SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ८५५ बाह्याभ्यंतरकारणाक्शदिदं स्नेहपर्यायाविर्भावदिदं स्निह्यतेऽस्मिन्निति स्निग्धः स्निग्धस्य भावःस्निग्धत्वं । चिक्कणलक्षणपायमेंबदथें । तोयाजागोमहिष्युष्टिकाक्षीरघृतंगळोळु स्निग्धगुणमेंतु प्रकर्षाप्रकर्षदिदं वत्तिसुगुं । रूक्षणाद्रूक्षस्तस्य भावः रूक्षत्वं । आवुदोंदु चिक्कणलक्षणपर्यायमदर विपरीतपरिणामं रूक्षत्वमें बुदत्थं । पांसुकणिकाशर्करादिगळोळु रूक्षगुणमे तु काणल्पटुदंते परमाणुगोळं स्निग्धरूक्षगुणंगळ वृत्तियुं प्रकर्षांप्रकर्षाददमनुमानिसल्पडुगुं। स्निग्धत्वमुं रूक्षत्वमुं द्वयणुकादिपर्यापरिणमनरूपबंधक्के कारणमक्कं । च शब्दविंदं विश्लेषक्कयं कारणमक्कुं। स्निग्धगुणपरिणतपरमाणुगळ्गं रूक्षगुणपरिणतपरमाणुगळगं परस्परश्लेषलक्षणबंधमागुत्तिरलु द्वयणुकस्कंधमक्कुमबुदमितु संख्येयासंख्येयानंतप्रदेशस्कंधं योजिसल्पडुवुदु। अल्लि स्नेहगुणमेकद्वित्रिचतुःसंख्येयासंख्येयानंतविकल्पमक्कुमा प्रकारदिदमे रूक्षगुणमक्कुं। संदृष्टिः ००००००००7»mar 05 ED००००००००४y morn बाह्याभ्यन्तरकारणवशात् स्नेहपर्यायाविर्भावेन स्निह्यतेऽस्मिन्नेतिस्निग्वः, तस्य भावः स्निग्धत्वं चिक्क- १. णत्वमित्यर्थः। रूक्षणात् रूक्षः, तस्य भावो रूक्षत्वं चिक्कणत्वाद्विपरीततेत्यर्थः । स्निग्धत्वं तोयाजागोमहिष्युष्ट्रिकाक्षीरघृतादिषु, रूक्षत्वं च पांशुकणिकाशर्करादिषु प्रकर्षाप्रकर्षभावेन दृश्यते तथा परमाणुष्वपि । ते स्निग्धत्वरूक्षत्वे द्वयणुकादिपर्यायपरिणमनरूपबन्धस्य चशब्दाद्विश्लेषस्य च कारणे भवतः । स्निग्धगुणपरिणतपरमाणोः रूक्षगुणपरिणतपरमाणोः स्निग्धरूक्षगुणपरिणतपरमाण्वोश्च परस्परश्लेषलक्षणे बन्धे सति द्वयणुकस्कन्धो भवतीत्यर्थः। एवं संख्येयासंख्येयानन्तप्रदेशस्कन्धोऽपि योज्यः । तत्र स्नेहगुणः एकद्वित्रिचतुःसंख्येयासंख्येयानन्तविकल्पो भवति तथा रूक्षगुणोऽपि ॥६०९॥ बाह्य और अभ्यन्तर कारणके वशसे स्नेह पर्यायके प्रकट होनेसे स्नेहपन होना स्निग्ध है। उसके भावको स्निग्धता कहते हैं, जिसका अर्थ चिक्कणता है। रूखापनसे रूक्ष है। उसका भाव रूक्षता है। उसका अर्थ चिक्कणतासे विपरीत होना है। जल तथा बकरी, गाय, भैंस, ऊँटनीके दूध-घी आदिमें स्निग्धता व धूलि, रेत, बजरी आदिमें रूक्षता हीनाधिक रूपसे देखी जाती है। इसी तरह परमाणुओमें भी होती है। वह स्निग्धता और रूक्षता द्वथणुक आदि पर्याय परिणमनरूप बन्धका और 'च' शब्दसे बन्धके भेदनका कारण है। स्निग्धगुणरूप परिणत दो परमाणुके रूक्षगुणरूप परिणत दो परमाणुके और एक ग्निग्ध तथा एक रूक्षगुणरूप परिणत परमाणुके परस्परमें मिलने रूप बन्धके होनेपर द्वथणुक स्कन्ध बनता है। इसी प्रकार संख्यात, असंख्यात और अनन्तप्रदेशी स्कन्ध भी जानना। उनमें से , स्नेहगुण एक, दो, तीन, चार, संख्यात, असंख्यात और अनन्त प्रकारका होता है। इसी तरह रूक्षगुण भी होता है ॥६०९|| १-२. मगुगं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy