SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ७२२ १० गो० जीवकाण्डे किण्हचउक्काणं पुण मज्झंसमुदा हु भवणगादितिये । पुढवी-आउवणप्फइजीवेसु हवंति खलु जीवा ।।५२७॥ कृष्णचतुष्काणां पुनः मध्यमांशमृताः खलु भवनगादित्रये । पृथिव्यपवनस्पतिजीवेषु भवंति खलु जीवाः॥ कृष्णनीलकापोततेजोलेश्याचतुष्टयद मध्यमांशंर्गाळदं मृतराद कर्मभूमितिर्यग्मनुष्यरुं भोगभूमितिर्यग्मनुष्यरु भवनत्रयदोलु भवंति परिणमंति पटुवर । खलु यथायोग्यमागि भोगभूमिजतिय॑ग्मनुष्यमिथ्यादृष्टिगळु तेजोलेश्यामध्यमांशदिदं मृतरादवर्गळ : भवनत्रयदोळु पुटुव कारणदिदं तेजोलेश्यासंभवमुमरियल्पडुगुं । तु मत्ते कृष्णादिचतुर्लेश्यामध्यमांशंगळिदं मृतराद तिर्यग्मनुष्यरुं भवनवानज्योतिषिकरं सौधर्मेशानकल्पजरुगळमप्प मिथ्यादृष्टिजीवंगळु बादरपर्याप्तपृथ्वीकायिकजीवंगळोळं बादरपर्याप्ताप्कायिकजीवंगळोळं पर्याप्तवनस्पतिकायिकजीवंगळोळं भवंति–परिणमंति पुटुवरु । भवनत्रयादि जीवंगळपेक्षेइनिल्लियु तेजोलेश्यासंभवमरियल्पडुगुं। किण्हतियाणं मज्झिमअसंमुदा तेउवाउवियलेसु । सुरणिरया सगलेस्सहि णरतिरियं जांति सगजोगं ॥५२८॥ कृष्णत्रयाणां मध्यमांशमृताः तेजोवायुविकलेषु । सुरनारकाः स्वलेश्याभिन्नरतिरश्चो यांति स्वयोग्यं ॥ कृष्णाद्यशुभलेश्यात्रयंगळ मध्यमांशदिदं मृतराद तिर्यग्मनुष्यरुगळु तेजस्कायिकवायुकायिकविकलत्रेय असंजिपंचेंद्रियसाधारणवनस्पतिगळेबो जीवंगळोल जांति जायते पुटुवरु । अत्र पुनःशब्दो विशेषप्ररूपकोऽस्ति । तेन कृष्णादित्रिलेश्यामध्यमांशमृताः कर्मभूमितिर्यग्मनुष्यमिथ्यादृष्टयः २० तेजोलेश्यामध्यमांशमृताः भोगभूमितिर्यग्मनुष्यमिथ्यादृष्टयश्च भवनत्रये खलु उत्पद्यन्ते इति ज्ञातव्यम् । तु पुनः, कृष्णादिचतुर्लेश्यामध्यमांशमृततिर्यग्मनुष्यभवनत्रयसौधर्मशानमिथ्यादृष्टयः बादरपर्याप्तपृथ्व्यप्कायिकेषु पर्याप्तवनस्पतिकायिकेषु चोत्पद्यन्ते । भवनत्रयाद्यपेक्षया अत्रापि तेजोलेश्यासंभवो बोद्धव्यः ॥५२७॥ कृष्णाद्यशुभलेश्यात्रर्यस्य मध्यमांशमृततिर्यग्मनुष्याः तेजोवायुविकलत्रयासंज्ञिसाधारणवनस्पतिजीवेषु इस गाथामें 'पुनः' शब्द विशेष कथनका सूचक है । अतः कृष्ण आदि तीन लेश्याओं२५ के मध्यम अंशसे मरे कर्मभूमिके मिथ्यादृष्टि तिर्यंच और मनुष्य तथा तेजोलेश्याके मध्यम अंशसे मरे भोगभूमि या मिथ्यादृष्टि तिर्यच और मनुष्य भवनवासी व्यन्तर और ज्योतिषीदेवोंमें उत्पन्न होते हैं, यह जानना । तथा कृष्ण आदि चार लेश्याके मध्यम अंशसे मरे तियंच, मनुष्य, भवनवासी, व्यन्तर, ज्योतिषी और सौधर्म-ऐशान स्वर्गके देव, ये सब मिथ्यादृष्टि बादर पर्याप्तक पृथ्वीकायिक, जलकायिक और वनस्पतिकायिकोंमें उत्पन्न होते हैं। भवन३० त्रिककी अपेक्षा यहाँ भी तेजोलेश्या सम्भव है, यह जानना ॥५२७॥ कृष्ण आदि तीन अशुभ लेश्याओंके मध्यम अंशसे मरे तिथंच और मनुष्य तेजः१. क पर्याप्तबादरप्रत्येकवनं। २. मयंगलेबी। ३. ब. अत्रापि तेजोलेश्या भवनत्रयाद्यपेक्षयैव । ४. ब वयम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy