SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ मव्यमार्गणाधिकार ॥१६॥ अनंतरं भवमार्गणाधिकारमं गाथाचतुष्टयदिदं पेन्दपं : भविया सिद्धी जेसिं जीवाणं ते हवंति भवसिद्धा । तविवरीयाभव्या संसारादो ण सिझंति ॥५५७।। भव्या सिद्धियेषां ते भव्यसिद्धाः अथवा भाविनी सिद्धियेषां ते भव्यसिद्धाः। तद्विपरीता अभव्याः संसारतो न सिद्धयंति ॥ मुंबे संभविसुवंतप्प अनंतचतुष्टयस्वरूपयोग्यतयाक्के लंबरुगळिगभंव्यसिद्धरु । तद्विपरीतलक्षणमनुकळ जीवंगळऽभव्यरु । अदु कारणमागि अभव्यजीवंगळु संसारदणि पिगि सिद्धियं पडेयल्पडुवरु। भव्वत्तणस्स जोग्गा जे जीवा ते हवंति भवसिद्धा । ण हु मलविगमो णियमा ताणं कणयोवलाणमिव ॥५५८॥ भव्यत्वस्य योग्याः ये जीवास्ते भवंति भव्यसिद्धाः। न खलु मलविगमो नियमास्तेषां कनकोपलानामिव॥ यस्य नाम्नापि नश्यन्ति निश्शेषानिष्टराशयः। फलन्ति वाञ्छितार्थाश्च शान्तिनाथं तमाश्रये ॥१६॥ अथ भव्यमार्गणाधिकारं गाथाचतुष्टयेनाह भव्या भवितुं योग्या भाविनी वा सिद्धिः अनन्तचतुष्टयरूपस्वस्वरूपोपलब्धिर्येषां ते भव्यसिद्धाः । अनेन सिद्धेर्लब्धियोग्यताम्यां भव्यानां द्वैविध्यमुक्तम् । तद्विपरीताः उक्तलक्षणद्वयरहिताः, ते अभव्या भवन्ति । अतएव ते अभव्या न सिद्धयन्ति संसारानिःसृत्य सिद्धि न लभन्ते ॥५५७॥ एवं द्विविधानामपि भव्यानां सिद्धिलाभप्रसक्ती तद्योग्यतामात्रवतामुपपत्तिपूर्वकं तां परिहरति २० अब चार गाथाओंसे भव्य मार्गणाधिकारको कहते हैं भव्य अर्थात् होनेके योग्य अथवा जिनकी सिद्धि-अनन्त चतुष्टयरूप आत्मस्वरूपकी उपलब्धि भाविनी-होनेवाली है, वे जीव भव्य सिद्ध होते हैं। इससे सिद्धिकी प्राप्ति और योग्यताके भेदसे भन्योंके दो भेद कहे हैं। उक्त दोनों लक्षणोंसे रहित जीव अभव्य होते हैं। वे संसारसे निकलकर सिद्धिको प्राप्त नहीं होते ॥५५७॥ ___ इस प्रकार दोनों ही प्रकारके भव्योंको मुक्तिलाभका प्रसंग प्राप्त होनेर जिनके मात्र सिद्धि प्राप्तिकी योग्यता है, उपपत्तिपूर्वक उनको मुक्ति प्राप्तिका निषेध करते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy