SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका दंडजटाधारणादितपःकर्ममुं षोडशपदार्थ षट्पदार्थभावनाविधिनियोग भूतचतुष्टय पंचविंशतितत्वब्रह्माद्वैतचतुराय॑सत्यविज्ञानाद्वैतसर्वशून्यतादिप्रतिपादकागमाभासजनितमप्प श्रुतज्ञानाभासमदेल्लं श्रु ताज्ञानमें बुदितु निश्चैसल्पडुवुदेके दोडे दृष्टेष्टविरुद्धार्थविषयवदिदं । विवरीयमोहिणाणं खओवसमियं च कम्मवीजं च । वेभंगोत्ति पउच्चइ समत्तणाणीण समयम्मि ॥३०५॥ विपरीतावधिज्ञानं क्षयोपशमिकं च कर्मबीजं च। विभंग इति प्रोच्यते समाप्त ज्ञानिनां समये॥ मिथ्यादर्शनकलंकितमप्प जीवंग अवधिज्ञानावरणीयवीर्य्यातरायक्षयोपशमजनितमप्पुदुं द्रव्यक्षेत्रकालभावमाश्रितमप्पुटुं रूपिद्रव्यविषयमप्पुढं आप्तागमपदात्थंगळोनु विपरीतग्राहकमप्पुढं तिर्यग्मनुष्यगतिगळोळु तीव्रकायक्लेश द्रव्यसंयमरूपगुणप्रत्ययमप्पुदुं । च शब्ददिदं देवनारकगति- १० गोळु भवप्रत्ययमप्पु, मिथ्यात्वादिकर्मबंधबीजमप्पु, चशब्ददिंद येत्तलानुं नारकादियोळु पूर्वभवदुराचारमंचित्तदुःकर्मफलतीव्रदुःखवेदनाभिभवजनितसम्यग्दर्शनज्ञानरूपधर्मबीजमुमप्पुढं । एवंविधमवधिज्ञान विभंग; दितु समाप्तज्ञानिगळ केवलज्ञानिगळ समये स्याद्वादशास्त्रदोळु प्रोच्यते पेळल्पटुदु। एके दोडे नारकविभंगज्ञानदिदं वेदनाभिभवतत्कारणदर्शनस्मरणानुसंधान सर्वथैकान्तवादिस्वेच्छाकल्पितकथाप्रबन्धभुवनकोशहिंसायागादिगृहस्थकर्मत्रिदण्डजटाधारणादितपःकर्मषोडश - १५ पदार्थषट्पदार्थभावनाविधिनियोगभूतचतुष्टयपञ्चविंशतितत्त्वब्रह्माद्वैतचतुरार्यसत्यविज्ञानाद्वैतसर्वशन्यत्वादिप्रति - पादकागमाभासजनितं श्रुतज्ञानाभासं तत्तत्सर्वं श्रुताज्ञानमिति निश्चेतव्यं, दृष्टेष्टविरुद्धार्थविषयत्वात् ॥३०४॥ मिथ्यादर्शनकलडितस्य जीवस्य अवधिज्ञानावरणीयवीर्यान्तरायक्षयोपशमजनितं द्रव्यक्षेत्रकालभावसीमाश्रितं रूपिद्रव्यविषयं आतागमपदार्थेषु विपरीतग्राहकं तिर्थग्मनुष्यगत्योः तीव्रकायक्लेशद्रव्यसंयमरूपगुणप्रत्ययं, चशब्दाद्देवनारकगत्योर्भवप्रत्ययं च मिथ्यात्वादिकर्मबन्धबीजं, चशब्दात् कदाचिन्नारकादिगती २. पूर्वभवदुराचारसंचितदुष्कर्मफलतीवदुःखवेदनाभिभवजनितसम्यग्दर्शनज्ञानरूपधर्मबीजं वा अवधिज्ञानं विभङ्ग इति समाप्तज्ञानिनां केवलज्ञानिनां समये स्याद्वादशास्त्र प्रोच्यते कथ्यते । नारकाणां विभङ्गज्ञानेन वेदनाभि गृहस्थकर्म, त्रिदण्ड तथा जटा धारण आदि तपस्वियोंका कर्म, नैयायिकोंका षोडश पदार्थ वाद, वैशेषिकोंका षट्पदार्थवाद, मीमांसकोंका भावनाविधिनियोग, चार्वाकका भूतचतुष्टयवाद, सांख्योंके पच्चीस तत्त्व, बौद्धोंका चार आर्यसत्य, विज्ञानाद्वैत, सर्वशून्यवाद २५ आदिके प्रतिपादक आगमाभासोंसे होनेवाला जितना श्रुतज्ञानाभास है, वह सब श्रुतअज्ञान जानना। क्योंकि प्रत्यक्ष और अनुमानसे विरुद्ध अर्थको विषय करता है ॥३०४॥ मिथ्यादृष्टि जीवके अवधिज्ञानावरण और वीर्यान्तरायके क्षयोपशमसे उत्पन्न हुआ, द्रव्य-क्षेत्र-काल-भावकी मर्यादाको लिये हुए रूपी द्रव्यको विषय करनेवाला, किन्तु देव शास्त्र और पदार्थोंको विपरीत रूपसे ग्रहण करनेवाला अवधिज्ञान केवलज्ञानियोंके द्वारा ३० प्रतिपादित आगममें विभंग कहा जाता है। यह विभंग ज्ञान तिर्यंचगति और मनुष्यगतिमें तीव्र कायक्लेश रूप द्रव्य संयमसे उत्पन्न होता है, इसलिए गुणप्रत्यय है। 'च' शब्दसे देवगति और नरकगतिमें भवप्रत्यय है तथा मिथ्यात्व आदि कर्मों के बन्धका बीज है। 'च' शब्दसे कदाचित् नरकगति आदिमें पूर्वजन्ममें किये गये दुराचारमें-से संचित खोटे कर्मोंके फल तीव्र दुःख वेदनाके भोगनेसे होनेवाले सम्यग्दर्शन, सम्यग्ज्ञान रूप धर्मका भी बीज है। ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy