SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ८३९ तन्महास्कंधोत्कृष्टवर्गणेयक्कुमबुदत्थं । संखेज्जासंखेज्जे गुणगारो सो दु होदि हु अणते । चत्तारि अगेज्झेसु वि सिद्धाणमणंतिमो भागो ॥५९८॥ संख्यातासंख्यातयोव्वर्गणयोग्र्गुणकारौ तौ तु भवतः खलु अनंते । चतुर्वग्रा ह्येष्वपि सिद्धानामनंतैकभागः॥ संख्यातवर्गणेयोळं असंख्यातवगंणेयोळं तंतम्मुत्कृष्टवर्गणानिमित्तमागि गुणकारं यथासंख्यमागि तु मत्त तौ आ संख्यातमुमसंख्यातमुं भवतः अप्पुवु। अदेतेदोडे संख्यातवर्गणाजघन्यराशियनुत्कृष्टसंख्यातार्द्धदिदं गुणिसिदोडे संख्यातोत्कृष्टवर्गणेयक्कु २१५ अपत्तितमिदु २ १५ । असंख्यातवर्गणाजघन्यराशियं परिमितासंख्यातजघन्यमं तद्राशिविभक्तद्विकवारासंख्यातोस्कृष्टरार्शाियदं गुणिसुत्तिरलु तदुत्कृष्टवर्गणेयक्कु १६०२५५ मपतितमिदु २५५ । अनंतदोळम- १० १६ ग्राह्यचतुष्टयदोळं तदुत्कृष्टवर्गणानिमित्तं गुणकारं सिद्धानंतैकभागमात्रमक्कुमा गुणकारदिदं तंतम्म जघन्यवर्गणेयं गुणिसुत्तिरलु तंतम्मुत्कृष्टवर्गणेगळप्पुबुदत्थं । जीवादोणंतगुणो धुवादितिण्हं असंखभागो दु । पल्लस्स तदो तत्तो असंखलोगव हिदो मिच्छो ॥५९९।। जीवादनंतगुणो ध्रुवादितिसृणां असंख्यातभागस्तु पल्यस्य ततस्ततोऽसंख्यलोकापहृत- १५ मिथ्यादृष्टिः॥ तकभागः ॥५९७॥ तु-पुनः संख्यातासंख्यातवर्गणयोरुत्कृष्टार्थं स्वस्वजघन्यस्य गुणकारः स संख्यातवर्गणायां स्वजघन्यभक्त स्वोत्कृष्टमात्रसंख्यातः १५ असंख्यातवर्गणायां स्वजघन्यभक्तस्वोत्कृष्टमात्रासंख्यातो भवति २५५ ताभ्यां १६ स्वस्वजघन्यं गुणयित्वा २ । १५ । १६ । २५५ अपवर्तिते १५ । २५५ खलु स्फुटं तयोरुत्कृष्ट स्याताम् इत्यर्थः। २० अनन्तवर्गणायां अग्राह्यवर्गणाचतुष्के च उत्कृष्टार्थ गुणकारः सिद्धानन्तकभागः ॥५९८॥ जघन्यमें मिलानेपर अपना-अपना उत्कृष्ट होता है। अन्तिम महास्कन्धका उत्कृष्ट लानेके लिए भागहार पल्यका असंख्यातवाँ भाग है॥५९७॥ संख्याताणुवर्गणा और असंख्याताणुवर्गणामें अपने-अपने उत्कृष्ट में अपने-अपने जयन्यसे भाग देनेपर जो प्रमाण आवे, उतना ही गुणाकार होता है। उनसे अपने-अपने जघन्यको गुणा करनेपर अपना-अपना उत्कृष्ट होता है। अनन्ताणुवर्गणा और चार अग्राह्य- २५ वर्गणामें उत्कृष्ट लानेके लिए गुणाकार सिद्धराशिका अनन्तवाँ भाग है ॥५९८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy