SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ८५४ गो०जीवकाण्डे कर्मोददिदं कार्मणवर्गयिदं कार्मणशरीरमक्कुं। स्वरनामकमेदिदिदं भाषावगंयिदं वचनमक्कुं। नोइंद्रियावरणक्षयोपशमोपेतमप्प संज्ञिजीवक्कंगोपांगनामोददिदं मनोवर्गणेयिदं द्रव्यमनमक्कुमेंबुदत्थं । ई यर्थमं मुंदण सूत्रद्वदिदं पेळ्दपं । आहारवग्गणादो तिण्णि सरीराणि होति उस्सासो। हिस्सासो वि य तेजोवग्गणखंधा दु तेजंगं ॥६०७।। ___ आहारवर्गणायास्त्रीणि शरीराणि भवंति उच्छ्वासो। निश्वासोपि च तेजोवर्गणास्कंधातैजसांगं॥ औदारिकवैक्रियिकाहारकर्मबी मूरु शरीरंगळु उच्छ्वासनिश्वासंगमाहारवर्गणेयिंदमप्पुवु । तेजोवर्गणास्कंधदिदं तैजसशरीरमक्कुं। भासमणवग्गणादो कमेण भासा मणं तु कम्मादो । अट्टविहकम्मदव्वं होदित्ति जिणेहि णिढेिं ।६०८॥ भाषामनोवग्गणातः क्रमेण भाषामनस्तु कार्मणात् । अष्टविधकर्मद्रव्यं भवतीति जिनैनिर्दिष्टं ॥ भाषावर्गणास्कंघर्गाळदं चतुविधभाषयकुं । मनोवर्गणास्कंधंगलिंदं द्रव्यमनमक्कुं। १५ कार्मणवर्गणास्कंधळिदं अष्टविधकर्मद्रव्यमक्कुम दितु जिनस्वामिगलिंदं पेळल्पटुदु । णिद्धत्तं लुक्खत्तं बंधस्स य कारणं तु एयादी । संखेज्जाऽसंखेज्जाणंतविहा णिद्धलुक्खगुणा ।।६०९॥ स्निग्धत्वं रूक्षत्वं बंधस्य कारणं त्वेकादयः। संख्येयाऽसंख्येयानंतविधाः स्निग्धरूक्षगुणाः॥ कार्मणनामकर्मोदयात् कार्मणवर्गणया कार्मणशरीरम् । स्वरनामकर्मोदयाद् भाषावर्गणया वचनं, नोइन्द्रिया२० वरणक्षयोपशमोपेतसंज्ञिनोऽङ्गोपाङ्गनामकर्मोदयात् मनोवर्गणया द्रव्यमनश्च भवतीत्यर्थः ।।६०६॥ अमुमेवार्थ सूत्रद्वयेनाह ___ औदारिकवैक्रियिकाहारकनामानि त्रीणि शरीराणि उच्छ्वासनिश्वासौ च आहारवर्गणया भवन्ति । तेजोवर्गणास्कन्धः तेजःशरीरं भवति ॥६०७॥ भाषावर्गणास्कन्धेश्चतुर्विधभाषा भवन्ति । मनोवर्गणास्कन्धैः द्रव्यमनः, कार्मणवर्गणास्कन्धैरष्टविधं २५ कर्मेति जिननिर्दिष्टम् ॥६०८॥ wwww तैजस वर्गणासे तैजस शरीर, कार्मण नामकर्मके उदयसे कार्मणवर्गणासे कामणशरीर, स्वरनामकर्मके उदयसे भाषावर्गणासे वचन और नोइन्द्रियावरणके क्षयोपशमसे युक्त संज्ञीके अंगोपांगनामकर्मके उदयसे मनोवर्गणासे द्रव्यमन बनता है ॥६०६।। इसी अर्थको दो गाथाओंसे कहते हैं आहारवर्गणासे औदारिक, वैक्रियिक और आहारक ये तीन शरीर और उच्छ्वासनिश्वास होते हैं। तैजसवर्गणाके स्कन्धोंसे तैजसशरीर होता है ॥६०७॥ । भाषावर्गणाके स्कन्धोंसे चार प्रकारकी भाषा होती है। मनोवर्गणाके स्कन्धोंसे द्रव्यमन होता है और कार्मणवर्गणाके स्कन्धोंसे आठ प्रकारके कम होते हैं। ऐसा जिनदेवने कहा है ॥६०८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy