SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ १० उपयोगाधिकारः ॥२०॥ अनंतरंमुपयोगाधिकारमं पेदपं : णाणं पंचविहंपि य अण्णाणतियं च सागरुवजोगो । चदुदंसणमणगारो सव्वे तल्लक्खणा जीवा ॥ ६७३॥ जीवाः ॥ ज्ञानं पंचविधमपि च अज्ञानत्रयं च साकारोपयोगः । चतुर्द्दर्शनमनाकारः सव्र्व्वे तल्लक्षणा मतिश्रुतावधिमनःपर्य्ययकेवलमेव सम्यग्ज्ञानपंचकमुं कुमतिकुश्रुतविभंग में ब मूरु तेरदज्ञानमुं साकारोपयोगमें बुदक्कं । चक्षुर्द्दर्शनमचक्षुदर्शनमवधिदर्शनं केवलदर्शनमें बी नाल्कुं दर्शनमना १५ २५ वत्थुणिमित्तं भावो जादो जीवस्स जो दु उबजोगो । सो दुविहो णायव्वो सायारो चेवाणायारो || ६७२॥ वस्तुनिमित्तं भावो जातो जीवस्य यस्तूपयोगः । स द्विविधो ज्ञातव्यः साकारश्चैवानाकारः ॥ वसतो गुणपर्य्यायावस्मिन्निति वस्तु – ज्ञेयपदार्थस्तद्ग्रहणाय प्रवृत्तं ज्ञानं वस्तु निमित्तं भाव: अर्त्यग्रहणव्यापार इत्यर्थः । अर्थप्रकाशन निमित्तमागि जातः प्रवृत्तमप्प जीवस्य जीवन यस्तु आवुदु भावः परिणामः । क्रियाविशेषमदुपयोग में बुदु, अदु मत्ते साकारोपयोगर्म दुमनाकारोपयोगमेटु द्विप्रकारमे दे ज्ञातव्यमक्कु । अनंतर साकारोपयोग टु प्रकार में व पेदपं : अथोपयोगाधिकारमाह वसतः गुणपर्यायौ अस्मिन्निति वस्तु ज्ञेयपदार्थ:- तद्ग्रहणाय जातः प्रवृत्तः यो भावः - परिणामः २० क्रियाविशेषः जीवस्य स उपयोगो नाम । स च साकारोऽनाकारश्चेति द्वेधा ज्ञातव्यः || ६७२ ।। अथ साकारो पयोगोऽष्टधा इत्याह सुव्रतः सुव्रतैः सेव्यः सुव्रतः सुव्रताय सः । प्राप्तान्त्यपदो दद्यात् स्वकीयां सुव्रतश्रियम् ॥२०॥ Jain Education International मतिश्रुतावधिमनःपर्ययकेवलज्ञानानि कुमतिकुश्रुत विभङ्गाज्ञानानि च साकारोपयोगः । चक्षुरचक्षुर उपयोगाधिकार कहते हैं जिसमें गुण और पर्यायोंका वास है, वह वस्तु अर्थात् ज्ञेय पदार्थ है । उसको ग्रहण करनेके लिए जीवका जो भाव अर्थात् परिणाम होता है, वह उपयोग है । वह दो प्रकारका है - साकार और अनाकार ||६७२ || आगे उनके भेद कहते हैं मति, श्रुत, अवधि, मनःपर्यय और केवल ये पाँच ज्ञान तथा कुमति, कुश्रुत, विभंग ये For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy