SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्वप्रदीपिका पल्लासंखेज्जदिमा सासणमिच्छा य संखगुणिदा हु । free at fast संसारी वामपरिमाणं ॥ ६५९ ॥ पल्यासंख्यातैकभागाः सासादनमिथ्यादृष्टयश्च संख्यातगुणिताः खलु । मिश्राः तैव्वहीनः संसारी वामपरिमाणं ॥ पल्या संख्यातैकभागप्रमितरु सासादनमिथ्या रुचिगळप्परु प मा सासादनरं नोडलु ५ aa४ सम्यग्मिथ्यादृष्टिगळ संख्यातगुणितमात्ररपुरुप स्फुटमागि ई राशिपंचकविहीन संसारिराशिवामरुगळ प्रमाणमक्कुं । वा १३ । नवपदस्थंगळ प्रमाणं पेळल्पडुगुं । जीवंगळु । १६ अजीवंगळु पुद्गलंगळ सव्वंजीवराशियं नोडल नंतगुणमकुं । १६ ख । धर्म्मद्रव्यमों दु १ । अधर्म्मद्रव्यमों दु १ । आकाशद्रव्यमों 'दु १ । कालद्रव्यं जगच्छ्रेणिघनप्रमितमक्कु = मितजीवं गुंदि साधिक पुद्गलराशिप्रमितमक्कुं ३ पुण्यजीवं- १० E १६ ख असंयतरुं देशसंयतरु कूडि प्रमत्ताद्युपरितनगुणस्थानवत्तगळं संख्यातदिदं साधिकरप्परु प ३४ अजीव पुण्यं द्वद्वंगुणहानि संख्यातेक भागमक्कु पापजीवंगळु aaa४ a a साधिकसिद्धराशिविहीन संसारिराशिप्रमाणमप्पह १३ । अजीवपापं द्वयर्द्धगुणहानि संख्यातबहु पल्यासंख्यातैकभागमात्राः सासादनमिथ्यारुचयः प तेभ्यः सम्यग्मिथ्यादृष्टयः संख्यातगुणाः प a a ३ स ० -१२-१ ตุ aay स्फुटं एतद्रा शिपञ्चकोन संसारराशिर्वामपरिमाणं भवति वा १३ – नवपदार्थप्रमाणमुच्यते--- १५ जीवाः १६ अजीवेषु पुद्गलाः सर्वजीवराशितोऽनन्तगुणाः १६ ख । धर्मद्रव्यमेकं । अधर्मद्रव्यमेकं । आकाशद्रव्यमेकं । कालद्रव्यं जगच्छ्रेणिधनमात्रं । एवमजीवपदार्थों मिलित्वा साधिकपुद्गलराशिमात्रः ८८९ 9 १६ ख । पुण्यजीवा असंयतदेशसंयतान्मेलयित्वा तत्र प्रमत्तादीनां सख्याते युते एतावन्तः प ४ अजीवपुण्यं गुणहानिसंख्या तकभागः स १२ - १ पापजीवाः साधिक पुण्यजीव सिद्ध राशिविहीन संसारिराशिः १३ - 1 aaa४ ू Jain Education International पल्यके असंख्यातवें भाग सासादन होते हैं, जिनकी रुचि मिथ्या होती है । उनसे २० सम्यग्मिथ्यादृष्टि संख्यातगुणे हैं । संसारी जीवोंकी राशिमेंसे क्षायिकसम्यग्दृष्टि, वेदकसम्यग्दृष्टि, उपशमसम्यग्दृष्टि, सासादन और मिश्र इन पाँचकी राशियोंको घटानेपर मिथ्यादृष्टियोंका परिमाण होता है। अब नौ पदार्थोंका परिमाण कहते हैं-जीव अनन्त हैं । अजीवोंमें पुद्गल समस्त जीवराशिसे अनन्तगुणा है । धर्मद्रव्य एक है । अधर्मद्रव्य एक है । आकाशद्रव्य एक है। कालद्रव्य जगतश्रेणिके घन अर्थात् लोकप्रमाण है । इस प्रकार अजीव २५ पदार्थ सब मिलकर साधिक पुद्गलराशिप्रमाण है । असंयत और देशसंयतोंके प्रमाणको प्रमत्त आदिके प्रमाण में मिलानेपर पुण्य जीवोंका प्रमाण होता है। डेढ़ गुण-हानि प्रमाण ११२ For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy