SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ९०९ स्थानचतुष्टयमुं एकेंद्रियबादर सूक्ष्मद्वित्रिचतुरंद्रियासंज्ञिपंचेंद्रियसंज्ञिपंचेंद्रियजीवंगळु उत्तरभवशरीरग्रहणात्थं स्वस्वयोग्यचतुर्गतिगळगे पोपुदं विग्रहगतिय बुदा विग्रहगतियोळप्प अपर्याप्रजीवसमासिगळेळं प्रतरसमुद्घातलोकपूरण समुद्घातसमयत्रयवत्तसयोगिभट्टारकन काम्मँणकाययोगाऽ पर्याप्त जीवसमासेगडि कार्म्मणकाययोगदोळे टु जीवसमासेगळप्पुवु का = गु ४ जी ८ थारका पहुडी संढो सेसा असण्णिआदी य । यस्य पढमो भागोत्ति जिणेहि णिद्दिट्ठे || ६८५ || स्थावर काय प्रभृति षंढः शेषाः असंज्ञयादयश्च । अनिवृत्तेः प्रथमभागपय्र्यंतं जिनै निर्दिष्टं ॥ वेदमार्गणेयोळु स्थावर कायदोळु मिथ्यादृष्टिप्रभृतियागि षंढवेदिगळ निवृत्तिकरण गुणस्थानपंचभागंळोळु प्रथमसवेदभागवय्र्यंतमो भत्तुं गुणस्थानं गळोळप्पर । अदु कारणमागि नपुंसक - वेददोळ गुणस्थाननवक एकेंद्रियबादर सूक्ष्मद्वित्रिचतुः पंचेंद्रिय संज्ञ्य संज्ञिपर्य्याप्तजीव समासेगळ १० पदिनात्कुमga | शेषस्त्रीवेदिगळं पुंवेदिगळं संज्ञ्य संज्ञिमिथ्यादृष्टिगुणस्थानं मोदल्गोंडऽनिवृत्तिकरणगुणस्थानद तंतम्म सवेदभागपय्र्यंतमो भत्तु गुणस्थानंगळोळप्परु । अदु कारणमागि स्त्रीवेददोळं पुंवेददोळमोंभत्तुमभवत्तं गुणस्थानंगळं । संज्ञ्यसंज्ञिपंचेंद्रियपर्थ्याप्तापर्य्या प्रजीवसमासेगळु नाल्कु नाल्कुमप्पुवु न । स्त्री । पुं ९।९।९। १४ ४ ४ थाबरका पहुडी अणिय ट्टीवितिचउत्थभागोत्ति । कोहति लोहो पुण सुहुमसरागोति विष्णेयो ||६८६ ॥ स्थावर काय प्रभृत्यनिवृत्तिद्वित्रिचतुर्थभागपय्र्यंतं । क्रोधत्रयं भवति लोभः पुनः सूक्ष्मसरागपध्यंतं विज्ञेयः ॥ Jain Education International पूरणकाले च भवति तेन तत्र गुणस्थानानि जीवसमासाश्च तद्वत् चत्वारि अष्टौ भवन्ति ॥ ६८४ ॥ वेदमार्गणायां षण्ढवेदः स्थावर काय मिध्यादृष्ट्याद्यनिवृत्तिकरणप्रथमसवेदभागान्तं भवति तेन तत्र गुणस्थानानि नव । जीवसमासाश्चतुर्दश । शेषस्त्रीपुंवेदी संज्ञयसंज्ञिमिथ्यादृष्ट्याद्य निवृत्तिकरणस्वस्वसवेदभाग- २० पर्यन्तं भवतः तेन तयोर्गुणस्थानानि नव नव । जीवसमासाः संज्ञयसंज्ञिनी पर्याप्तापर्याप्ताविति चत्वारः इति जिनैरुक्तम् ||६८५ ॥ कालमें होता है । इससे उसमें गुणस्थान और जीवसमास उसीकी तरह क्रमसे चार और आठ होते हैं ||६८४ ॥ For Private & Personal Use Only १५ वेदमार्गणा में नपुंसकवेद स्थावरकायसम्बन्धी मिध्यादृष्टिसे लेकर अनिवृत्तिकरण के २५ प्रथम सवेदभागपर्यन्त होता है। अतः उसमें नौ गुणस्थान होते हैं । जीवसमास चौदह होते हैं। शेष स्त्रीवेद और पुरुषवेद संज्ञी - असंज्ञी मिथ्यादृष्टिसे लेकर अनिवृत्तिकरण के अपनेअपने सवेद भागपर्यन्त होते हैं। इससे उनमें नौ-नौ गुणस्थान होते हैं। तथा जीवसमास संज्ञी, असंज्ञी, पर्याप्त, अपर्याप्त चार होते हैं; ऐसा जिनदेवने कहा है || ६८५|| www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy