SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ५१३ स्पर्शनरसनघ्राणचक्षुश्रोत्रंगळु में बिरिदं जातं पुट्टिदुदक्कुमिदरिदमिद्रियमनस्सुगळ्गे मतिज्ञानोत्पत्तिकारणत्वं पेळल्पटुंदितु कारणभेदात् कार्यभेदः एंदितु मतिज्ञानं षट्प्रकारमेंदु पेळल्पटुंदु। मत्ते प्रत्येकमा दोंदु मतिज्ञानक्के अवग्रहमुमोहयवायमुं धारणे एंदितु नाल्कु नाल्कु भेदंगळप्पुवु-। मते दोडे :-मानसोऽवग्रहः मानसीहा मानसोऽवायःमानसी धारणा एंदितु नाल्कप्पुवु ४। स्पर्शनजोऽवग्रहः स्पर्शनजेहे स्पर्शनजोऽवायः स्पर्शनजा धारणा एंदितु नाल्कप्पुवु ४। रसनजोऽवग्रहः ५ रसनजेहा रसनजोऽवायः रसनजा धारणा एंदितिवु नाल्कप्पुवु ४। घ्राणजोऽवग्रहः घ्राणजेहा घ्राणजोऽवायः घ्राणजा धारणा एंदितु नाल्कप्पुवु ४। चाक्षुषोऽवग्रहः चाक्षुषोहा चाक्षुषोऽवायः चाक्षुषी धारणा एंदितुनाल्कप्पुवु ४। श्रोत्रजोऽवग्रहः श्रोत्रजेहा श्रोत्रजोऽवायः श्रोत्रजा धारणा एंदितिवु नाल्कप्पुवु ४ । इंतु मतिज्ञानं चतुविशतिप्रकारमक्कु २४ । मवग्रहादिगळ्गे लक्षणमं मुंदे शास्त्रकारं ताने पेन्दपं । वेंजणअत्थअवग्गह भेदा हु हवंति पत्तपत्तत्थे । कमसो ते वावरिदा पढमं णहि चक्खुमणसाणं ।।३०७॥ व्यंजनार्थावग्रहभेदो खलु भवतः प्राप्ताप्राप्तार्थयोः । क्रमशस्तौ व्यापृतौ प्रथमो न हि चक्षुर्मनसोः॥ इन्द्रियाणि स्पर्शनरसनघाणचक्षुःश्रोत्राणि । तेभ्यो जातमुत्पन्नं अनिन्द्रियेन्द्रियजं, अनेन इन्द्रियमनसोर्मति- १५ ज्ञानोत्पत्तिकारणत्वं दर्शितम् । एवं च कारणभेदात्कार्यभेद इति मतिज्ञानं षट्प्रेकारमुक्तम् । पुनः प्रत्येकमेकैकस्य मतिज्ञानस्य अवग्रहः ईहा अवायः धारणा चेति चत्वारो भेदा भवन्ति । तद्यथा-मानसोऽवग्रहः मानसीहा मानसोऽवायः मानसी धारणा इति चत्वारः । स्पर्शनजोऽवग्रहः, स्पर्शनजा ईहा स्पर्शनजोऽवायः स्पर्शनजा धारणा इति चत्वारः । रसनजोऽवग्रहः रसनजा ईहा रसनजोऽवायः रसनजा धारणा इति चत्वारः । घ्राणजोऽवग्रहः घ्राणजा ईहा घ्राणजोऽवायः घ्राणजा धारणा इति चत्वारः। चाक्षुषोऽवग्रहः चाक्षुषीहा चाक्षुषोऽवायः चाक्षुषी २० धारणा ४ । श्रोत्रजोऽवग्रहः श्रोत्रजा ईहा श्रोत्रजोऽवायः श्रोत्रजा धारणा इति चत्वारः। एवं मतिज्ञानं चतविशतिविकल्पं भवति अवग्रहादीनां लक्षणं उत्तरत्र ग्रन्थकारः स्वयमेव वक्ष्यति ॥३०६॥ होती है । अर्थात् सूक्ष्म परमाणु आदि, अन्तरित शंख चक्रवर्ती आदि तथा दूरार्थ मेरु आदिको जाननेकी शक्ति उनमें नहीं है । इससे मतिज्ञानका स्वरूप कहा । वह मतिज्ञान अनिन्द्रिय मन और इन्द्रियाँ स्पर्शन, रसना, घ्राण, चक्षु, श्रोत्रसे उत्पन्न होता है। इससे इन्द्रिय और २५ मनको मतिज्ञानकी उत्पत्तिका कारण दिखलाया है। इस प्रकार कारणके भेदसे कार्यमें भेद होनेसे मतिज्ञान छह प्रकारका कहा। पुनः प्रत्येक मतिज्ञानके अवग्रह, इंहा, अवाय और धारणा ये चार भेद होते हैं । यथा-मानस अवग्रह, मानस ईहा, मानस अवाय और मानसी धारणा । स्पर्शनजन्य अवग्रह, स्पर्शनजन्य ईहा, स्पर्शनजन्य अवाय और स्पर्शनजन्य धारणा । रसनाजन्य अवग्रह, रसनाजन्य ईहा, रसनाजन्य अवाय और रसनाजन्य १० धारणा । घ्राणज अवग्रह, घ्राणज ईहा, घ्राणज अवाय और घ्राणज धारणा । चाक्षुष अवग्रह, चाक्षुषी ईहा, चाक्षुष अवाय और चाक्षुषी धारणा। श्रोत्रजन्य अवग्रह, श्रोत्रजन्य ईहा, श्रोत्रजन्य अवाय और श्रोत्रजन्य धारणा। इस प्रकार मतिज्ञानके चौबीस भेद होते हैं। अवग्रह आदिका लक्षण आगे ग्रन्थकार स्वयं ही कहेंगे ॥३०६।। १. ब कारत्वमुक्तं । २. ब षोढ़ा कथितं । ३. बत्रिभेद । ४. ब णमग्रे शास्त्रकारः । ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy