SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ अथ सम्यक्त्वमार्गणा ॥१७॥ अनंतरं सम्यक्त्वमार्गणाप्ररूपणमं पेन्दपं : छप्पंचणवविहाणं अट्ठाणं जिणवरोवइट्ठाणं । आणाए अहिगमेण य सद्दहणं होइ सम्मत्तं ।।५६१॥ षट्पंचनवविधानामांनां जिनवरोपदिष्टानां । आज्ञयाधिगमेन च श्रद्धानं भवति सम्यक्त्वं ॥ द्रव्यभेदविंद षड्विधंगळप्प अस्तिकायभेददिवं पंचविधंगळप्प पदार्थभेदविंदं नवविधंगळप्प । सर्वज्ञवीतरागभट्टारकरुळिंव पेळल्पट्ट जीवादिवस्तुगळ श्रद्धानं रुचिः सम्यक्त्वमक्कुमा श्रद्धानमावतरदिंदमें दोड आज्ञेयिवमाज़ये बुदे ते दोई "प्रमाणादिभिविना आप्तवचनाश्रयेणैष निर्णय आज्ञा" एंदें ब आयिद मेणधिगदिदमधिगमे बुबैते दोर्ड "प्रमाणनयनिक्षेपनिरुक्त्यनुयोगद्वारैविशेषनिर्णयोऽधिगमः" एंदितप्पधिगमनदिदं जिनवरोपविष्ट जीवादिवस्तुश्रद्धानं सम्यक्त्वमक्कुमा सम्यक्त्वमुं सरागवीतरागात्मविषयत्वात् द्विधा स्मृतं ।। प्रशमादिगुणं पूर्व परं चात्मविशुद्धितः॥" -[ सो. उ. २२७ श्लो. ] wimminwwwmarwa कुन्थ्वादिजन्मिनां जन्मजरामृत्युविनाशिने । सद्बोधसिन्धुचन्द्राय नमः कुन्थुजिनेशिने ॥१७॥ अथ सम्यक्त्वमार्गणामाह द्रव्यभेदेन षड्विधानां अस्तिकायभेदेन पञ्चविधानां पदार्थभेदेन नवविधानां च सर्वज्ञोक्तजीवादिवस्तूनां १५ श्रद्धानं रुचिः सम्यक्त्वम् । तच्छ्रद्धानं आज्ञया प्रमाणादिभिविना आप्तवचनाश्रयेण ईषनिर्णयलक्षणया, अथवा अधिगमेन प्रमाणनयनिक्षेपनिरुक्तयनुयोगद्वारैः विशेषनिर्णयलक्षणेन भवति । सरागवीतरागात्मविषयत्वाद् द्विधा स्मृतम् । प्रशमादिगुणं पूर्व परं चात्मविशुद्धिजम् ॥१॥ सम्यक्त्व मार्गणाका कथन करते हैं द्रव्यभेदसे छह प्रकारके, पंचास्तिकायके भेदसे पाँच प्रकारके और पदार्थभेदसे नौ , प्रकारके जो जीव आदि वस्तु सर्वज्ञदेवने कहे हैं, उनका श्रद्धान रुचि सम्यक्त्व है। उनका श्रद्धान आज्ञासे अर्थात् प्रमाण आदिके बिना आप्तके वचनोंके आश्रयसे किंचित् निर्णयको लिये हुए होता है अथवा प्रमाण- नय निक्षेप- निरुक्ति अनुयोगके द्वारा विशेष निर्णयरूप अधिगमसे होता है। सरागी आत्मा और वीतरागी आत्माके सम्बन्धसे सम्यग्दर्शनके दो भेद हैं-सराग और वीतराग। सराग सम्यग्दर्शनके गण प्रशम.संवेग, अनकर और वीतराग सम्यग्दर्शन आत्माकी विशुद्धिरूप होता है। आप्त में, व्रतमें, श्रुतमें और र तत्त्वमें जो चित्त 'ये हैं। इस प्रकारके भावसे युक्त होता है, उसे आस्तिकोंने सम्यक्त्वसे १. ब प्रवचनाश्रयेण । १०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy