SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ २११ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका सण्णाणतिगं अविरदसम्मादी छट्ठगादि मणपज्जो । खीणकसायं जाव दु केवलणाणं जिणे सिद्धे ॥६८८॥ सज्ज्ञानत्रिकमसंयतसम्यग्दृष्टयादि षष्ठकादि मनःपर्यायः क्षीणकषायं यावत् केवलज्ञानं जिनेसिद्धे ॥ मतिश्रुतावधि सम्यज्ञानत्रितयमसंयतसम्यग्दृष्टयादिक्षीणकषायगुणस्थानपय्यंत मो भत्तु ५ गुणस्थानंगळोळप्पुदु। संजिपंचेंद्रियपर्याप्ताऽपर्याप्तजीवसमासेगळेरडेरडप्पुवु। मनःपर्यायज्ञानं षष्टगुणस्थानत्ति प्रमत्तसंयतनादियागि क्षीणकषायपर्यंतमेळु गुणस्थानदोळप्पुदु । संज्ञिपंचेंद्रियपर्याप्तजीवसमासमो देयक्कुं। केवलज्ञानं सयोगिकेवलियोलमयोगिकेवलियोळं सिद्धरोळमक्कुमल्लि संज्ञिपंचेंद्रि घपर्याप्तजीवसमासमुं समुद्घातजिननल्लि औदारिकमिश्र, कार्मणकाययोगमुमुळ्ळु. दरिंदमपर्याप्मजीवसमासमुं कूडि जीवसमासद्वयं संभविमुगु कु। कु। वि । म । श्रु । अ । म । के २।३।२।९।९।९।७।२ १४ ॥ १४॥ १।२।२।२।१।२ अयदोत्ति हु अविरमणं देसे देसो पमत्त इदरे य । परिहारो सामाइयच्छेदो छट्ठादि थूलोत्ति ॥६८९॥ असंयतपय॑तमविरमणं देशे देशः प्रमत्ते इतरस्मिन्श्च । परिहारः सामायिकच्छेदोपस्थापनौ षष्ठादिस्थूलपयंतं ॥ सुहमो सुहमकसाए संते खीणे जिणे जहक्खादं ।। संजममग्गणमेदा सिद्धे णस्थिति णिदिळें ॥६९०।। सूक्ष्मः सूक्ष्मकषाये शांते क्षीणे जिने यथाख्यातः। संयममार्गणाभेदाः सिद्धे न संति इति निर्दिष्टं। संयममार्गयोळु मिथ्यादृष्टिगुणस्थानं मोदल्गोंडसंयतसम्यग्दृष्टिगुणस्थानपय्यंतं नाल्कुं गुणस्थानंगळोळविरमणमक्कुमल्लि पदिनाल्कुं जीवसमासंगळुमप्पुवु । देशसंयतगुणस्थानदोळु देश- २० मत्यादिसम्यग्ज्ञानत्रयं असंयतादिक्षीणकषायान्तं तेन तत्र गुणस्थानानि नव । जीवसमासौ संज्ञिपर्याप्त्यापर्याप्तौ द्वौ । मनःपर्ययज्ञानं षष्ठादिक्षीणकषायान्तं तेन तत्र गुणस्थानानि सप्त जीवसमासः संज्ञिपर्याप्त एवैकः । केवलज्ञानं सयोगायोगयोः सिद्धे च । तत्र जीवसमासौ संज्ञिपर्याप्तसयोगापर्याप्ती द्वौ ॥६८८।। __ संयममार्गणायां अविरमणं मिथ्यादृष्ट्याद्यसंयतान्तचतुर्गणस्थानेषु । तत्र जीवसमासाश्चतुर्दश। देशसंयमः मति आदि तीन सम्यग्ज्ञान असंयतसे लेकर क्षीणकषाय गुणस्थानपर्यन्त होते हैं, इससे उनमें नौ गणस्थान होते हैं। जीवसमास संज्ञी पर्याप्त अपर्याप्त दो होते हैं। मनःपर्ययज्ञान ' छठे गुणस्थानसे क्षीणकषाय पर्यन्त होता है, अतः उसमें सात गुणस्थान होते हैं और जीवसमास एक संज्ञी पर्याप्त ही होता है। केवलज्ञान सयोगी, अयोगी और सिद्धोंमें होता है। उसमें संज्ञी पर्याप्त तथा समुद्घातगत सयोगीकी अपेक्षा संज्ञी अपर्याप्त,ये दो जीवसमास होते हैं ॥६८८॥ संयममार्गणामें असंयम मिथ्यादृष्टिसे लेकर असंयतपर्यन्त चार गुणस्थानों में होता १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy