SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ५२६ गो० जीवकाण्डे वा अथवा पर्यायश्च पर्यायमुं अक्षरं च अक्षरमुं पदं च पदमुं संघातश्चेति संघातमुम दितु द्वंद्वैकत्वं प्रतिपतिकश्चानुयोगश्च प्रतिपत्तिकमुमनुयोगमुमे दिल्लियुमंते द्वंद्वैकत्वमदकुं। द्विकवारभाभृतकं च प्राभृतकप्राभृतकमुं प्राभृतकमे दु वस्तु वस्तुवेई पूवं च पूर्वमुदितु दशभेदंगळप्पुवु । तेषां परगे पेळ्द पर्यायादिगळ पत्तुं समांसर्गाळदं कडि श्रुतज्ञानं विशतिविधमुमक्कुमल्लि अक्षरादि विषयार्थज्ञानमप्प भावश्रुतक्के विवक्षितत्वदिदमवर विशतिविधत्वनियमदोळु हेतुवं पेळ्दपं । श्रुतज्ञानावरणद भेदंगळुमंतावन्मात्रंगळे भवंति अप्पुर्वोदितु इतिशब्दक्के हेत्वर्थवृत्ति सिद्धमायतु । पर्यायः पर्यायसमासश्च अक्षरमक्षरसमासश्च पदं पदसमासश्च संघातः संघातसमासश्च प्रतिपत्तिकः प्रतिपत्तिकसमासश्च अनुयोगोऽनुयोगसमासश्च प्राभृतकप्राभृतकं प्राभृतकप्राभृतक समासश्च प्राभृतकं प्राभृतकसमासश्च वस्तु वस्तुसमासश्च पूवं पूर्वसमासश्चेति एंदितिदु तदा१० लापक्रममक्कुं। अनंतरं पर्याय ब प्रथमश्रु तज्ञानभेदस्वरूपप्ररूपणात्थं गाथाचतुष्टयमं पेळ्दपं । णवरि विसेसं जाणे सुहुमजहण्णं तु पज्जयं णाणं । पज्जायावरणं पुण तदणंतरणाणभेदम्मि ॥३१९॥ नवरि विशेष जानीहि सूक्ष्मजघन्यं तु पर्यायं ज्ञानं । पर्यायावरणं पुनस्तदनंतरज्ञानभेदे ॥ वा-अथवा, पर्यायाक्षरपदसंघातं पर्यायश्च अक्षरं च पदं च संघातश्चेति द्वन्द्वकत्वम् । प्रतिपत्तिकानुयोग-प्रतिपत्तिकश्च अनुयोगश्चेति द्वन्द्वकत्वम् । द्विकवारप्राभृतकं च प्राभूतकप्राभूतकमित्यर्थः । प्राभृतकं च वस्तुं च पूर्वं च इति दशभेदा भवन्ति । तेषां पूर्वोक्तानां पर्यायादीनां दशभिः समासः मिलित्वा श्रु तज्ञानं विंशतिविधं भवति । अवाक्षरादिविषयार्थज्ञानस्य भावश्रुतस्य विवक्षितत्वेन तेषां विंशतिविधत्वनियमे हेतुमाहश्रुतज्ञानावरणस्य भेदा अपि तावन्मात्रा एव विंशतिविधा एव भवन्ति, इति इतिशब्दस्य हेत्वर्थवृत्तिसिद्धेः। तद्यथा-पर्यायः पर्यायसमासश्च, अक्षरं, अक्षरसमासश्च, पदं, पदसमासश्च, संघातः, संघातसमासश्च, प्रतिपत्तिकः, प्रतिपत्तिकसमासश्च, अनुयोगः, अनुयोगसमासश्च, प्राभुतकप्राभृतकं, प्राभृतकप्राभृतकसमासश्च, प्राभृतकं, प्राभृतकसमासश्च, वस्तु वस्तुसमासश्च, पूर्व पूर्वसमासश्चेति तदालापक्रमो भवति ॥३१७-३१८॥ अथ पर्यायनाम्नः प्रथमश्रु तज्ञानस्य स्वरूपं गाथाचतुष्टयेनाह २० . पर्याय, अक्षर, पद, संघात, प्रतिपत्ति, अनुयोग, प्राभृत प्राभृतक, प्राभृतक, वस्तु, पूर्व २५ ये दस भेद होते हैं। इनके दस समास मिलानेसे श्रुतज्ञानके बीस भेद होते हैं-अर्थात् पर्याय, पर्यायसमास, अक्षर, अक्षरसमास, पद, पदसमास, प्रतिपत्तिक, प्रतिपत्तिकसमास, अनुयोग, अनुयोगसमास, प्राभृतक प्राभृतक, प्राभृतक प्राभृतकसमास, वस्तु, वस्तुसमास, पूर्व, पूर्वसमास, यह उनके आलापका क्रम है। यहाँ अक्षरादिके द्वारा कहे जानेवाले अर्थका ज्ञानरूप जो भावश्रुत है, उसकी विवक्षा होनेसे उनके बीस ही होने में हेतु कहते हैं कि श्रुत३० ज्ञानावरणके भेद भी बीस ही होते हैं । यहाँ 'इति' शब्द हेतुके अर्थमें है। इसलिए श्रुतज्ञानके बीस भेद हैं ॥३१७-३१८॥ अब पर्याय नामक प्रथम श्रुतज्ञानका स्वरूप चार गाथाओंसे कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy