SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ५१२ गो० जीवकाण्डे प्रत्ययबलात् सम्यग्दर्शनोत्पत्तिप्रतीतेविशिष्टस्यावधिज्ञानस्य भंगो विपर्ययो विभंग दितु निरुक्तिसिद्धार्थक्किरिदमे प्ररूपितत्वदिवं। अनंतरं गाथानवकदिदं स्वरूपोत्पत्तिकारणभेदविषयंगळनाश्रयिसि मतिज्ञानमं पेळ्दपं: अहिमुहणियमियबोहणमाभिणिबोहियमणिंदिइंदियजं । अवगहईहावाया धारणगा होति पत्तेयं ।।३०६॥ अभिमुखनियमितबोधनमाभिनिबोधिकनिद्रियेद्रियज। अवग्रहेहावायधारणकाः भवंति प्रत्येकं । स्थूलवर्तमानयोग्यदेशावस्थितोऽर्थोऽभिमुखः। अस्येत्रियस्यायमेवार्थ इत्यवधारितो नियमितोऽभिमुखश्चासौ नियमितश्च अभिमुखनियमितस्तस्यार्थस्य बोधनं ज्ञानमाभिनिबोधिकमें दितु १० मतिज्ञानमेंबुदत्थं । अभिनिबोध एवाभिनिबोधिकमेंदितु स्वात्थिकठण प्रत्यर्याददं सिद्धमक्कुं। स्पर्शनादींद्रियंगळगे 'स्थूलादिगळप्प स्पर्शादिस्वार्थगोल ज्ञानजननशक्तिसंभवमप्पुरदं सूक्ष्मांतरितदूरात्थंगळप्प परमाणु शंखचक्रत्तिनरकस्वर्गपटलमेर्वादिगलोळमा इंद्रियंगळ्गे ज्ञानजननशक्ति संभविसवेंबुदत्थं। इरिवं मतिज्ञानक्के स्वरूपमं पेळल्पटुटुं, एतप्पुदा मतिज्ञानमें दोर्ड अनिद्रियेंद्रियज मनमुं १५ भवतत्कारणदर्शनस्मरणानुसंधानप्रत्ययबलात् सम्यग्दर्शनोत्पत्तिप्रतीतेः। विशिष्टस्य अवधिज्ञानस्य भङ्गः विपर्ययः विभङ्ग इति निरुक्तिसिद्धार्थस्यैव अनेन प्ररूपितत्वात् ॥३०५॥ अथ नवभिर्गाथाभिः स्वरूपोत्पत्तिकारणभेदविषयान आश्रित्य मतिज्ञानं प्ररूपयति स्थूलवर्तमानयोग्यदेशावस्थितोऽर्थः अभिमुखः, अस्येन्द्रियस्य अयमेवार्थः इत्यवधारितो नियमितः । अभिमुखश्चासौ नियमितश्च अभिमुखनियमितः । तस्यार्थस्य बोधनं ज्ञानं आभिनिबोधिकं मतिज्ञानमित्यर्थः । २० अभिनिबोध एव आभिनिबोधकमिति स्वार्थिकेन ठण्प्रत्ययेन सिद्धं भवति । स्पर्शनादीन्द्रियाणां स्थूलादिष्वेव स्पर्शादिषु स्वार्थेषु ज्ञानजननशक्तिसंभवात् । सूक्ष्मान्तरितद्रार्थेषु परमाणुशङ्खचक्रवर्तिमेर्वादिषु तेषां ज्ञानजननशक्तिर्न संभवतीत्यर्थः । अनेन मतिज्ञानस्य स्वरूपमुक्तं । कथंभूतं तत् ? अनिन्द्रियेन्द्रियजं-अनिन्द्रियं मनः, क्योंकि नारकियोंके विभंग ज्ञानके द्वारा वेदनाभिभव और उसके कारणोंके दर्शन, स्मरण आदि रूप ज्ञानके बलसे सम्यग्दर्शनकी उत्पत्ति होती है । 'वि' अर्थात् विशिष्ट अवधिज्ञानका २५ भंग अर्थात् विपर्यय विभंग होता है,इस निरुक्ति सिद्ध अर्थको ही यहाँ कहा है ॥३०५।। अब नौ गाथाओंसे स्वरूप, उत्पत्ति, कारण, भेद और विषयको लेकर मतिज्ञानका कथन करते हैं स्थूल, वर्तमान और योग्यदेशमें स्थित अर्थको अभिमुख कहते हैं । इस इन्द्रियका यही विषय है,इस अवधारणाको नियमित कहते हैं । अभिमुख और नियमितको अभिमुखनियमित कहते हैं। उस अर्थके बोधन अर्थात् ज्ञानको मतिज्ञान कहते हैं। अभिनिबोध ही अभिनिबोधिक है इस प्रकार स्वार्थमें ठण प्रत्यय करनेसे इसकी सिद्धि होती है। स्पर्शन आदि इन्द्रियोंकी अपने स्थूल आदि स्पर्श आदि विषयों में ही ज्ञानको उत्पन्न करनेकी शक्ति १. म स्थलाथंग। २. म येतप्प । ३. ब अथ स्वरूपोत्पत्तिकारणभेदविषयान आश्रित्य गाथानव मतिज्ञानमाह । ४. ब स्थूलार्थरूपस्पर्शादि स्वार्थेषु । ५. ब णुनरकस्वर्गपटलमे । ६. व पं. प्रारूपितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy