SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आलापाधिकारः॥२२॥ अनंतरमालापाधिकारमं पेळलुपक्रमिसुत्तमिष्टदेवतानमस्काररूपपरममंगलमनंगीकरि सुत्तं गुणस्थानदोळं मार्गणास्थानदोळं विंशतिभेदंगळ्गे प्रायोजितंगळ्गाळापत्रयमं पेळ्दपेनेदाचार्य प्रतिजयं माडिदपं: गोदमथेरं पणमिय ओघादेसेसु वीसमेदाणं । जोजणिकाणालावं वोच्छामि जहाकम सुणुह ॥७०६॥ गौतमस्थविरं प्रणम्य ओघादेशेषु विंशतिभेदानां । योजितानामालापं वक्ष्यामि यथाक्रम श्रुणुत ॥ विशिष्टा गौर्भूमिग्र्गीतमा अष्टमपृथ्वी सा स्थविरा नित्या यस्य सिद्धपरमेष्ठिसमूहस्य स गौतमस्थविरः गौतमस्थविरः गौतमस्थविर एव गौतमस्थविरस्तं। अथवा गौतमो गौतमस्वामी स्थविरो यस्यासौ गौतमस्थविरः श्रीवीरवर्द्धमानस्वामी तं। अथवा विशिष्टा गौर्वाणी' गौतम १० सर्वज्ञभारती तां वेत्ति अधीते वा गौतमः। स चासौ स्थविरश्च गौतमस्थविरः गौतमस्वामी तं प्रणम्येत्यर्थः । सिद्धपरमेष्ठिसमूहमं श्रीवीरवर्द्धमानस्वामियुमं मेणु गौतमगणधरस्वामियुमं नमस्कारमं माडि गुणस्थानमागणास्थानंगळोळु मुंनं योजिसल्पट्ट विंशतिप्रकारंगळ्गाळापमं सामान्यपर्याप्तापर्याप्रमेब त्रिप्रकाराळापमं यथाक्रमदिदं पेळ्दपे केळिमें दाचार्य्य शिष्यरं शिक्षिसिदिपं । अदेते दोडे : m mm... १५ नेमि धर्मरथे नेमि पूज्यं सर्वनरामरैः । बहिरन्तःधियोपेतं जिनेन्द्रं तच्छिये श्रये ॥२२॥ अथालापाधिकारं स्वेष्टदेवतानमस्कारपूर्वकं वक्तं प्रतिजानीते विशिष्टा गौभूमिः गोतमा-अष्टमपृथ्वी सा स्थविरा नित्या यस्य स गोतमस्थविरः सिद्धसमूहः, गोतमस्थविर एव गौतमस्थविरः तं अथवा गौतमः गौतमस्वामी स्थविरो यस्यासौ गौतमस्थविरः श्रीवर्धमानस्वामी है. तं । अथवा विशिष्टा गौः वाणी यस्यासौ गोतमः गोतम एव गौतमः स चासौ स्थविरश्च गौतमस्थविरः तं प्रणम्य गुणस्थानमार्गणास्थानयोः प्राग योजितानां विंशतिप्रकाराणां आलापं यथाक्रमं वक्ष्यामि ॥७०६॥ तद्यथा __ अपने इष्टदेवको नमस्कारपूर्वक आलापाधिकारको कहनेकी प्रतिज्ञा करते हैं-विशिष्ट 'गौ' अर्थात् भूमि गोतमा अर्थात् आठवीं पृथ्वी वह जिसकी स्थविर अर्थात् नित्य है, वह २५ गोतमस्थविर अर्थात् सिद्ध समूह । अथवा गौतम स्वामी जिसके गणधर हैं, वे वर्धमान स्वामी, अथवा जिसकी गौ अर्थात् वाणी विशिष्ट है, उन गौतमस्थविरको नमस्कार करके गुणस्थान और मार्गणास्थानोंमें पूर्वयोजित बीस प्रकारके आलापोंको यथाक्रम कहूँगा ॥७०६॥ १. मणी यस्यासौ गौतमः । गौतम एव गौतमः स चासौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy