SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ खलु जीवाः। ७१८ गो. जीवकाण्डे लेश्यामध्यमांशंगळे टप्पुवष्टापकर्षगळिनवरुत्पत्तिक्रममं पेन्दनंतरं शेषाष्टादशांशंगळु चतुर्गतिगमनकारणंगळेदु पेळ्दपं । सेसट्ठारस अंसा चउगइगमणस्स कारणा होति ।। सुक्कुक्कस्संसमुदा सव्वळें जांति खलु जीवा ॥५१९॥ शेषाष्टादशांशाश्चतुर्गतिगमनस्य कारणानि भवंति। शुक्लोत्कृष्टांशमृताः सर्वात्थं यांति आयुर्बधनयोग्यलेश्यामध्यमांशंगळनेंट कळेदुळिदष्टादशळेश्यांशंगळु चतुर्गतिगमनकारणं गळप्पुववरोळु शुक्ललेश्योत्कृष्टांशदिदं मृतराद जीवंगळु सर्वार्थसिद्धीद्रकदोळु यांति पुटुवरु खलु नियदिदं। अवरंसमुदा होति सदारदुगे मज्झिमंसगेण मुदा । आणदकप्पादुवरिं सव्वट्ठाइल्लगे होंति ॥२०॥ अवरांशमृता भवंति शतारद्विके मध्यमांशेन मृताः। आनतकल्पादुपरि सर्वादिमके भवंति। शुक्ललेश्या जघन्यांशदिदं मृतराद जोवंगळु शतारसहस्रारकल्पद्विकदोळु भवंति पुटुवरु । शुक्ललेश्यामध्यमांशदिदं मृतराद जीवंगळु आनतकल्पदिदं मेले सर्वार्थसिद्धीद्रकक्कादियागिई विजयादिविमानावसानमादुदवरोळु यथासंभवमागि भवंति पुटुवरु। पम्मुक्कस्संसमुदा जीवा उवजांति खलु सहस्सारं । अवरंसमुदा जीवा सणक्कुमारं च माहिंदं ॥५२१॥ _पद्मोत्कृष्टांशमृताः जीवा उपयांति खलु सहस्रारं। अवरांशमृता जीवाः सनत्कुमारं च २० माहेंद्र॥ धिकं २१ । ५ । ४ । ५ । ४ । ५ । ४ । ५ । ४ । ५ । ४ । ५ एवमेकापकर्षस्योत्कृष्टपर्यन्तं नीते द्वासप्तति ४।४।४।४।४।४ विकल्पा भवन्ति ७२ एवमायुर्बन्धयोग्ये लेश्यामध्यमांशानामष्टानामष्टापकर्षेरुत्पत्तिक्रम उक्तः ॥५१८॥ तेभ्यो मध्यमांशेभ्यः शेषाः अष्टादशांशाः चतुर्गतिगमनकरणानि भवन्ति । तेषु मध्ये शुक्ललेश्योत्कृष्टांशेन मृता जीवाः सर्वार्थसिद्धीन्द्रके यान्ति-उत्पद्यन्ते खलु नियमेन ॥५१९॥ शुक्ललेश्याजघन्यांशेन मृता जीवाः शतारसहस्रारकल्पद्विके भवन्ति-उत्पद्यन्ते । शुक्ललेश्यामध्यमांशेन मृता जीवाः आनतकल्पादुपरिसर्वार्थसिद्धीन्द्रकस्यादिमविजयादिविमानपर्यन्तेषु यथासंभवमुत्पद्यन्ते ॥५२०॥ इस प्रकार आयुबन्धके योग्य लेश्याके आठ मध्यम अंशोंकी आठ अपकर्षोंके द्वारा उत्पत्तिका क्रम कहा ।।५१८।। उन मध्यम अंशोंसे शेष रहे अठारह अंश चारों गतियोंमें गमनके कारण होते हैं। ३० उनमें से शुक्ललेश्याके उत्कृष्ट अंशसे मरे जीव सर्वार्थसिद्धि नामक इन्द्रक विमानमें नियमसे उत्पन्न होते हैं ॥५१९।। शुक्ललेश्याके जघन्य अंशसे मरे जीव शतार-सहस्रार कल्पोंमें उत्पन्न होते हैं। शुक्ललेश्याके मध्यम अंशसे मरे जीव आनतकल्पसे ऊपर और सर्वार्थसिद्धि नामक इन्द्रकके विजयादि विमान पर्यन्त यथासम्भव उत्पन्न होते हैं ॥५२०।। Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy