SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका सम्यग्दर्शनादिसामग्रियनेयिदियनंतचतुष्टयस्वरूपतेयदं परिणमिसल्के योग्यरप्प जीवंगलुनियर्मादिदं भव्यसिद्धरुगळप्परवर्गो मलविगमेदो नियवमिल्ल | कनकोपलंग तंते केलवुजीवंगळु भव्यरुगळागियु रत्नत्रयप्राप्तिरूपमप्प स्वसामग्रियं पडेयलारदिरुत्तिर्धुवु । अभव्यसमानरप्प भव्यजीवंगळु मोळवे बुदत्थं । णय जे भव्वाऽभव्वा मुत्तिसुहातीदणंत संसारा । ते जीवा णादव्वा णेव य भव्त्रा अभव्वा य ॥ ५५९ ॥ न च ये भव्याः अभव्याश्च मुक्तिसुखाः अपगतानंतसंसाराः ते जीवा ज्ञातव्याः नैव च भव्या अभव्याश्च ॥ आक्के लंबरु जीवंगळु भव्यरुगळुमन्तु अभव्यरुगळुमन्तु मुक्तिसुखाः कृत्स्नकर्मक्षयदोळं घातिकम्मैक्षयदोळं संजनितातींद्रियानंत सुखमनुळरु अतीतानंत संसारा: पेरगिक्कल्पट्ट संसारमनुक्रळ ते जीवाः आ जीवंगळु नैव भव्याः भव्यरुगळुमन्तु नैवाभव्याश्च अभव्य रुगळ मल्तु ज्ञातव्याः एंदितरियल्पडुवरु । १० अनंतरं भव्यमार्गणेयोळ जीवसंख्येयं पेव्दपं :-- अवरो जुत्ताणतो अभव्वरासिस्स होदि परिमाणं । ते विहीण सव्वो संसारी भव्वरासिस्स || ५६०॥ ७८७ अवरो युक्तानंतो भव्यराशेर्भवति परिमाणं । तेन विहीनः सर्व्वः संसारी भव्यराशेः । युक्तानंतजघन्य राशिप्रमाणमभव्यराशिय परिमाणमक्कुं । ज जु अ । मा अभव्यराशिहीन सर्व्वं संसारि. ये भव्यजीवाः भव्यत्वस्य सम्यग्दर्शनादिसामग्री प्राप्यानन्तचतुष्टयस्वरूपेण परिणमनस्य योग्याः केवलयोग्यतामात्रयुक्ताः ते भवसिद्धा संसारप्राप्ता एव भवन्ति । कुतः ? तेषां मलस्य विगमे विनाशकरणे केषांचित्कनको पलानामिव नियमेन सामग्री न संभवतीति कारणात् ॥ ५५८ ॥ ये जीवा न च भव्याः नाप्यभव्याः मुक्तिसुखाः अतीतानन्तसंसाराः ते जीवा नैव भव्या भवन्ति, नाप्यभव्या भवन्ति इति ज्ञातव्याः || ५५९ ॥ अत्र जीवसंख्यामाह जघन्ययुक्तानन्तोऽभव्य राशिपरिमाणं भवति । ज जु अ । तेन अभव्यराशिनोनः सर्वसंसारिराशिः जो भव्यजीव भव्यत्वके अर्थात् सम्यग्दर्शन आदि सामग्रीको प्राप्त करके अनन्तचतुष्टय स्वरूपसे परिणमनके योग्य हैं अर्थात् केवल योग्यतामात्र रखते हैं, वे भवसिद्ध संसारी ही होते हैं। क्योंकि जैसे कुछ स्वर्णपाषाण ऐसे होते हैं, जिनका मल दूर करना शक्य नहीं होता, उस प्रकारकी सामग्री नहीं मिलती, उसी तरह उनके भी मलको विनाश करनेवाली सामग्री नियमसे नहीं मिलती ।।५५८|| Jain Education International जो जीव न तो भव्य हैं और न अभव्य हैं, क्योंकि उन्होंने मुक्तिसुख प्राप्त कर लिया है और उनका अनन्त संसार अतीत हो चुका है। वे जीव न तो भव्य हैं और न अभव्य हैं ।। ५५९ ।। इनमें जीवोंकी संख्या कहते हैं अभव्यराशि जघन्य युक्तानन्त परिमाणवाली होती है । भव संसार राशिमें से १. म ममिल्लदिरुत्तिरलु क । For Private & Personal Use Only १५ २०. २५ ३० www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy