SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका स्थानंगळोळं आहारमो देयक्कुं । अयोगिकेवलिभट्टारकरोळं गुणस्थानातीतरप्प सिद्धपरमेष्ठिगळोळमनाहारमेयक्कुं : मि । सा । मि । अ । दे । प्र । अ । अ । अ । सू । उ । क्षी । स । अ । सि २।२ । १।२ । १ । १ । १ । १ । १ । १ । १ । १ । २ । १ । १ अनंतरं गुणस्थानंगळोळपयोगमं पेदपं : दोन्हं पंच य छच्चेव दोसु मिस्सम्मि होंति वामिस्सा | सत्वजोगा सत्तसु दो चैव जिणे य सिद्धे य ॥ ७०५॥ द्वयोः पंच च षट् चैव द्वयोः मिश्रे भवंति व्यामिश्राः । सप्तोपयोगाः सप्तसु द्वावेव जिनयोः सिद्धे च ॥ गुणपय्यंयवद्वस्तुग्रहणव्यापारमुपयोग में बुदकं । ज्ञानमं वस्तु पुट्टिसुदत्तुमंते पेळपट्टुवु । स्वहेतुजनितोऽप्यर्थः परिच्छेद्यः स्वतो यथा । तथा ज्ञान स्वहेत्वर्थं परिच्छेद्यात्मकं स्वतः ॥ [ ९३३ पर्यवस्तु तद्ग्रहणव्यापार उपयोगः । ज्ञानं न वस्तूत्थं तथा चोक्तंस्वहेतुजनितोऽप्यर्थः परिच्छेद्यः स्वतो यथा । 1 'नाथलोको कारणं परिच्छेद्यत्वात्तमोवत्' । [ परो० मु०] एंदितु अंतप्पुपयोगं ज्ञानोपयोगमें दुं दर्शनोपयोग में दुं द्विविधमक्कुमल्लि कुमति कुश्रुत विभंग मतिश्रुतावधिमनः पर्य्ययकेवलज्ञान'ज्ञानोपयोग तेरनवक्कुं । चक्षुरचक्षुरवधिकेवलदर्शन में दु दर्शनोपयोगं नाल्कु तेरनक्कं । मिथ्यावृष्टिगुणस्थानदोळु कुमतिकुश्रुतविभंगमें ब मूरुं ज्ञानोपयोगंगळं चक्षुरचक्षुर्द्दर्शनमें बर दर्शनोपयोगंगळुमितु अय्दुमुपयोगंगज्ञप्पुवु । सासादनगुणस्थानदोळमंते अय्दुमुपयोगंगळप्पुवु । १५ मिश्र गुणस्थानदो मतिश्रुतावधिचक्षुरचक्षुरवधिगळं बारु मिश्रोपयोगंगळप्पुवु । असंयतसम्यग्दृष्टिसयोगे अयोगे सिद्धे च अनाहारः । तेन मिथ्यादृष्टिसासादनासं यतसंयोगेषु तो द्वौ शेषनवस्वाहारः । अयोगिसिद्धे वा अनाहारः ||७०४ || गुणस्थानेषु उपयोगमाह ५ Jain Education International For Private & Personal Use Only १० तथा ज्ञानं स्वहेतूत्थं परिच्छेदात्मकं स्वतः ॥१॥ "नाथलोको कारणं परिच्छेद्यत्वात् तमोवत् इति" । स चोपयोगः ज्ञानदर्शनभेदाद्द्द्वेधा । तत्र ज्ञानोपयोगः- कुमतिकुश्रुतविभंगमतिश्रुतावधिमनः पर्ययकेवलज्ञानभेदादष्टधा । दर्शनोपयोगः चक्षुरचक्षुरवधिशरीर और अंगोपांग नामकर्म से उत्पन्न शरीर वचन और मनके योग्य नोकर्म वर्गणाओंके ग्रहणको आहार कहते हैं । विग्रहगति में प्रतर और लोकपूरण समुद्घात सहित सयोगीमें, २५ अयोगी और सिद्ध अनाहारक है । अतः मिध्यादृष्टि, सासादन, असंयत और सयोगकेवली में प्रतर लोकपूरणवाले अनाहारक हैं। शेष नौ गुणस्थानोंमें आहार है। अयोगकेवली और सिद्ध अनाहारक हैं ||७०४|| २० गुणस्थानों में उपयोग कहते हैं- गुणपर्याय से जो युक्त है, वह वस्तु है । उसको ग्रहण करनेरूप व्यापारका नाम उपयोग ३० है | ज्ञान वस्तुसे उत्पन्न नहीं होता । कहा है- जैसे अर्थ अपने कारणसे उत्पन्न होता है, आप स्वतः ही ज्ञानका विषय होनेके योग्य होता है । उसी प्रकार ज्ञान अपने कारणसे उत्पन्न होता है और स्वतः अर्थको जाननेरूप होता है । और कहा है- अर्थ और प्रकाश ज्ञानके कारण नहीं www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy