SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका मप्पुरु १०८ प्रत्येकबुद्धरु क्षपकरु पत्तुपशमकरय्वरु १० तीर्थकररु क्षपकररुवरुपशमकरु मूवरु ६ स्त्रीवेदिक्षपकरुमिप्पत्तुपशमकर्पदिबरु २० नपुंसकवेदिगळु क्षपकरु पदिबरवरर्द्धमुपशमकरु १० मनःपर्ययज्ञानिगळ क्षपकरुगलिप्पत्तु तदर्द्धमुपशमकरु २० अवधिज्ञानिगळु क्षपकरुगळिप्पत्तेंटुमुपशमकरुगळु तदर्द्धमप्परु २८ उत्कृष्टावगाहनयुतक्षपकरुगळीवरुपशमक १० १४ नो+ने २ जघन्यावगाहनयुतक्षपकरु नाल्वरुपशमकरीवरु ४ बहुमध्यमावगाहनयुतक्षपक- ५ रेण्बरुपामक ल्वरु ८ मितल्ला क्षपकरु ४३२ । उपशमकरु २१६ । अनंतरं अयोगिजिनरसंख्येयं कंठोक्तमागि पेन्दुदिल्लप्पुरिदं प्रमत्तगुणस्थानं मोदल्गोंडु अयोगकेवलिभट्टारकावसानमाद समस्तसंयमिगळ संख्येयं पेन्दडदरोळु सयोगकेवलिपय्यंत कंठोक्तमागि पेळल्पट्ट संयमिगळ संख्येयं कूडि कळेदोडे शेषमयोगिकेवलिगळ संख्येयक्कुमेंबुदं मनदोलिरिसि संयमिगळ सदसंख्येयं पेळदपं : सत्तादी अटुंता छण्णवमज्झा य संजदा सव्वे । अंजलिमौलियहत्थो तियरणसुद्धे णमंसामि ॥६३३॥ सप्ताद्यष्टांतान् षण्णवमध्यांश्च संयुतान्सर्वान् । अंजलिमौलिकहस्तस्त्रिकरणशुद्धया नमस्यामि॥ सप्तांकमादियागि अष्टांकमवसानमागि षण्नवाक्कंगळं मध्यमागुळ्ळ त्रिहीननवकोटिसंयतरु- १५ गळनंजलिमौलिकहस्तनागि मनोवाक्कायशुद्धिळिदं बंदिसुर्वे ॥ एंदितु सवंसंयमिगळ संख्येयो कास्तदधं भवन्ति । पुनः प्रत्येकबुद्धाः तीर्थङ्कराः स्त्रीवेदिनः नपुंसकवेदिनः मनःपर्ययज्ञानिनः अवधिज्ञानिनः उत्कृष्टावगाहा: जघन्यावगाहाः बहमध्यमावगाहाश्च क्षपकाः क्रमशः दश षशितिः दश विशतिः अष्टाविंशतिः द्वौ चत्वारः अष्टौ, उपशमकाः तदधं भवन्ति । सर्वे मिलित्वा क्षपकाः ४३२ । उपशमकाः २१६ ॥६३०-६३२॥ अथ सर्वसंयमिसंख्यामाह आदी सप्ताङ्क अन्तेऽष्टाङ्गं च लिखित्वा तयोर्मध्ये च षट्सु नवाङ्केषु लिखितेषु संजनितब्यूननवकोटिसंख्यामात्रान् सर्वसंयतान् अञ्जलिमौलिकहस्तोऽहं मनोवाक्कायशुद्धया नमस्यामि । ८९९९९९९७ । अत्र च होते हैं। और उपशमक इनसे आधे अर्थात् चौवन-चौवन होते हैं। पुनः आपकश्रेणीवाले प्रत्येकबुद्ध दस, तीर्थकर छह, स्त्रीवेदी बीस, नपुंसकवेदी दस, मनःपर्ययज्ञानी बीस, अवधिज्ञानी अट्ठाईस, उत्कृष्ट अवगाहनावाले दो, जघन्य अवगाहनावाले चार, बहुमध्यम २५ अवगाहनावाले आठ एक समयमें उत्कृष्ट रूपसे होते हैं। उपशमक इनसे आधे होते हैं। सो उक्त सब क्षपकोंकी संख्या मिलकर चार सौ बत्तीस होती है और उपशमकोंकी दो सौ सोलह ।।६३०-६३२॥ आगे सब संयमियोंकी संख्या कहते हैंसातका अंक आदिमें और अन्तमें आठका अंक लिखकर दोनोंके मध्यमें छह नौके ३० २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy