SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ८५६ गो० जीवकाण्डे एयगुणं तु जहण्णं गिद्धत्तं विगुणतिगुणसंखेज्जा-। संखेज्जाणंतगुणं होदि तहा रुक्खभावं च ॥६१०॥ एकगुणस्तु जघन्यं स्निग्धत्वं द्विगुणत्रिगुणसंख्येयासंख्येयानंतगुणो भवति तथा रूक्षभावश्च ॥ आ स्निग्धत्वगुणवलियोळु तु मत्त एकगुणमप्प स्निग्धत्वं जघन्यमक्कुमदादियागि द्विगुण५ त्रिगुण संख्ययासंख्येयानंतगुणमक्कुमंते रूक्षत्वमुमरियल्पडुगुं । एवं गुणसंजुत्ता परमाणू आदिवग्गणम्हि ठिया । जोग्गद्गाणं बंधे दोण्हं बंधो हवे णियमा ॥६११॥ एवं गुणसंयुक्ताः परमाणवः आदिवर्गणायां स्थिताः। योग्यद्विकानां बंधे द्वयोब्बंधो भवेन्नियमात् ॥ ई पेळल्पट्ट स्निग्धरूक्षगुणसंयुक्तंगळप्प परमाणुगळु मोदल अणुवर्गणेयोळिरुत्तिरल्पटुवु । योग्यद्विकंगळगे बंधमप्पडयोळा एरडक्कं बंधं नियमदिंदमक्कुं । स्निग्धरूक्षत्वगुणनिमित्तमप्प बंधमविशेषदिंद प्रसक्तमादोडे अनिष्टगुणनिवृत्तिपूर्वकं विधियिसिदपरु। णिद्धणिद्धा ण बज्झंति रुक्खरुक्खा य पोग्गला । णिद्धलुक्खा य बझंति स्वारूवी य पोग्गला ॥६१२।। स्निग्धस्निग्धा न बध्यते रूक्षरूक्षाश्च पुद्गलाः। स्निग्धरूक्षाश्च बध्यंते रूप्यरूपिणश्च पुद्गलाः॥ स्निग्धगुणपुद्गलंगळोडने स्निग्धगुणपुद्गलंगळ बंधमागल्पडवु । रूक्षगुणपुदगलंगळोडने रूक्षगुणपुद्गलंगळुमते बंघमागल्पडवु। इदुत्सर्गविधियक्कुमेके दोडे विशेषविधियं मुंद पेळल्पट्टपुदप्पुरिदं स्निग्धगुणपुद्गलंगळोडने रूक्षगुणपुद्गलंगल बंधमागल्पडुबुवंतप्प पुद्गलंगळु रूपि स्निग्धगुणावल्या तु पुनः एकगुणं स्निग्धत्वं जघन्यं स्यात् । तदादिं कृत्वा द्विगुणत्रिगुणसंख्येयासंख्येयानन्तगुणं भवति तथा रूक्षत्वमपि ॥६१०॥ एवं स्निग्धरूक्ष गुणसंयुक्ताः परमाणवः अणुवर्गणायां तिष्ठति योग्यद्विकानां बन्धस्थाने तयोरेव द्वयोर्बन्धो नियमेन भवति ॥६११॥ स्निग्धरूक्षगुणनिमित्तं बन्धस्याविशेषेण प्रसक्तावनिष्टगुणनिवृतिपूर्वकं विधिं करोति स्निग्धगुणपुद्गलै: स्निग्धगुणपुद्गलाः न बध्यन्ते । तथा रूक्षगुणपुद्गलै: रूक्षगुणपुद्गला न बध्यन्ते, २५ अयमुत्सर्गविधिः । विशेषविधेर्वक्ष्यमाणत्वात् । स्निग्धगुणपुद्गलै: रूक्षगुणपुद्गलाः बध्यन्ते ते च पुद्गलाः स्निग्ध गुणकी पंक्तिमें एक गुण स्निग्धताको जघन्य कहते हैं। उससे लेकर दो गुण, तीन गुण, संख्यात गुण, असंख्यात गुण और अनन्त गुण रूप स्निग्ध गुण होता है। इसी प्रकार रूक्षगुण भी जानना ॥६१०।। इस प्रकारके स्निग्ध और रूक्षगुणोंसे संयुक्त परमाणु अणुवर्गणामें विद्यमान हैं। उनमेंसे योग्य दो परमाणुओंके बन्धस्थानको प्राप्त होनेपर उन्हीं दोका बन्ध होता है ॥६११।।।। स्निग्ध और रूक्ष गुणके निमित्तसे सर्वत्र बन्धका प्रसंग प्राप्त होनेपर अनिष्ट गुणवालोंके बन्धका निषेध करते हुए बन्धका विधान करते हैं-स्निग्धगुण युक्त पुद्गलोंके साथ स्निग्ध गुण युक्त पुद्गलोंका बन्ध नहीं होता। तथा रूक्ष गुण युक्त पुद्गलोंके साथ रूक्ष गुण युक्त Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy