SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ८०२ गो० जीवकाण्डे तत्सम्यक्त्वं सरागवीतरागात्मविषयत्वदिदं द्विप्रकारदरिम यल्पडुगुं। पूर्व मोदल सरागात्मविषयसम्यक्त्वं प्रशमादिगुणं प्रशमसंवेगानुकंपास्तिक्याभिव्यक्तियोळकूडिदुदु । परं द्वितीयं वीतरागात्मविषयसम्यक्त्वं आत्मविशुद्धितः प्रतिपक्षप्रक्षयजनितजीवविशुद्धियिदमादुदु । आस्तिक्यमें बुदेने दोडे : 'आप्ते व्रते श्रुते तत्त्वे चित्तमस्तित्वसंयुतं । आस्तिक्यमास्तिकैरुक्तं सम्यक्त्वेन युते नरे॥-[ सो. उ. २३१ श्लो. ] अथवा तत्वार्थश्रद्धानं सम्यग्दर्शनं अथवा तत्वरुचिः सम्यक्त्वं ॥ "प्रदेशप्रचयात्कायाः द्रवणात् द्रव्यनामकाः। परिच्छेद्यत्वतस्तेऽस्तित्त्वं वस्तुस्वरूपतः॥" -[ एंदितिदु सामान्यदि पंचास्तिकायषड्द्रव्य नवपदात्थंगळ्ग लक्षणमक्कुं। अनंतरं षड्वव्यंगळगधिकारनिर्देशमं माडिदपं:-- छदव्वेसु य णामं उवलक्खणुवाय अत्थणे कालो। अत्थणखेत्तं संखा ठाणसरूवं फलं च हवे ॥५६२॥ षड्द्रव्येषु च नामानि उपलक्षणानुवादः आसने कालः। आसनक्षेत्रं संख्यास्थानस्वरूपं फलं १५ च भवेत् ॥ षड्नव्यंगळोळु नामंगळुमुपलक्षणानुवादमुं स्थितियुं क्षेत्रमुं संख्येयं स्थानस्वरूपमुं फलममेदितु सप्ताधिकारंगळप्पुवु । 'यथोददेशस्तथा निर्देशः' एंबी न्यायदिदं प्रथमोदिष्ट नामाधिकारमं पेळ्दपं: २० आप्ते व्रते श्रुते तत्त्वे चित्तमस्तित्वसंयुतम् । आस्तिक्यमास्तिकैरुक्तं सम्यक्त्वेन युते नरे ॥२॥ अथवा तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् । अथवा तत्त्वरुचिः सम्यक्त्वम् । प्रदेशप्रचयात्काया द्रवणाद् द्रव्यनामकाः। परिच्छेद्यत्वतस्तेऽर्थाः तत्त्वं वस्तुस्वरूपतः ॥१॥ इति सामान्येन पञ्चास्तिकायषड्द्रव्यनवपदार्थाना लक्षणम् ॥५६१॥ अथ षड्द्रव्याणामधिकारान्निदिशति षड्द्रव्येषु नामानि उपलक्षणानुवादः स्थितिः क्षेत्र संख्या स्थानस्वरूपं फलं चेति सप्ताधिकारा . भवन्ति ॥५६२॥ अथ प्रथमोहिष्टनामाधिकारमाह २५ भवन्ति । युक्त मनुष्यका आस्तिक्य गुण कहा है। अथवा तत्त्वार्थके श्रद्धानको सम्यग्दर्शन कहते हैं अथवा तत्त्वोंमें रुचिको सम्यक्त्व कहते हैं। प्रदेशोंके समूह रूप होनेसे काय कहलाते हैं। गुण और पर्यायोंको प्राप्त करनेसे द्रव्य नामसे कहे जाते हैं। जीवके द्वारा जानने में आनेसे अर्थ कहलाते हैं और वस्तुस्वरूपके कारण तत्त्व कहलाते हैं। यह सामान्यसे पाँच 1. अस्तिकाय, छह द्रव्य और नौ पदार्थोका लक्षण है ॥ ५६१ ॥ छह द्रव्योंके अधिकारोंको कहते हैं छह द्रव्योंके सम्बन्धमें नाम, उपलक्षणानुवाद, स्थिति, क्षेत्र, संख्या, स्थान, स्वरूप और फल ये सात अधिकार होते हैं ॥ ५६२ ॥ प्रथम उद्दिष्ट नाम अधिकार को कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy