SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ८४० गो. जोवकाण्डे सर्वजीवराशियं नोडलनंतगुणितमप्प गुणकारं ध्रुवादि मूरु वर्गणेगळुत्कृष्टवर्गणानिमित्तगुणकारप्रमाणमक्कुमा गुणकारदिदं तंतम्म जघन्यवर्गणयं गुणिसुत्तं विरलु तंतम्मुत्कृष्टवर्गणगळप्पुबुदत्यं । तु मत्तं ततः अल्लिदं मेलण प्रत्येकशरीरवर्गणेगळुत्कृष्ट वर्गणानिमित्तमागि गुणकारं पल्यासंख्यातेकभागमक्कुमा गुणकारगुणित तज्जघन्यवर्गणेये प्रत्येकशरीरवर्गणोत्कृष्ट५ वर्गणेयक्कुम बुदर्थमिल्लि पल्यासंख्यातैकभागगुणकारमें ते बोडे :-प्रत्येकशरीरस्थजीवकार्मण शरीरसमयप्रबद्धं गुणितकाशजीवप्रतिबद्धमप्पुरिंदमुत्कृष्टयोगाज्जितमप्पुरदं । तज्जघन्यसमयप्रबद्धमं नोडलु पल्यच्छेदासंख्यातैकभागगुणितमक्कुमदक्के संदृष्टि द्वात्रिंशदंकमक्कुमप्पुरदं तज्जघन्यवर्गणेयं तद्गुणकारदिदं गुणिसुत्तिरलु तदुत्कृष्टवग्गंणेययक्कुम बुदत्थं । ततः इल्लिदं मेलण ध्रुवशून्यवर्गणेगळोळु तदुत्कृष्टवर्गणानिमित्तगुणकारमसंख्यातलोकविभक्तसर्वमिथ्यादृष्टि१० राशियक्कु १३ मो गुणकारदिदं गुणिसिव तज्जघन्यराशि ध्र वशून्यवर्गणोत्कृष्टवर्गणाप्रमाणमे बुदत्थं। सेढीसूईपल्लाजगपदरासंखभागगुणगारा । अप्पप्पण अवरादो उक्कस्सा होति णियमेण ॥६००॥ श्रेणोसूचीपल्यजगत्प्रतरासंख्यभागगुणकाराः। स्वस्वावरायाः उत्कृष्टा भवंति नियमेन ॥ श्रेण्यसंख्यातकभागमुं सूच्यंगुलासंख्यातेकभाग, पल्यासंख्यातेकभागमुं जगत्प्रतरासंख्यातैकभागमुं यथासंख्यमागि बादरनिगोदशून्य-सूक्ष्मनिगोदनभोवर्गणेगळुत्कृष्टवर्गणानिमित्तगुणकारंगळप्पुवु। सर्वजीवराशितोऽनन्तगुणो ध्र वादितिसृणां वर्गणानां उत्कृष्टनिमित्तं गुणकारो भवति । तु पुनः तदुपरितनप्रत्येकशरीरवर्गणोत्कृष्टनिमित्तं पल्यासंख्यातकभागः। कुतः ? - प्रत्येकशरीरस्थकार्मणसमयप्रबद्धानां २० गुणितकर्मीशजीवप्रतिबद्धत्वेन जघन्यसमयप्रबद्धात् छेदासंख्येयगुणितत्वात् । तत्संदृष्टिः द्वात्रिंशत् । तथा जघन्ये गुणिते तदुत्कृष्टं भवतीत्यर्थः । ततः ध्र वशून्यवर्गणोत्कृष्टनिमित्तं गुणकारः असंख्यातलोकभक्तसर्वमिथ्यादृष्टिराशिः १३-= a ॥५९९।। १५ श्रेणिसूच्यङ्गुलपल्यजगत्प्रतराणामसंख्यातकभागाः क्रमशः बादरनिगोदशून्यसूक्ष्मनिगोदवर्गणोत्कृष्टनिमित्तं गुणकारा भवन्ति । तत्र शून्यवर्गणायां सूच्यङ्गुलासंख्यातगुणकारस्तु सूक्ष्मनिगोदवर्गणाजघन्ये रूपोने ध्रुव आदि तीन वर्गणाओंके उत्कृष्ट के लिए गुणाकार समस्त राशिसे अनन्तगुणा है। उससे ऊपरकी प्रत्येक शरीरवर्गणाका उत्कृष्ट लानेके लिए पल्यका असंख्यातवाँ भागमात्र गुणाकार है। क्योंकि प्रत्येक शरीरवर्गणामें जो कार्मण शरीरके समयप्रबद्ध हैं, वे गुणितकाश जीवसम्बन्धी हैं,अतः जघन्य समयप्रबद्धसे पल्यके अर्धच्छेदोंके असंख्यातवें भाग गुणे हैं । उसकी संदृष्टि बत्तीस है। उससे जघन्यमें गुणा करनेपर उसका उत्कृष्ट होता है। ध्रुवशून्यवर्गणाके उत्कृष्टके लिए गुणाकार सब मिथ्यादृष्टियोंकी राशिमें असंख्यातलोकसे भाग देनेपर जो प्रमाण आवे उतना है ॥५९९॥ बादरनिगोदवर्गणा, शून्यवर्गणा, सूक्ष्मनिगोदवर्गणा और नभोवर्गणाके उत्कृष्ट लानेके लिए गुणाकार क्रमसे श्रेणिका असंख्यातवाँ भाग, सूच्यंगुलका असंख्यातवाँ भाग, पल्यका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy