SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ गो० जीवकाण्डे क्रोधमानमायाकषायत्रयंगळु कषायमाणेोळ स्थावर काय मिथ्यादृष्टिगुणस्थानं मोदगो निवृत्तिकरणगुणस्थानद्वित्रिचतुत्थं भागपय्र्यंतमाद गुणस्थाननवकदोळप्पुवु । अदु कारणमागि क्रोधादिकषायत्रयदोळु प्रत्येकमों भत्तुमो भत्तु गुणस्थानंगळु मे केंद्रियबाद रसूक्ष्मद्वित्रिचतुरसंज्ञिपंचेंद्रिय संज्ञिपंचंद्रियपर्य्याप्तापर्य्याप्तजीवसमासगळु पदिनात्कु पदिनाल्कुमप्पुवु । लोभ५ कषायदोळमंत स्थावर काय मिथ्यादृष्टिगुणस्थानमादियागि सूक्ष्मसांपरायगुणस्थानपर्यंतमाद गुणस्थानदशकमं क्रोधाधिगळगे पेदंत चतुर्द्दशजीवसमासे गळु मप्पुवे दु क्रो । मा । मा । लो ९। ९ । ९ । १० १४ । १४ । १४ । १४ १० ९१० परमागमदोळेरियल्पडुवु थावरका पहुडी मदिसुदअण्णाणयं विभंगो दु । सणीपुणपडी सासणसम्मोति णायच्वो ||६८७॥ स्थावर काय प्रभृति मतिश्रुताज्ञानकं विभंगस्तु । संज्ञोपूर्णप्रभृति सासादन सम्यग्दृष्टिपथ्यं तं ज्ञातव्यं ॥ ज्ञानमार्गणेयोळु मतिश्रुताज्ञानद्वयं स्थावर कायमिथ्यादृष्टिप्रभृतिसासादनसम्यग्दृष्टिगुणस्थानपय्यंत मेरडेरडुगुणस्थानदोळप्पदु । एकेंद्रियबादर सूक्ष्मद्वित्रिचतुः पंचेंद्रियसंज्ञ्य संज्ञिपर्य्याप्तापर्य्यामजीवसमासेगळु प्रत्येकं पदिनाल्कु पदिनात्कुमप्वु । विभंगज्ञानमुं संज्ञिपूर्ण मिथ्यादृष्टियादि१५ यागि सासादनसम्यग्दृष्टिपथ्यतमे रडु गुणस्थानदोळप्पु । संज्ञिपंचेंद्रियपर्य्याप्त जीवसमासेयो देयप्पुडु । एंदितु परमागमदोळरियल्पडुवुदु । कषायमार्गणायां क्रोधमानमायाः स्थावर कायमिथ्यादृष्ट्याद्यनिवृत्ति कर णद्वित्रिचतुर्भागान्तम् । लोभः पुनः सूक्ष्मसां परायान्तम् । तेन क्रोधत्रये गुणस्थानानि नव लोभे दश ज्ञेयानि । जीवसमासाः सर्वत्र चतुर्दशैव ॥ ६८६ ॥ ज्ञानमार्गणायां मतिश्रुताज्ञानद्वयं स्थावर कायमिथ्या दृष्ट्यादिसासादनान्तं ज्ञातव्यं तेन तत्र गुणस्थाने २० द्वे । जीवसमासाश्चतुर्दश । तु-पुनः विभङ्गज्ञानं संज्ञिपूर्णमिथ्यादृष्ट्या दिसासादनान्तं तत्र गुणस्थाने द्वे । जीवसमासः संज्ञिपर्याप्त एवैकः ||६८७ | कषायमार्गणा में क्रोध, मान, माया, स्थावर काय मिध्यादृष्टि से लेकर अनिवृत्तिकरणके क्रमसे दूसरे, तीसरे और चौथे भागपर्यन्त होते हैं । लोभ सूक्ष्मसाम्पराय गुणस्थानपर्यन्त होता है। इससे क्रोध, मान, मायामें नौ और लोभ में दस गुणस्थान होते हैं । जीवसमास २५ सर्वत्र चौदह होते हैं || ६८६ ॥ ज्ञानमार्गणा में कुमति, कुश्रुतज्ञान स्थावरकायमिध्यादृष्टिसे लेकर सासादनपर्यन्त जानना । इससे उनमें दो गुणस्थान होते हैं । जीवसमास चौदह होते हैं । विभंगज्ञान संज्ञीपर्याप्त मिध्यादृष्टिसे लेकर सासादन पर्यन्त जानना । इससे उसमें भी दो गुणस्थान होते हैं। जीवसमास एक संज्ञीपर्याप्त ही होता है ||६८७ || ३० १. म दोल्पेलल्पडुवुवु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy