SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ कर्णावृत्ति जीवतत्त्वप्रदीपिका ण यमिच्छत्तं पत्तो सम्मत्तादो य जो य परिवडिदो । सो सासणोत्ति यो पंचमभावेण संजुत्तो ॥ ६५४ || न च मिथ्यात्वं प्राप्तः सम्यक्त्वतश्च यश्च परिपतितः । सासावन इति ज्ञेयः पंचमभावेन संयुक्तः ॥ आवनोर्ध्वं जीवनु सम्यक्त्वदिदं बळिचि मिथ्यात्वमं पोईदेन्नेवरमिवन्नेवरमा जीवं ५ सासादनने दितरियल्पडुवं । दर्शन मोहनीयोदयोपशमादिनिरपेक्षापेक्षयदं पारिणामिकभावदोकू डिदनुपनेर्क दोडे चारित्रमोहनीयापेक्षेयिनातंगौ दयिकभावमप्पुदरिदं । सद्दद्दणासद्दणं जस्स य जीवस्स होइ तच्चेसु । ८८७ विरयाविरयेण समो सम्मामिच्छत्ति णायव्व ॥ ६५५ || श्रद्धानाश्रद्धानं यस्य च जीवस्य भवति तत्त्वेषु । विरताविरतेन समः सम्यग्मिथ्यादृष्टिरिति १० ज्ञातव्यः । जीवादिपदात्थंगळोळु आवनोठर्वजीवंगे श्रद्धानमुमश्रद्धानमुमोम्मों दलोळे संयतासंयतंग तु संयममुमसंयममुमोम्मों दलोळेयक्कुमंत । मिश्रनोळु तस्वात्थं श्रद्धानमुमतत्वार्थश्रद्धानमुमोम्मोदलोळेयक्कुमपुर्दारना जीवं सम्यग्मिथ्यादृष्टिय वितरियल्पडुवं । मिच्छाइट्ठी जीवो उवट्ठ पवयणं ण सद्दहदि । सद्दहदि असम्भावं उवहट्ठ वा अणुवहट्ठ ॥ ६५६॥ मिथ्यादृष्टिर्जीवः उपदिष्टं प्रवचनं न श्रद्धघाति । श्रद्धधात्य सद्भावमुपदिष्टं वाऽनुपदिष्टं ॥ मिथ्यादृष्टिजीवं उपदेशं गेय्यल्पट्टाप्तागमपदात्थंगळं नंबुवनल्लं । उपदेशं गेयल्पट्टुमनुपदेशं गेय्यल्पदुमन सद्भावमननाप्तागमपदात्थंगळं नंबुवं । यो जीवः सम्यक्त्वात्पतितो मिथ्यात्वं यावन्न प्राप्तः तावत् सासादन इति ज्ञेयं स च दर्शनमोहनीय- २० स्यैवापेक्षया पारिणामिकभावेन सहितः, चारित्रमोहनीयापेक्षया तस्योदयिकभाव सद्भावात् ॥६५४॥ जीवादिपदार्थेषु यस्य जीवस्य श्रद्धानमश्रद्धानं च युगपदेव देशसंयमस्य संयमासंयमवद्भवति स जीवः सम्यग्मिथ्यादृष्टिरिति ज्ञातव्यः ।। ६५५ ।। मिथ्यादृष्टिर्जीवः उपदिष्टान् आप्तागमपदार्थान् न श्रद्दधाति । उपदिष्टान् अनुपदिष्टांश्च असद्भावान् अनाप्तागमपदार्थान् श्रद्दधाति ॥ ६५६ ॥ अथ सम्यक्त्वमार्गणायां जीवसंख्यां गाथात्रयेणाह — जो जीव सम्यक्त्व से गिरकर जबतक मिध्यात्वको प्राप्त नहीं होता, तबतक उसे सासादन जानना । वह दर्शन मोहनीयकी अपेक्षा ही पारिणामिक भाववाला होता है । चारित्र मोहनीयकी अपेक्षा तो अनन्तानुबन्धीका उदय होनेसे औदयिक भाववाला है ।। ६५४ || जैसे देशसंयमीके एक साथ संयम और असंयम दोनों होते हैं, वैसे ही जिस जीव के जीवादि पदार्थों में श्रद्धान और अश्रद्धान दोनों ही एक साथ होते हैं, वह जीव सम्यगमिथ्यादृष्टि जानना ||६५५|| मिथ्यादृष्टि जीव जिन भगवान् के द्वारा कहे गये आप्त, आगम और पदार्थोंका श्रद्धान नहीं करता किन्तु कुदेवोंके द्वारा उपदिष्ट और अनुपदिष्ट असमीचीन मिथ्या आप्त, मिथ्या आगम और मिथ्या पदार्थोंका श्रद्धान करता है || ६५६ || Jain Education International For Private & Personal Use Only १५ २५ ३० www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy