SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ७५६ ७/७२ गो० जीवकाण्डे मोडुवुदादोडे अशोत्युत्तराष्टशतद्विसहस्र सूच्यंगुलगुणितजगत्प्रतरमात्र निष्षणपूर्वाभिमुखकवाटसमुद्घातक्षेत्रमक्कुं = सू २। २८८० । किंचिदूनचतुर्दशरज्जुदीग्धं पूर्वापरदिदं सप्तकपंचैकरज्जु विष्कभं द्वादशांगुलरुंद्रसमीकृतक्षेत्रफलं मुख -१ । भूमि-७ जोग ८ दळे-४ प-७ गुणिदे = ४ पदधणं होदि एंदिदधोलोकक्षेत्रफलमक्कं =४ । मत्तं । मुख-१ भूमि-५ जोग-६ दळे-३ पद-७ गुणिदे-२१ पदधणं होदि । अपत्तितं = ३ इदं द्विगुणिसिदोडूध्वंलोकक्षेत्रफलमक्कुमीयूज़लोकक्षेत्रफलमुमं = ३ अधोलोकक्षेत्रफलमुमं = ४ कूडि जगत्प्रतरमितमक्कुमदं द्वादशांगुलरुद्रदिद गुणिसिदो = १२ एकजीवप्रतिबद्धक्षेत्रमक्कुमदं जीवगुणकारदिदं ४०गुणिसिदोडे चतुःशताशीति सूच्यंगुलगुणितजगत्प्रतरमात्रमुत्तराभिमुखस्थितकवाटसमुद्घातक्षेत्रमक्कु = सू २ । ४८० । मिदं त्रिगुणितं माडिदोडे चत्वारिंशदुत्तरचतुःशतैकसहस्रसूच्यंगुलसंगुणितजगत्प्रतरमात्रमुत्तराभिमुखासीनकवाट समुद्घातक्षेत्रमकुं = सू २ । १४४० । ई कवाटसमुद्घातक्षेत्रमं नोडलसंख्यातगुणमप्पुदु सर्व१० लोकमं नोडलुमसंख्यातभागहीनमुमप्पुटु प्रतरसमुद्घातक्षेत्रमक्कुमदेतेंदोड: नवशतषष्टिसूच्यङ्गुलहतजगत्प्रतरं पूर्वाभिमुखस्थितकवाटसमुद्घातक्षेत्र भवति-- सू २ । ९६० एतदेव त्रिगुणितं द्विसहस्राष्टशताशीतिसूच्यङ्गुलहतजगत्प्रतरं निषण्णपूर्वाभिमुखकवाटसमुद्घातक्षेत्र भवति सू २ । २८८० किंचिदूनचतुर्दशरज्जुदीर्घस्य पूर्वापरेण सप्तकपञ्चैकरज्जुविष्कम्भस्य मुख- भूमि-जोग-८ दले -४ पद-गुणिदे = ४ पदधणं होदीत्यधोलोकफलं = ४ मुख-१ भूमि-५ जोग-६ दले-३ पद १५ गुणिदे = २१ पदधणं होदीत्यपवर्त्य = ३ द्विहते ऊर्ध्वलोकफलं = ३ अस्मिन्नधोलोकफले मिलिते जगत्प्र७७ । २ ७२ तरद्वादशाङ्गुलं रुद्रेण गुणितः = १२ एकजीवप्रतिबद्धं तदेव जीक्गुणकारेण ४० मुणितं चतुःशताशीतिसूच्यङ्गुलहतजगत्प्रतरमुत्तराभिमुखस्थितकवाटसमुद्घातक्षेत्र भवति = सू २ । ४८० एतदेव त्रिहतं एकसहस्रचतुःइससे नौसे गुणा किया है। पूर्वाभिमुख स्थित कपाट समुदातमें एक जीवके प्रदेश वाचवलय विना लोक प्रमाण अर्थात् कुछ कम चौदह राजू लम्बे हैं। उत्तर-दक्षिण दिशामें लोककी चौड़ाई सात राजू, सो उतने चौड़े हैं। बारह अंगल प्रमाण पूरब पश्चिममें ऊँचे हैं। इसका क्षेत्रफल चौबीस अंगलसे गणित जगत्पतर प्रमाण होता है। चकि एक समयमें इस समुद्धात करनेवाले जीवोंका प्रमाण चालीस है, अतः चालीससे गुणा करनेपर नौ सौ साठ सूच्यंगुलसे गुणित जगत्प्रतर प्रमाण पूर्वाभिमुख स्थित कपाट समुद्धातका क्षेत्र होता है। इसीको तिगुणा करनेपर दो हजार आठ सौ अस्सी सूच्यंगुलसे गुणित जगत्प्रतर प्रमाण , पूर्वाभिमुख स्थित कपाट समुद्धातका क्षेत्र होता है। उत्तराभिमुख स्थित कपाट समुद्घातमें एक जीवके प्रदेश वातवलय बिना लोक प्रमाण अर्थात् कुछ कम चौदह राजू प्रमाण लम्बे होते हैं। और पूरब-पश्चिममें लोककी चौड़ाई प्रमाण चौड़े होते हैं। सो लोक १. म. मादुदादोडे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy