SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ___ मनुष्यलब्ध्यपर्याप्तकनोळु अपूर्णालापमोदे यक्क। लेश्यगळिदं माडल्पट्ट भेदंगाळदविभिन्नंगळप्प देवदर्कळ स्थानंगळु सप्तविकल्पंगळप्पुवु । अदेंतेंदोडे : तिण्हं दोण्हं दोण्हं छण्हं दोण्हं च तेरसण्हं च । - एत्तो य चोद्दसण्हं लेस्सा भवणादिदेवाणं ॥ त्रयाणां द्वयोर्द्वयोः षण्णां द्वयोश्च त्रयोदशानां इतश्चतुर्दशानां लेश्याः भवनादिदेवानां ॥ ५ भवनत्रयदेवर्कळ्गं सौधर्मेशानकल्पजर्ग सानत्कुमारमाहेंद्रकल्पजग्गं ब्रह्मब्रह्मोत्तरलांतवकापिष्ठशुक्रमहाशुक्रषट्कल्पजग्गं शतारसहस्रारकल्पद्वयजग्गं आनतप्राणतारणाच्युतकल्पनवग्रैवे. यककल्पातीतजग्गै अल्लिदं मेलण अनुदिशानुत्तरचतुर्दशविमानसंभूतर्गमितु सप्तस्थानंगळ देवकळगे लेश्यगळ्पेळल्पट्टप्पुवु॥ तेऊ तेऊ तह तेऊ पम्मपम्मा य पम्मसुक्का य । सुक्का य परमसुक्का लेस्सा भवणादिदेवाणं ॥ तेजस्तेजस्तथा तेजः पञ पद्मं च पद्मशुक्ले च। शुक्ला च परमशुक्ला लेश्या भवनादि. देवानां मुंपेळ्द सप्तस्थानंगळोळु यथासंख्यमागि भवनत्रयादिस्थानंगलोळु तेजोलेश्येयजघन्यांशमुं तेजोलेश्ययमध्यमांशमुं तेजोलेश्यय उत्कृष्टांशमुं पद्मलेश्येय जघन्यांशमै रघु पदमलेश्यय मध्य- १५ मांशमुं पद्मलेश्येय उत्कृष्टांशमुं शुक्ललेश्येय जघन्यांशमुमरडु शुक्ललेश्येय मध्यमांशमुं शुक्ललेश्येयुत्कृष्टांशमुं भवनत्रयादिदेवर्कळ लेश्यगळप्पुवु ॥ सव्वसुराणं ओघे मिच्छदुगे अविरदेय तिण्णेव । णवरि य भवणतिकप्पित्थीणं च य अविरदे पुण्णो ॥७१७॥ सर्वसुराणामोघे मिथ्यादृष्टिद्वये अविरते च त्रय एव । नवमस्ति भवनत्रयकल्पस्त्रीणां च २० चाविरते पूर्णः ॥ तु-पुनः, मनुष्यलब्ध्यपर्याप्ते एकः लब्ध्यपर्याप्तालाप एव । लेश्याभेदविभिन्नदेवस्थानानि सप्तविकल्पानि भवन्ति तद्यथा तिण्हं दोण्हं दोण्हं छण्हं दोण्हं च तेरसण्हं च । एत्तो य चोद्दसण्हं लेस्सा भवणादिदेवाणं ॥१॥ तेऊ तेऊ तेऊ पम्मा पम्मा य पम्मसुक्का य । सुक्का य परमसुक्का भवणतिया पुण्णगे असुहा ॥२॥ भवनत्रय-सौधर्मद्वय-सानत्कुमारद्वय-ब्रह्मषदक-शतारद्वय-आनतादित्रयोदश-उपरितनचतुर्दशविमानजानां क्रमशः तेजोजघन्यांशतेजोमध्यमांश-तेज-उत्कृष्टाश-पद्मजघन्यांश-पद्ममध्यमांश-पद्मोत्कृष्टांश-शुक्लजघन्यांशशुक्लमध्यमांश-शुक्लोत्कृष्टांशा भवन्ति ।।७१६॥ मनुष्य लब्ध्यपर्याप्तकमें एक लब्ध्यपर्याप्त आलाप ही होता है। लेझ्याभेदसे देवोंके सात स्थान होते हैं। भवनत्रिक, सौधर्मयुगल, सानत्कुमार युगल, ब्रह्म आदि छह स्वर्ग, शतार युगल, आनतादि तेरह और ऊपरके चौदह विमानवालोंके क्रमसे तेजोलेश्याका जघन्य अंश, तेजोलेश्याका मध्यम अंश, तेजोलेश्याका उत्कृष्ट अंश और पद्मलेश्याका जघन्य अंश, पद्मलेश्याका मध्यम अंश, पद्मलेश्याका उत्कृष्ट अंश और शुक्लका जघन्य अंश, शुक्लका ३५ मध्यम अंश तथा शुक्लका उत्कृष्ट अंश होता है ।।७१६।। ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy