SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ २३६ गो. जोवकाण्डे ओघे चोदसठाणे सिद्धे वीसदिविहाणमालावा । वेदकसायविभिण्णे अणियट्टीपंचभागे य ॥७०७।। ओघे चतुर्दशस्थाने सिद्धे विंशतिविधानमालापाः । वेदकषायविभिन्नेऽनिवृत्तिपंचभागेषु च ॥ ५ गुणस्थानोळं चतुर्दशमार्गणास्थानदोळं प्रसिद्धोळु विंशतिविधंगळप्प गुणजीवेत्यादि गळगे सामान्यं पर्याप्तमपर्याप्तमें ब मूरुतेरदाळापंगळप्पुवु । वेदकषायंगळिदं भेदमनुळ्ळ अनिवृत्तिकरणगुणस्थानपंचभागेगळोळं पृथगाळायंगळप्पुवेदोडे अनिवृत्तिकरणपंचभागेगळोळु सवेदावेदादि विशेषंगळुटप्पुरिदं। अनंतरं गुणस्थानंगळोळु आळापमं पेन्दपं : ओघेमिच्छदुगेवि य अयदपमत्ते सजोगठाणम्मि । तिण्णेव य आलावा ससेसिक्को हवे णियमा ॥७०८।। ओघे मिथ्यादृष्टिद्विकेपि च असंयते प्रमत्ते सयोगस्थाने। त्रय एवाळापाः शेषेष्वेको भवेनियमात् ॥ __ गुणस्थानंगळोळु मिथ्यादृष्टिसासादनसम्यग्दृष्टिगुणस्थानद्वयदोळं असंयतसम्यग्दृष्टिगुण१५ स्थानदोळं प्रमत्तसंयतगुणस्थानदोळं सयोगकेवलिभट्टारकगुणस्थानदोळं प्रत्येक सामान्यं पर्याप्ता पर्याप्तमें ब मूरु माळापंगळप्पुवु। शेषनवगुणस्थानंगळोळु पर्याप्ताळापमो देयक्कं:मि । सा । मि । अ । दे। प्र। अ । अ। अ । सू। उ । झी । स । अ । अनंतरमीयर्थमने विशदं माडिदपं: गुणस्याने चतुर्दशमार्गणास्थाने च प्रसिद्ध विंशतिविधानां गुणजीवेत्यादीनां सामान्यपर्याप्तापर्याप्तास्त्रयः आलापा भवन्ति । तथा वेदकषायविभिन्नेषु अनिवृत्तिकरणाञ्चभागेषु अपि पृथक्पृथग्भवन्ति ।।७०७॥ तत्र २० गुणस्थानेष्वाह गुणस्थानेषु मिथ्यादृष्टिसासादनयोः असंयते प्रमत्त सयोगे च प्रत्येकं त्रयोऽपि आलापा भवन्ति । शेषनवगुणस्थानेषु एकः पर्याप्तालाप एव नियमेन ॥७०८।। अमुमेवार्थ विशदयति प्रसिद्ध गुणस्थान और चौदह मार्गणास्थानमें 'गुणजीवा' इत्यादि बीस प्ररूपणाओंके सामान्य, पर्याप्त, अपर्याप्त ये तीन आलाप होते हैं। तथा वेद और कषायसे भेदरूप हुए २५ अनिवृत्तिकरणके पाँच भागोंमें भी आलाप पृथक्-पृथक होते हैं ॥७०७॥ गुणस्थानों में आलाप कहते हैं गुणस्थानोंमें-से मिथ्यादृष्टि, सासादन, असंयत, प्रमत्त और सयोगीमें-से प्रत्येकमें तीनों ही अलाप होते हैं, शेष नौ गुणस्थानोंमें एक पर्याप्त आलाप ही नियमसे होता है ।।७०८।। ३० १. म सेसेसेक्को । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy