभिः दिष्टं कथितं दृष्टं वा, तस्मात् कारणात् प्रथमषट्स्थानेऽपि अष्टाङ्कादित्वं यक्तम् । अत्र षस्थानानामादिः अष्टाङ्कः, अवसानं उर्वङ्कः इति नियम उक्तोऽस्तीति । चरमषदस्थानेऽपि आदौ अष्टाङ्के अवसाने उर्वके च सति तदग्रतनोऽष्टाङ्कः कीदृगस्ति ? इति चेत् अर्थाक्षर-ज्ञानरूपो भवति तथैव अग्रे वक्ष्यमाणत्वात् । तदेवं जघन्यपर्यायज्ञानमादिः इत्युक्तागमो निर्वाधबोधविषयः ॥३२८॥ एषां २० षट्स्थानानां संख्या समानेति दर्शयति षट्स्थान पतित वृद्धिरूप सब स्थानोंमें प्रथम स्थान अष्टांक अर्थात् अनन्तगुण वृद्धि रूप स्थान ही होता है। वही आदि स्थान है। तथा उनका अन्तिम स्थान उर्वक अर्थात् अनन्तभागवृद्धि युक्त स्थान ही होता है। तब प्रथम स्थानमें अष्टांक कैसे रहा?इसका समाधान यह है वह जो पर्याय नामक जघन्य ज्ञान है इस जवन्य ज्ञानसे पहला ज्ञान स्थान एक २५ जीवके अगुरु लघु गुणके अविभाग प्रतिच्छेद प्रमाण है, उससे अनन्त गुणा जघन्य ज्ञान है। इसलिए जिनदेवने अष्टांक रूप देखा है। इस कारणसे प्रथम स्थानके भी आदिमें अष्टांक और अन्तिम उर्वक है । यह नियम कहा है। शंका-अन्तिम षट्स्थानमें भी आदिमें अष्टांक और अन्तमें उर्वक होनेपर उससे आगेका अष्टांक किस रूपमें है ? समाधान-वह अर्थाक्षर ज्ञान रूप है । ऐसा ही आगे कहेंगे। इस प्रकार जघन्य पर्याय ज्ञान आदि है,यह कथन निर्बाध है ।।३२८।। आगे इन षट्स्थानोंकी संख्या समान है,यह दर्शाते हैं१. म नदोलादि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy