SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ९०८ गो० जीवकाण्डे काययोगदोल पंचेंद्रियसंजिपर्याप्तजीवसभासमो देयक्कुं। तन्मिश्रदोळु संज्ञिपंचेंद्रियनिवृत्त्यपर्याप्तजीवसमासमो देयक्कुं वे मि ४। ३। आहारो पज्जत्ते इदरे खलु होदि तस्स मिस्सो दु । अंतोमुहुत्तकाले छट्ठगुणे होदि आहारो ॥६८३॥ आहारः पर्याप्त इतरस्मिन् खलु भवति तस्य मिश्रस्तु। अंतर्मुहूर्तकाले षष्ठगुणे भवति आहारः॥ - आहारककाययोगसंज्ञिपंचेंद्रियपर्याप्तषष्ठगुणस्थानत्तिप्रमत्तसंयतनोळक्कुमाहारककाययोगकालमुमुत्कृष्टदिदमुं जघन्यदिदमुंमंतर्मुहूर्तकालदोळ्यक्कुं । तन्मिश्रकाययोगमुं तद्गुणस्थान दोळे प्रमत्तगुणस्थानदोळे अंतर्मुहर्त्तकालदोळेयक्कुमदु कारणमागियाहारककाययोगदोळोदे १० गुणस्थानमुमो दे जीवसमासयुमक्कं । तन्मिश्रदोळमंते वो देगुणस्थानमुमो दे जीवसमासम्मकुं। आहारककाययोगदोळु गु १। मि गु १ जी १। जो १ ओरालियमिस्सं वा चउगुणठाणेसु होदि कम्मइयं । चदुगदिविग्गहकाले जोगिस्स य पदरलोगपूरणगे ॥६८४॥ औदारिकमिश्रवच्चतुर्गुणस्थानेषु भवति काम॑णं । चतुर्गतिविग्रहकाले योगिनः प्रतरलोकपूरणे ॥ १५ औदारिकमिश्रकाययोगदोळपेवंत चतुर्गुणस्थानंगळोळु कार्मणकाययोगमक्कं मदुवु चतुर्गतिविग्रहकालदोळं सयोगकेवलिय प्रतरलोकपूरणसमुद्घातकालदोळमक्कुमदु कारणमागि कार्मणकाययोगदोळ मिथ्यादृष्टिसासादनाऽसंयतसम्यग्दृष्टि समुद्घातसयोगिभट्टारकरेंब गुणतन्मिश्रयोगः मिश्रगुणस्थाने तु न हीति कारणात् देवनारकमिथ्यादृष्टिसासादनासंयतेष्वेव भवति । जीवसमासः तयोः क्रमेण संज्ञिपर्याप्तः तन्निर्वत्यपर्याप्तः एकैकः ।।६८२।। आहारककाययोगः संज्ञिपर्याप्तषष्ठगुणस्थाने जघन्योत्कृष्टेन अन्तर्मुहूर्तकाले एव भवति । तन्मिश्रयोगः इतरस्मिन् संश्यपर्याप्तषष्ठगुणस्थाने खलु जघन्योत्कृष्टेन तावत्काले एव भवति । तेन तयोर्योगयोस्तदेव गुणस्थानं जीवसमासः स एव एकैकः ॥६८३।। औदारिकमिश्रवच्चतुर्गुणस्थानेषु कार्मणकाययोगः स्यात् स चतुर्गतिविग्रहकाले सयोगस्य प्रतरलोकमिथ्यादृष्टि, सासादन और असंयतगुणस्थानों में ही होता है । जीवसमास उनमें-से वैक्रियिकमें २५ संज्ञीपर्याप्त और वैक्रियिकमिश्रमें संज्ञीअपर्याप्त होता है ॥६८२॥ आहारक काययोग संज्ञीपर्याप्त छठे गुणस्थानमें जघन्य और उत्कृष्टसे अन्तमुहूर्त कालमें ही होता है । आहारमिश्रकाययोग संज्ञिअपर्याप्त अवस्थामें छठे गुणस्थानमें जघन्य उत्कृष्टसे अन्तमुहूतेकाल में ही होता है। अतः उन दोनोंमें एक छठा ही गुणस्थान होता है। तथा जीवसमास भी वही संज्ञीपर्याप्त और संज्ञीअपर्याप्त एक-एक ही होता है ॥६८३॥ ३० औदारिकमिश्रकी तरह कार्मणकाययोग चार गुणस्थानों में होता है। सो वह चार गति सम्बन्धी विग्रहगतिके कालमें और सयोगकेवलीके प्रतर और लोकपूरण समुद्घातके २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy