SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ८०३ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका जीवाजीवं दव्वं रूवारूवित्ति होदि पत्तेयं । संसारत्था रूवा कम्मविमुक्का अरूवगया ॥५६३॥ जीवाजीवद्रव्ये रूपारूपिणेति भवतः प्रत्येक। संसारस्था रूपाः रूपाण्येषां संतीति रूपाः कर्मविमुक्ता अरूपगताः॥ सामान्यदिदं संग्रहनयापेयिदं द्रव्यमोंदु । अदं भेविसिदोडे जीवद्रव्यमेंदु अजीवद्रव्यमेंदु ५ द्विविधमक्कुमल्लि जीवद्रव्यं रूपि जीवद्रव्यमें वुमरूपिजीवद्रव्यमेदु द्विविधमप्पुवल्लि संसारस्थंगळु रूपिजीवद्रव्यंगळप्पुवु । कमविमुक्तसिद्धपरमेष्ठिजीवंगळ अरूपगतजीवद्रव्यंगळप्पुवु । अजीवद्रव्यमु रूप्यजीवद्रव्यमें दुमरूप्यजीवद्रव्यमेंदु द्विविधमक्कु। अज्जीवेसु य रूवी पोग्गलदव्याणि धम्म इदरो वि । आगासं कालो वि य चत्तारि अरूविणो होति ॥५६४॥ अजीवेषु च रूपोणि पुद्गलद्रव्याणि धर्म इतरोपि च । आकाशं कालोपि च चत्वार्यरूपाणि भवंति ॥ अजीवद्रव्यंगळोळु पुद्गलद्रव्यंगळु रूपिद्रव्यंगळप्पुवु। इल्लि "वर्णगंधरसस्पर्शः पूरणं गलनं च यत् । कुवति स्कंधवत्तस्मात्पुद्गलाः परमाणवः ॥"[. एंदितु परमाणुगळ्गं पुद्गलत्वमुंटागुत्तं विरलु द्विप्रदेशादि स्कंधंगळ्गेये ग्रहणमक्कुमेके दोडे प्रदेशपूरणगलनरूपदिदं द्रवंति द्रोष्यंति अदुद्रुवन्निति पुद्गलद्रव्यमें दितु द्वयणुकादिस्कंधंगळगये पुद्गलशब्दवाच्यत्वं यथावत्तागि संभविसुगुमप्पुरिदं परमाणुविंगे "षट्केन युगपद्योगात्परमाणोः सामान्येन संग्रहनयापेक्षया द्रव्यमेकम् । तदेव भेदविवक्षया जीवद्रव्यं अजीवद्रव्यं च । तत्र जीवद्रव्यं रूप्यरूपि च । तत्र संसारस्थाः रूपिणः, कर्मविमुक्ताः सिद्धा अरूपिणो भवन्ति । अजीवद्रव्यमपि रूप्यरूपि २० च ॥५६३॥ अजीवेषु पुद्गलद्रव्याणि रूपीणि भवन्ति धर्मद्रव्यं तथा अधर्मद्रव्यं आकाशद्रव्यं कालद्रव्यं चेति चत्वारि अरूपीणि भवन्ति । अत्र “वर्णगन्धरसस्पर्शः पूरणं गलनं च यत् । कुर्वन्ति स्कन्धवत् तस्मात्पुद्गलाः परमाणवः" इत्येवं परमाणूनां पुद्गलत्वे द्वयणुकादीनामेव कथं ? प्रदेशपूरणगलनरूपेण द्रवन्ति द्रोष्यन्ति अदुद्रवन्निति ब्रूमः । ननु २५ सामान्यसे संग्रहनयकी अपेक्षा द्रव्य एक है। भेदविवक्षासे दो प्रकारका है-जीव द्रव्य और अजीव द्रव्य । उसमें जीव द्रव्यके दो प्रकार हैं-रूपी और अरूपी। संसारी जीव रूपी है और कर्मोसे मुक्त सिद्ध अरूपी हैं। अजीव द्रव्य भी रूपी और अरूपी होता है ।। ५६३ ॥ अजीवोंमें पुद्गल द्रव्य रूपी होते हैं। धर्मद्रव्य, अधर्मद्रव्य, आकाशद्रव्य और काल- ३० द्रव्य ये चार अरूपी हैं। शंका-कहा है कि 'परमाणु स्कन्धकी तरह वर्ण, गन्ध, रस, स्पर्शके द्वारा पूरण गलन करते हैं,अतः वे पुद्गल हैं। इस प्रकार परमाणुको पुद्गल कहनेपर द्वथणुक आदिमें पुद्गलपना कैसे घटित होता है ? समाधान-द्वथणुक आदि प्रदेशोंके पूरण-गलन रूपके द्वारा अन्य परमाणुओंको प्राप्त ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy