SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ द्रव्य अणवः संख्याता , प्रदेशाः गो. जोवकाण्डे पोग्गलदव्वंहि अणू संखेज्जादी हवंति चलिदा हु । चरिममहक्खंधम्मि य चलाचला होति हु पदेसा ॥५९३॥ पुद्गलद्रव्ये अणवः संख्यातादयो भवंति चलिताः खलु । चरममहास्कंधे च चलाचला भवंति पुद्गलद्रव्यदोळु अणुगळं द्वथणुकादि संख्यातासंख्यातानंतपरमाणुस्कंधंगळु चलितंगळु खलु स्फुटमागि, चरममहास्कंधदोळं प्रदेशाः परमाणुगळु चलाचला भवंति चलाचलंगळप्पुवु । अणुसंखासंखेज्जाणता य अगेज्झगेहि अंतरिया । आहारतेजभासामणकम्मइया धुवक्खंधा ॥५९४॥ अणुसंख्यातासंख्यातानंताश्चाग्राौरंतरिताः आहारतेजोभाषामनःकार्मण ध्रुवस्कंधाः ॥ सांतरणिरंतरेण य सुण्णा पत्तेयदेह धुवसुण्णा । बादरणिगोदसुण्णा सुहुमणिगोदा णमा महक्खंधा ॥५९५।। सांतरणिरंतरेण च शून्य प्रत्येकवेहध्रुवशून्यानि । बादरनिगोदशून्यानि सूक्ष्मनिगोदाः नभांसि महास्कंधाः॥ अणुवर्गणेगळेढुं संख्याताणुसमूहवर्गणेगळे दुमसंख्याताणुसमूहवर्गणेगळे दु : मनंत१५ परमाणुसमूहवर्गणेगळेदु आहारवर्गणेगळे दुमी याहारवर्गणे मोदलादुमल्लमुमनंतपरमाणुस्कंधं गळ्यप्पुवु-। भग्राह्यवर्गणगळेदु तैजसशरीरवर्गणेगळेदु मग्राह्यवर्गणेगळे दु“ भाषावर्गणगळे दुमग्राह्यवर्गणगळेदुः मनोवर्गणगळे दु' मनायवर्गणेगळे दु' कार्मणवर्गणगळे दु" ध्रुववर्गणेगळेदु१४ सांतरणिरंतरवर्गणेगळे दु१५ शून्यवर्गणेगळे दु.१६ प्रत्येकशरीरवर्गण गळे दु" ध्रुवशून्यवर्गणेगळंदु८ बादरनिगोदवर्गणगळे दुः१५ शून्यवर्गणगळे दु° सूक्ष्म २० निगोदवग्गणेगळे दु" नभोवर्गणेगळे दुःर महास्कंधवर्गणेगळे दितु पुद्गलवर्गणेगळ त्रयो पुद्गलद्रव्ये अणवः द्वघणुकादिसंख्यातासंख्यातानन्ताणुस्कन्धाश्चलिताः खलु स्फुटम् । चरममहास्कन्धे च प्रदेशाः परमाणवः चलाचला भवन्ति ।।५९३।।। अणुवर्गणा संख्याताणुवर्गणा असंख्याताणुवर्गणा अनन्ताणुवर्गणा आहारवर्गणा अग्राह्यवर्गणा तैजसशरीरवर्गणा अग्राह्यवर्गणा भाषावर्गणा अग्राह्यवर्गणा मनोवर्गणा अग्राह्यवर्गणा कार्माणवर्गणा ध्रुववर्गणा २५ सान्तरनिरन्तरवर्गणा शून्यवर्गणा प्रत्येकशरीरवर्गणा घ्र वशून्यवर्गणा वादरनिगोदवर्गणा शून्यवर्गणा सूक्ष्मनिगोदवर्गणा नभोवर्गणा महास्कन्धवर्गणा चेति पुद्गलवर्गणाः त्रयोविंशतिभेदा भवन्ति । अत्रोपयोगी श्लोक: पुद्गल द्रव्यमें परमाणु और द्वथणुक आदि संख्यात, असंख्यात और अनन्त परमाणुओंके स्कन्ध चलित होते हैं । अन्तिम महास्कन्धमें प्रदेश चल-अचल हैं ॥५९३।। अणुवर्गणा, संख्याताणुवर्गणा, असंख्याताणुवर्गणा, अनन्ताणुवर्गणा, आहारवर्गणा, ३० अग्राह्यवर्गणा, तैजसशरीरवर्गणा, अग्राह्यवर्गणा, भाषावर्गणा, अग्राह्यवर्गणा, मनोवर्गणा, अग्राह्यवर्गणा, कार्मणवर्गणा, ध्रुववर्गणा, सान्तरनिरन्तरवर्गणा, शून्यवर्गणा, प्रत्येकशरीरवर्गणा, ध्रुवशून्यवर्गणा, बादरनिगोदवर्गणा, शून्यवर्गणा, सूक्ष्म निगोदवर्गणा, नभोवर्गणा, महास्कन्धवर्गणा ये तेईस प्रकारकी पुद्गलवर्गणाएँ होती हैं। इस विषयमें उपयोगी श्लोक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy