SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ५२३ मतिज्ञानदिदं निश्चितमाददिदं तदर्थमनवलंबिसि अर्थांतरं तत्संबंधमन्यार्थमं उपलंभमानं अक्बुध्यमानमं श्रुतज्ञानावरणवीर्यातरायक्षयोपशमोत्पन्नम जीवज्ञानपर्य्यायमं श्रुतज्ञानमेंदितु मुनीश्वररुगळु भणंति पेळवरु। अदेतप्पु दोडे आभिनिबोधिकपूर्व नियमेन आभिनिबोधिकं मतिज्ञानं पूर्व कारणं यस्य तदाभिनिबोधिकव्वं । मतिज्ञानावरणक्षयोपशमदिदं मतिज्ञानमे मोदलोळ पुटुगुं मत्ते तद्गृहीतार्थमनवलंबिसि तबलादानदिदमांतरविषयमप्प श्रुतज्ञानं ५ . पुटुगुं मत्तोंदु प्रकारदिदं पुट्ट दे दितु नियमशब्ददिदं मतिज्ञानप्रवृत्यभावदोळु श्रुतज्ञानाभाव दितवधारणमरिपल्पटुहु । इह ई श्रृतज्ञानप्रकरणदो अक्षरानक्षरात्मकंगळप्प शब्दजमुं लिंगजमुम बरडं श्रुतज्ञानदंगळोळु शब्दजं वर्णपदवाक्यात्मकशब्दजनितमप्प श्रुतज्ञानं प्रमुखं प्रधानमेक दोडे दत्तग्रहणशास्त्राध्ययनादिसकलव्यवहारंगळ्गे तन्मूलत्वदिदं। अनक्षरात्मकमप्प लिंगजश्रुतज्ञानमेकेंद्रियादिपंचेंद्रियपर्यंतमाद जीवंगळोळ विद्यमानमप्पुदादोडं व्यवहारानुपयोगदिदमप्रधानमक्कुं। १० श्रूयते श्रोत्रंद्रियेण गृह्यते इति श्रुतः शब्दस्तस्मादुत्पन्नमर्थज्ञानं श्रुतज्ञानमे दितु व्युत्पत्तिगमुमक्षरात्मकप्राधान्याश्रयमक्कुमप्पुरिदमथवा श्रुतशब्दं रूढिशब्दमक्कुं। मतिज्ञानपूर्वकमातरमप्प । मतिज्ञानेन निश्चितमर्थमवलम्ब्य अर्थान्तरं-तत्संबद्धमन्यार्थमुपलभ्यमानं-अवबुध्यमानं श्रुतज्ञानावरणवीर्यान्तरायक्षयोपशमोत्पन्नं जीवस्य ज्ञानपर्यायं श्रुतज्ञानमिति मुनीश्वरा भणन्ति । तत्कथं भवेत् ? आभिनिबोधिकपूर्व-नियमेन आभिनिबोधिकं मतिज्ञानं पूर्व कारणं यस्य तत् तथोक्तं आभिनिबोधिकपूर्व, १५ मतिज्ञानावरणक्षयोपशमेन मतिज्ञानेमेव पूर्व प्रथममुत्पद्यते । पुनः-पश्चात् तद्गृहीतार्थमवलम्ब्य तबलादर्थान्तरविषयं श्रु तज्ञानमुत्पद्यते नान्यप्रकारेणेति नियमशब्देन मतिज्ञानप्रवृत्त्यभावे श्रुतज्ञानाभाव इत्यवधार्यते । इह-अस्मिन श्र तज्ञानप्रकरणे अक्षरानक्षरात्मकयोः शब्दजलिङ्गजयोः श्र तज्ञानभेदयोः मध्ये शब्दजं-वर्णपदवाक्यात्मकशब्दजनितं श्रुतज्ञानं प्रमुखं प्रधानं दत्तग्रहणशास्त्राध्ययनादिसकलव्यवहाराणां तन्मूलत्वात् । अनक्षरात्मकं तु लिङ्गजं श्रुतज्ञानं एकेन्द्रियादिपञ्चेन्द्रियपर्यन्तेषु जीवेषु विद्यमानमपि व्यवहारानुपयोगित्वाद- २० मतिज्ञानके द्वारा निश्चित अर्थका अवलम्बन लेकर उससे सम्बद्ध अन्य अर्थको जाननेवाले जीवके ज्ञानको, जो श्रुतज्ञानावरण और वीर्यान्तरायके क्षयोपशमसे उत्पन्न हुआ है, मुनीश्वर श्रुतज्ञान कहते हैं। वह ज्ञान नियमसे अभिनिबोधिक पूर्व है अर्थात् अभिनिबोधिक यानी मतिज्ञान उसका कारण है। मतिज्ञानावरणके क्षयोपशमसे पहले मतिज्ञान ही उत्पन्न होता है। पश्चात् उससे गृहीत अर्थका अवलम्बन लेकर उसके बलसे अन्य अथको विषय । करनेवाला श्रुतज्ञान उत्पन्न होता है। अन्य प्रकारसे नहीं। नियम शब्दसे यह अवधारण किया गया है कि मतिज्ञानकी प्रवृत्तिके अभावमें श्रुतज्ञान नहीं होता। इस श्रुतज्ञानके प्रकरणमें श्रुतज्ञानके अक्षरात्मक और अनक्षरात्मक या शब्दजन्य और लिंगजन्य भेदोंमें-से वर्णपदवाक्यात्मक शब्दसे होनेवाला श्रुतज्ञान प्रमुख है प्रधान है,क्योंकि देन-लेन, शास्त्रका अध्ययन आदि समस्त व्यवहारका मूल वही है। अनक्षरात्मक अर्थात् लिंगजन्य श्रुतज्ञान ३० एकेन्द्रियसे लेकर पंचेन्द्रिय पर्यन्त जीवोंमें विद्यमान रहते हुए भी व्यवहारमें उपयोगी न होनेसे अप्रधान होता है । 'श्रूयते' अर्थात् श्रोत्रेन्द्रियके द्वारा जो प्रहण किया जाता है , वह १. ब तत् तदाभिनि । २. ब"ज्ञानं पूर्वमु । ३. ब तबलाधानेनार्थी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy