SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ओघादेशप्ररूपणाधिकारः ॥२१॥ अनंतरमुक्तविंशतिप्ररूपणेगळं यथासंभवमागि गुणस्थानंगळोळं मार्गणास्थानंगळोळं प्रत्येकं पेळ्दपं गुणजीवा पज्जत्ती पाणा सण्णा य मग्गणुवजोगो । जोग्गा परूविदव्वा ओघादेसेसु पत्तेयं ॥६७७॥ गुणजीवाः पर्याप्तयः प्राणाः संज्ञाश्च मार्गणा उपयोगे योग्याः प्ररूपयितव्याः ओघादेशेषु ५ प्रत्येक गुणस्थानमार्गणास्थानंगळोळ प्रत्येकं । गुणस्थानंगळु जीवसमासेगळं पर्याप्तिगळं प्राणंगळं संज्ञेगळं मागंणगळुमुपयोगंगळुम दीविंशतिप्रकारंगळु प्ररूपिसल्पडुववु । यथायोग्यमागि। अदते दोडे चउ पण चोद्दस चउरो णिरयादिसु चोद्दसं तु पंचक्खे । तसकाये सेदिदियकाये मिच्छं गुणहाणं ॥६७८॥ चतुः पंच चतुर्दश चत्वारि नरकादिषु चतुर्दश तु पंचाक्षे। त्रसकाये शेषेद्रियकाये मिथ्यादृष्टिगुणस्थानं॥ नरकतिर्यग्मनुष्यदेवगतिगळोळु यथासंख्यमागि नाल्कुमय्य, पदिनाल्डं नाल्कु गुणस्थानगळप्पुवतदोडे-नरकगतियोळु मिथ्यादृष्टिसासादनमिश्रासंयतगुणस्थानचतुष्टयमक्कं । तिर्यग्गतियोळु मिथ्यादृष्टिसासादनमिश्रऽसंयतदेशसंयतगुणस्थानपंचकमक्कं। मनुष्यगतियोळ सामान्य नमिर्नमत्सुराधीशोऽनन्तज्ञानादिवभवः । हतघातिव्रजो जीयाद्यान्नः शाश्वतं पदम् ।। अथोत्तरमभिधेयं ज्ञापयति उक्तविंशतिप्ररूपणासु गुणस्थानमार्गणास्थानयोः प्रत्येकं गुणस्थानानि जीवसमासाः पर्याप्तयः प्राणाः २० संज्ञाः, मार्गणाः उपयोगाश्च यथायोग्यं प्ररूपयितव्याः ॥६७७॥ तद्यथा नारकादिगतिषु क्रमेण गुणस्थानानि मिथ्यादृष्ट्यादीनि चत्वारि पञ्च चतुर्दश चत्वारि भवन्ति । इन्द्रियमार्गणायां पञ्चेन्द्रिये तु पुनः कायमार्गणायां त्रसकाये च, चतुर्दश, शेषेन्द्रियकायेषु एकं मिथ्यादृष्टिगुणस्थानं । जीवसमासास्तु नरकगतौ संज्ञिपर्याप्तनिवृत्त्यपर्याप्तौ द्वौ । तिर्यग्गतो चतुर्दश । मनुष्यगतौ संज्ञिपर्याप्ता बीस प्ररूपणाओंका कथन करनेके पश्चात् जो कुछ अभिधेय है उसे कहते हैं ऊपर कही बीस प्ररूपणाओंमें-से गुणस्थान और मागणास्थानमें गुणस्थान, जीवसमास, पर्याप्ति, प्राण, संज्ञा और उपयोगोंकी यथायोग्य प्ररूपणा करनी चाहिये ॥६७७॥ वही कहते हैं गतिमार्गणामें क्रमसे गुणस्थान, मिथ्यादृष्टि आदि नरक गतिमें चार, तियंचगतिमें पाँच, मनुष्यगतिमें चौदह और देवगतिमें चार होते हैं। इन्द्रियमार्गणामें, पंचेन्द्रियमें, और कायमार्गणामें त्रसकायमें चौदह गुणस्थान होते हैं। शेष एकेन्द्रियादिमें और स्थावरकायमें २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy