SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ५२२ गो० जीवकाण्डे मतिज्ञानं सामान्यापेक्षयिदमोदु १। अवग्रहहावायधारणापेक्षयिदं नाल्कु ४। इंद्रियानिद्रियजनितार्थावग्रहहावायधारणापेक्षयिदं चतुविशति २४ । अर्थव्यंजनोभयावग्रहापेक्षयिदं अष्टाविशतिगळुमप्पु २८ । वितु नाल्कं स्थानंगळं त्रिःप्रतिकंगळं माडि यथाक्रमं प्रथमस्थानचतुष्टयमं विषयसामान्यदिदमो दरिदं गुणिसुवुदु । द्वितीयस्थानचतुष्टयमं बह्वादिविषयवटकदिदं गुणियिसुवुदु। ५ तृतीयस्थानचतुष्टयमं बह्वादिद्वादशबिषयंगळदं गुणिसुवुदितु गुणिसुत्तमिरलु मतिज्ञानदो विषयसामान्याविषयसर्वविषयापेक्षंगळप्प स्थानंगळप्पुबु ।२८।१ २८।६ : २८ । १२ २४ । १ २४ । ६ २४ । १२ ४।१ ४।६ ४ १२: । ११ १६ १।१२ अनंतरं श्रुतज्ञानप्ररूपणेयं प्रारंभिसुवातं मोदलोळन्नेवरं तत्सामान्यलक्षणं पेळदपं: अत्थादो अत्यंतरमुवलंभं तं भणति सुदणाणं । __ आभिणिवोहियपुव्वं णियमेणिह सद्द पमुहं ।।३१५।। अादातरमुपलभमानं तद्भणति श्रुतज्ञानमाभिनिबोधिकपूर्व नियमेनेह शब्दजं प्रमुखं ॥ मतिज्ञानं सामान्येन एकं १ । अवग्रहहावायधारणापेक्षया चत्वारि ४। इन्द्रियानिन्द्रियजनितार्थावग्रहहावायधारणापेक्षया चतुविशतिः २४ । अर्थव्यञ्जनोभयावग्रहापेक्षया अष्टाविंशतिः २८ । एतानि चत्वारि स्थानानि त्रिःप्रतिकानि २८ । १ २८ । ६ । २८ । १२ २४ । १ २४ । ६ । २४ । १२ ४।१ ४ । १२ १ । १२ कृत्वा यथाक्रमं प्रथम स्थानचतुष्टयं विषयसामान्येनैकेन गुणयेत् । द्वितीयं स्थानचतुष्टयं बह्वादिविषयषट्केन गुणयेत् । तृतीय स्थानचतुष्टयं बह्वादिभिदिशविषयैर्गुणयेत् । एवं गुणिते सति मतिज्ञाने सामान्यविषयार्धविपयसर्वविपयापेक्षया स्थानानि भवन्ति ॥३१४।। अथ श्रुतज्ञानप्ररूपणां प्रारभमाण प्रथमस्तावत्तत्सामान्यलक्षणे माह मतिज्ञान सामान्यसे एक है। अवग्रह, ईहा, अवाय और धारणाकी अपेक्षा चार है। इन्द्रिय और मनसे उत्पन्न अवग्रह, ईहा, अवाय और धारणाकी अपेक्षा चौबीस हैं। अर्थाव२० ग्रह और व्यंजनावग्रहकी अपेक्षा अट्ठाईस हैं। इन चारों स्थानोंको तीन जगह स्थापित करके यथाक्रम प्रथम चार स्थानोंको सामान्य विषय एकसे गुणा करना चाहिए। दूसरे चार स्थानोंको बहु आदि छह विषयोंसे गुणा करना चाहिए। तीसरे चार स्थानोंको बहु आदि बारह विषयोंसे गुणा करना चाहिए। इस तरह गुणा करनेपर मतिज्ञानके सामान्य विषय, बहु आदि छह अर्धविषय और सर्व विषयकी अपेक्षा स्थान होते हैं। यथा-॥३१४।। २८x१ । २८४६ २८x१२ २४४१ । २४४६ २४-१२ ४४१ ४४६ ४-१२ १४१ १४६ १x१२ २५ . अब श्रुतज्ञान प्ररूपणाको प्रारम्भ करते हुए पहले श्रुतज्ञानका सामान्य लक्षण कहते हैं २. बणं प्ररूपयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy