SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ८३८ गो० जीवकाण्डे उक्तार्योपसंहारमं माडुत्तं त्रयोविंशतिवर्गणेगळ्गेजघन्योत्कृष्टानुत्कृष्टाजघन्य भेदमुमं तदल्पबहुत्वमुमं गाथाषट्कदिदं पेळ्दपं : परमाणुवग्गणाम्मि ण अवरुक्कस्सं च सेसगे अस्थि । गेज्झमहाक्खंधाणं वरमहियं सेसगं गुणियं ॥५९६॥ परमाणुवर्गणायां नावरोत्कृष्टं च शेषकेऽस्ति । ग्राह्यमहास्कंधानां वरमधिकं शेषकं गुणितं॥ परमाणुवर्गणेयोनु जघन्योत्कृष्टविशेषमिल्लेके दोडे परमाणुगळु निम्विकल्पंगळप्पुरिदं शेषसंख्यातवर्गणादि महास्कंधावसानमाद द्वाविंशतिवर्गणेगळोळु जघन्योत्कृष्टादिविशेषं अस्ति उंदु। आ द्वाविंशतिवर्गणेगळोळू ग्राह्यमहास्कंधानां आहारतेजोभाषामनःकार्मणवर्गणेगळु ग्राह्यमें बुदक्कुमवरुत्कृष्टवर्गणेगळं महास्कंधोत्कृष्टवर्गणेयुम बीयार वर्गणेगळु तंतम्म जघन्यमं १० नोडलु विशेषाधिकंगळु, बुळिद पदिनारं वर्गणेगळुत्कृष्टवर्गणेगळु तंतम्म जघन्यमं नोडलु गुणितंगळप्पुवु। सिद्धाणंतिमभागो पडिभागो गेज्झगाण जेट्टठें । पल्लासंखेज्जदिमं अंतिमखंधस्स जेट्टठें ॥५९७॥ सिद्धानामनंतैकभागः प्रतिभागो ग्राह्याणां ज्येष्ठात्थं । पल्यासंख्येयभागोंतिमस्कंधस्य १५ ज्येष्ठात्थं ॥ ई ग्राह्यवर्गणापंचकोत्कृष्टवर्गणानिमित्तमागि प्रतिभागहारं सिद्धानंतैकभागमात्रमक्कुमा भागहारदिदं तंतम्म जघन्यमं भागिसिदेकभागमना जघन्यद मेले कूडिदोडे तंतम्मुत्कृष्टवर्गणेगळप्पुर्वे बुदत्थं । अंतिममहास्कंधोत्कृष्टवर्गणानिमित्तमागि प्रतिभागहारं पल्यासंख्यातेकभागमात्रमक्कुमावल्यासंख्यातेकभागदिदं जघन्यवर्गणेयं भागिसिदेकभागमना जघन्यदोळु कूडिदोडे उक्तार्थमुपसंहरन् तासामेव जघन्योत्कृष्टानुत्कृष्टाजघन्यानि तदल्पबहुत्वं च गाथाषट्केनाह परमाणुवर्गणायां जघन्योत्कृष्टे न स्तः, अणूनां निर्विकल्पकत्वात् शेषद्वाविंशतिवर्गणानां तु स्तः । तत्र ग्राह्याणां आहारतेजोभाषामनःकार्मणवर्गणानां महास्कन्धवर्गणायाश्च उत्कृष्टानि स्वस्वजघन्याद्विशेषाधिकानि शेषषोडशवर्गणानां गुणितानि भवन्ति ॥५९६।। तत्र पञ्चग्राह्यवर्गणानामुत्कृष्टनिमित्तं प्रतिभागहारः सिद्धानन्तकभागः, तेन स्वस्वजघन्यं २५ भक्त्वा तत्रैव निक्षिप्ते स्वस्वोत्कृष्टं भवतीत्यर्थः । अन्तिममहास्कन्धोत्कृष्टनिमित्तं प्रतिभागहारः पल्यासंख्या उक्त कथनका उपसंहार करते हुए उन्हीं वर्गणाओंके जघन्य, उत्कृष्ट, अनुत्कृष्ट और अजघन्य भेदों तथा अल्पबहुत्वको छह गाथाओंसे कहते हैं परमाणुवर्गणामें जघन्य-उत्कृष्ट भेद नहीं है, क्योंकि परमाणु निर्विकल्प-भेद रहित होते हैं। शेष बाईस वर्गणाओंमें तो जघन्य-उत्कृष्ट हैं। उनमें से जो ग्राह्यवर्गणा, आहार३० वर्गणा, तेजसशरीरवर्गणा, भाषावर्गणा, मनोवर्गणा, कामणवर्गणा तथा महास्कन्धवर्गणा हैं। इनके उत्कृष्ट अपने-अपने जघन्यसे विशेष अधिक हैं, शेष सोलह वर्गणाओंके गुणित हैं ।।५९६॥ उनमें से पाँच प्रायवर्गणाओंका उत्कृष्ट लानेके लिए प्रतिभागहार सिद्धराशिका अनन्तवाँ भाग है। उससे अपने-अपने जघन्यमें भाग देकर जो लब्ध आवे, उसे उसी Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy