SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ गो० जीव काण्डे ओम वस्तुविन प्रदेशात् एकदेशदोडनविना भावियप्पऽव्यक्तमप्प वस्तुविन ग्रहणमनिसृतज्ञानम बुदथवा ओंदु वस्तुविन एकदेशमं मेणु सकलं वस्तुवं मेणवलंबिसिको डु मत्तमन्यवस्तुविन गतिः ज्ञानमावुदो ददुवुमनिःसृतज्ञानमक्कु मदक्कुदाहरणमं तोरिदपं । पुक्खरगहणे काले हत्थिम्स य वदणगवयगहणे वा । वत्थंतरचंदस् य णुस्स य बोहणं च हवे || ३१३॥ पुष्करग्रहणे काले हस्तिनश्च वदनगवयग्रहणे वा । वस्त्वंतरचंद्रस्य च धेनोश्च बोधनं च १५ ५२० भवेत् ॥ जलदिदं पोरगे दृश्यमानमप्प पुष्करद जलमग्नहस्तिकराग्रइ ग्रहणकालदोळ, दर्शनकालदोळ तदविनाभावि जलमग्न हस्तिग्रहणं जलदोछु हस्तिमग्ननिद्देपुढे दितु प्रतीति वा इव एंतंत इदरिदमी १० साध्याविनाभावनियम निश्चयमतुल साधनदर्त्ताण “ साधनात्साध्यविज्ञानमनुमानमेदितु अनुमानप्रमाणं संगृहीतमकुं । अथवा ओं दानुमो युवतिय वदनग्रहणकाले वदनदर्शनकालदोळे वस्त्वंतरचंद्रग्रहणं मुखसादृश्यदिदं चंद्रस्मरणं चंद्रसदृशं मुखमे दितु प्रत्यभिज्ञानं मेणरण्यदोळ गवयग्रहणकाले गवयदर्शनकालदोळे धेनुविन बोधनं धेतुविन स्मरणं गोसदृशं गवयमें दितु प्रत्यभिज्ञानं मेणु भवेत् अक्कुं । अनंतर गाथोक्तमप्यनिःसृतज्ञानक्किनितुमुदाहरणंगळु । वा शब्दं पक्षांतरसूचकं मेणु एंतीगळ कस्यचिद्वस्तुनः, प्रदेशाद् - एकदेशाद् व्यक्तात् तदविनाभाविनोऽव्यक्तस्य वस्तुनो ग्रहणं अनिसृतज्ञानम् । अथवा एकस्य वस्तुनः एकदेशं वा सकलं वस्तुं वा अवलम्ब्य गृहीत्वा पुनरन्यस्य वस्तुनो गतिः - ज्ञानं यत्, तदप्यनिसृतज्ञानं भवति ।। ३१२|| तदुदाहरति पुष्करस्य जलाद्वहिर्दृश्यमानस्य जलमग्नहस्तिकराग्रस्य ग्रहणकाले दर्शनकाले एव तदविनाभाविजलमग्नहस्तिग्रहणं जले हस्त मग्नोऽस्तीति प्रतीतिः । वा इव यथा अनेन अस्मात् साध्याविनाभावनियमनिश्चयात् २० साधनात् साध्यस्य ज्ञानमनुमानमिति अनुमानप्रमाणं संगृहीतं भवति । अथवा कस्याश्चित् युवतेर्वदनग्रहणकाले वस्त्वन्तरस्य चन्द्रस्य ग्रहणम् । मुखसादृश्याच्चन्द्रस्य स्मरणं चन्द्रसदृशं मुखमिति प्रत्यभिज्ञानं वा । अरण्ये वयग्रहणकाले गवयदर्शनकाल एव धेनोर्बोधनं स्मरणं गोसदृशो गवय इति प्रत्यभिज्ञानं वा भवेत् । वा इव किसी वस्तुके प्रकट हुए एकदेशको देखकर उसके अविनाभावी अप्रकट अंशको ग्रहण करना अनिसृत ज्ञान है । अथवा एक वस्तुके एकदेश या समस्त वस्तुको ग्रहण करके अन्य ने 'जानना भी अनिसृत ज्ञान है || ३१२ || उसका उदाहरण देते हैं २५ व - जल में डूबे हुए हाथीकी जलसे बाहर दिखाई देनेवाली सूँड़को देखते ही उसके अविनाभावी जलमग्न हस्तिका ग्रहण अनिसृत ज्ञान है । इससे, जिसका साध्यके साथ अविनाभाव नियम निश्चित है, ऐसे साधनसे साध्य के ज्ञानको अनुमान कहते हैं, इस अनुमान ३० प्रमाणका संग्रह होता है । अथवा किसी युवतीके मुखको ग्रहण करते समय अन्य वस्तु चन्द्रमाका ग्रहण अथवा मुखकी समानतासे चन्द्रमाका स्मरण कि चन्द्रके समान मुख है अथवा गवयको देखते ही गायका स्मरण या गौके समान गवय है, यह प्रत्यभिज्ञान इससे गृहीत होता है । 'वा' शब्द उदाहरण के प्रदर्शन में प्रयुक्त हुआ है। जो बतलाता है कि अनन्तर १. म भावियप्प प्रतीत्यनिश्चयदत्तणिद साधना । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy